टिक् - टिकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अटेकिष्यत
अटेकिष्यत
अटेकयिष्यत् / अटेकयिष्यद्
अटेकयिष्यत
अटेकिष्यत / अटेकयिष्यत
अटिटिकिषिष्यत / अटिटेकिषिष्यत
अटिटिकिषिष्यत / अटिटेकिषिष्यत
अटेटिकिष्यत
अटेटिकिष्यत
अटेटेकिष्यत् / अटेटेकिष्यद्
अटेटेकिष्यत
प्रथम  द्विवचनम्
अटेकिष्येताम्
अटेकिष्येताम्
अटेकयिष्यताम्
अटेकयिष्येताम्
अटेकिष्येताम् / अटेकयिष्येताम्
अटिटिकिषिष्येताम् / अटिटेकिषिष्येताम्
अटिटिकिषिष्येताम् / अटिटेकिषिष्येताम्
अटेटिकिष्येताम्
अटेटिकिष्येताम्
अटेटेकिष्यताम्
अटेटेकिष्येताम्
प्रथम  बहुवचनम्
अटेकिष्यन्त
अटेकिष्यन्त
अटेकयिष्यन्
अटेकयिष्यन्त
अटेकिष्यन्त / अटेकयिष्यन्त
अटिटिकिषिष्यन्त / अटिटेकिषिष्यन्त
अटिटिकिषिष्यन्त / अटिटेकिषिष्यन्त
अटेटिकिष्यन्त
अटेटिकिष्यन्त
अटेटेकिष्यन्
अटेटेकिष्यन्त
मध्यम  एकवचनम्
अटेकिष्यथाः
अटेकिष्यथाः
अटेकयिष्यः
अटेकयिष्यथाः
अटेकिष्यथाः / अटेकयिष्यथाः
अटिटिकिषिष्यथाः / अटिटेकिषिष्यथाः
अटिटिकिषिष्यथाः / अटिटेकिषिष्यथाः
अटेटिकिष्यथाः
अटेटिकिष्यथाः
अटेटेकिष्यः
अटेटेकिष्यथाः
मध्यम  द्विवचनम्
अटेकिष्येथाम्
अटेकिष्येथाम्
अटेकयिष्यतम्
अटेकयिष्येथाम्
अटेकिष्येथाम् / अटेकयिष्येथाम्
अटिटिकिषिष्येथाम् / अटिटेकिषिष्येथाम्
अटिटिकिषिष्येथाम् / अटिटेकिषिष्येथाम्
अटेटिकिष्येथाम्
अटेटिकिष्येथाम्
अटेटेकिष्यतम्
अटेटेकिष्येथाम्
मध्यम  बहुवचनम्
अटेकिष्यध्वम्
अटेकिष्यध्वम्
अटेकयिष्यत
अटेकयिष्यध्वम्
अटेकिष्यध्वम् / अटेकयिष्यध्वम्
अटिटिकिषिष्यध्वम् / अटिटेकिषिष्यध्वम्
अटिटिकिषिष्यध्वम् / अटिटेकिषिष्यध्वम्
अटेटिकिष्यध्वम्
अटेटिकिष्यध्वम्
अटेटेकिष्यत
अटेटेकिष्यध्वम्
उत्तम  एकवचनम्
अटेकिष्ये
अटेकिष्ये
अटेकयिष्यम्
अटेकयिष्ये
अटेकिष्ये / अटेकयिष्ये
अटिटिकिषिष्ये / अटिटेकिषिष्ये
अटिटिकिषिष्ये / अटिटेकिषिष्ये
अटेटिकिष्ये
अटेटिकिष्ये
अटेटेकिष्यम्
अटेटेकिष्ये
उत्तम  द्विवचनम्
अटेकिष्यावहि
अटेकिष्यावहि
अटेकयिष्याव
अटेकयिष्यावहि
अटेकिष्यावहि / अटेकयिष्यावहि
अटिटिकिषिष्यावहि / अटिटेकिषिष्यावहि
अटिटिकिषिष्यावहि / अटिटेकिषिष्यावहि
अटेटिकिष्यावहि
अटेटिकिष्यावहि
अटेटेकिष्याव
अटेटेकिष्यावहि
उत्तम  बहुवचनम्
अटेकिष्यामहि
अटेकिष्यामहि
अटेकयिष्याम
अटेकयिष्यामहि
अटेकिष्यामहि / अटेकयिष्यामहि
अटिटिकिषिष्यामहि / अटिटेकिषिष्यामहि
अटिटिकिषिष्यामहि / अटिटेकिषिष्यामहि
अटेटिकिष्यामहि
अटेटिकिष्यामहि
अटेटेकिष्याम
अटेटेकिष्यामहि
प्रथम पुरुषः  एकवचनम्
अटेकयिष्यत् / अटेकयिष्यद्
अटेकिष्यत / अटेकयिष्यत
अटिटिकिषिष्यत / अटिटेकिषिष्यत
अटिटिकिषिष्यत / अटिटेकिषिष्यत
अटेटेकिष्यत् / अटेटेकिष्यद्
प्रथमा  द्विवचनम्
अटेकिष्येताम्
अटेकिष्येताम्
अटेकिष्येताम् / अटेकयिष्येताम्
अटिटिकिषिष्येताम् / अटिटेकिषिष्येताम्
अटिटिकिषिष्येताम् / अटिटेकिषिष्येताम्
प्रथमा  बहुवचनम्
अटेकिष्यन्त / अटेकयिष्यन्त
अटिटिकिषिष्यन्त / अटिटेकिषिष्यन्त
अटिटिकिषिष्यन्त / अटिटेकिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
अटेकिष्यथाः / अटेकयिष्यथाः
अटिटिकिषिष्यथाः / अटिटेकिषिष्यथाः
अटिटिकिषिष्यथाः / अटिटेकिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अटेकिष्येथाम्
अटेकिष्येथाम्
अटेकिष्येथाम् / अटेकयिष्येथाम्
अटिटिकिषिष्येथाम् / अटिटेकिषिष्येथाम्
अटिटिकिषिष्येथाम् / अटिटेकिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अटेकिष्यध्वम्
अटेकिष्यध्वम्
अटेकिष्यध्वम् / अटेकयिष्यध्वम्
अटिटिकिषिष्यध्वम् / अटिटेकिषिष्यध्वम्
अटिटिकिषिष्यध्वम् / अटिटेकिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अटेकिष्ये / अटेकयिष्ये
अटिटिकिषिष्ये / अटिटेकिषिष्ये
अटिटिकिषिष्ये / अटिटेकिषिष्ये
उत्तम पुरुषः  द्विवचनम्
अटेकिष्यावहि / अटेकयिष्यावहि
अटिटिकिषिष्यावहि / अटिटेकिषिष्यावहि
अटिटिकिषिष्यावहि / अटिटेकिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अटेकिष्यामहि / अटेकयिष्यामहि
अटिटिकिषिष्यामहि / अटिटेकिषिष्यामहि
अटिटिकिषिष्यामहि / अटिटेकिषिष्यामहि