ढौक् - ढौकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
ढौक्यते
डुढौके
ढौकिता
ढौकिष्यते
ढौक्यताम्
अढौक्यत
ढौक्येत
ढौकिषीष्ट
अढौकि
अढौकिष्यत
प्रथम  द्विवचनम्
ढौक्येते
डुढौकाते
ढौकितारौ
ढौकिष्येते
ढौक्येताम्
अढौक्येताम्
ढौक्येयाताम्
ढौकिषीयास्ताम्
अढौकिषाताम्
अढौकिष्येताम्
प्रथम  बहुवचनम्
ढौक्यन्ते
डुढौकिरे
ढौकितारः
ढौकिष्यन्ते
ढौक्यन्ताम्
अढौक्यन्त
ढौक्येरन्
ढौकिषीरन्
अढौकिषत
अढौकिष्यन्त
मध्यम  एकवचनम्
ढौक्यसे
डुढौकिषे
ढौकितासे
ढौकिष्यसे
ढौक्यस्व
अढौक्यथाः
ढौक्येथाः
ढौकिषीष्ठाः
अढौकिष्ठाः
अढौकिष्यथाः
मध्यम  द्विवचनम्
ढौक्येथे
डुढौकाथे
ढौकितासाथे
ढौकिष्येथे
ढौक्येथाम्
अढौक्येथाम्
ढौक्येयाथाम्
ढौकिषीयास्थाम्
अढौकिषाथाम्
अढौकिष्येथाम्
मध्यम  बहुवचनम्
ढौक्यध्वे
डुढौकिध्वे
ढौकिताध्वे
ढौकिष्यध्वे
ढौक्यध्वम्
अढौक्यध्वम्
ढौक्येध्वम्
ढौकिषीध्वम्
अढौकिढ्वम्
अढौकिष्यध्वम्
उत्तम  एकवचनम्
ढौक्ये
डुढौके
ढौकिताहे
ढौकिष्ये
ढौक्यै
अढौक्ये
ढौक्येय
ढौकिषीय
अढौकिषि
अढौकिष्ये
उत्तम  द्विवचनम्
ढौक्यावहे
डुढौकिवहे
ढौकितास्वहे
ढौकिष्यावहे
ढौक्यावहै
अढौक्यावहि
ढौक्येवहि
ढौकिषीवहि
अढौकिष्वहि
अढौकिष्यावहि
उत्तम  बहुवचनम्
ढौक्यामहे
डुढौकिमहे
ढौकितास्महे
ढौकिष्यामहे
ढौक्यामहै
अढौक्यामहि
ढौक्येमहि
ढौकिषीमहि
अढौकिष्महि
अढौकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अढौकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अढौकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अढौकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्