ढौक् - ढौकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
ढौकते
डुढौके
ढौकिता
ढौकिष्यते
ढौकताम्
अढौकत
ढौकेत
ढौकिषीष्ट
अढौकिष्ट
अढौकिष्यत
प्रथम  द्विवचनम्
ढौकेते
डुढौकाते
ढौकितारौ
ढौकिष्येते
ढौकेताम्
अढौकेताम्
ढौकेयाताम्
ढौकिषीयास्ताम्
अढौकिषाताम्
अढौकिष्येताम्
प्रथम  बहुवचनम्
ढौकन्ते
डुढौकिरे
ढौकितारः
ढौकिष्यन्ते
ढौकन्ताम्
अढौकन्त
ढौकेरन्
ढौकिषीरन्
अढौकिषत
अढौकिष्यन्त
मध्यम  एकवचनम्
ढौकसे
डुढौकिषे
ढौकितासे
ढौकिष्यसे
ढौकस्व
अढौकथाः
ढौकेथाः
ढौकिषीष्ठाः
अढौकिष्ठाः
अढौकिष्यथाः
मध्यम  द्विवचनम्
ढौकेथे
डुढौकाथे
ढौकितासाथे
ढौकिष्येथे
ढौकेथाम्
अढौकेथाम्
ढौकेयाथाम्
ढौकिषीयास्थाम्
अढौकिषाथाम्
अढौकिष्येथाम्
मध्यम  बहुवचनम्
ढौकध्वे
डुढौकिध्वे
ढौकिताध्वे
ढौकिष्यध्वे
ढौकध्वम्
अढौकध्वम्
ढौकेध्वम्
ढौकिषीध्वम्
अढौकिढ्वम्
अढौकिष्यध्वम्
उत्तम  एकवचनम्
ढौके
डुढौके
ढौकिताहे
ढौकिष्ये
ढौकै
अढौके
ढौकेय
ढौकिषीय
अढौकिषि
अढौकिष्ये
उत्तम  द्विवचनम्
ढौकावहे
डुढौकिवहे
ढौकितास्वहे
ढौकिष्यावहे
ढौकावहै
अढौकावहि
ढौकेवहि
ढौकिषीवहि
अढौकिष्वहि
अढौकिष्यावहि
उत्तम  बहुवचनम्
ढौकामहे
डुढौकिमहे
ढौकितास्महे
ढौकिष्यामहे
ढौकामहै
अढौकामहि
ढौकेमहि
ढौकिषीमहि
अढौकिष्महि
अढौकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अढौकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अढौकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अढौकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्