झॄ - झॄ - वयोहानौ इत्येके क्र्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
झृणाति
झीर्यते
जझार
जझरे
झरीता / झरिता
झारिता / झरीता / झरिता
झरीष्यति / झरिष्यति
झारिष्यते / झरीष्यते / झरिष्यते
झृणीतात् / झृणीताद् / झृणातु
झीर्यताम्
अझृणात् / अझृणाद्
अझीर्यत
झृणीयात् / झृणीयाद्
झीर्येत
झीर्यात् / झीर्याद्
झारिषीष्ट / झरिषीष्ट / झीर्षीष्ट
अझारीत् / अझारीद्
अझारि
अझरीष्यत् / अझरीष्यद् / अझरिष्यत् / अझरिष्यद्
अझारिष्यत / अझरीष्यत / अझरिष्यत
प्रथम  द्विवचनम्
झृणीतः
झीर्येते
जझरतुः
जझराते
झरीतारौ / झरितारौ
झारितारौ / झरीतारौ / झरितारौ
झरीष्यतः / झरिष्यतः
झारिष्येते / झरीष्येते / झरिष्येते
झृणीताम्
झीर्येताम्
अझृणीताम्
अझीर्येताम्
झृणीयाताम्
झीर्येयाताम्
झीर्यास्ताम्
झारिषीयास्ताम् / झरिषीयास्ताम् / झीर्षीयास्ताम्
अझारिष्टाम्
अझारिषाताम् / अझरीषाताम् / अझरिषाताम् / अझीर्षाताम्
अझरीष्यताम् / अझरिष्यताम्
अझारिष्येताम् / अझरीष्येताम् / अझरिष्येताम्
प्रथम  बहुवचनम्
झृणन्ति
झीर्यन्ते
जझरुः
जझरिरे
झरीतारः / झरितारः
झारितारः / झरीतारः / झरितारः
झरीष्यन्ति / झरिष्यन्ति
झारिष्यन्ते / झरीष्यन्ते / झरिष्यन्ते
झृणन्तु
झीर्यन्ताम्
अझृणन्
अझीर्यन्त
झृणीयुः
झीर्येरन्
झीर्यासुः
झारिषीरन् / झरिषीरन् / झीर्षीरन्
अझारिषुः
अझारिषत / अझरीषत / अझरिषत / अझीर्षत
अझरीष्यन् / अझरिष्यन्
अझारिष्यन्त / अझरीष्यन्त / अझरिष्यन्त
मध्यम  एकवचनम्
झृणासि
झीर्यसे
जझरिथ
जझरिषे
झरीतासि / झरितासि
झारितासे / झरीतासे / झरितासे
झरीष्यसि / झरिष्यसि
झारिष्यसे / झरीष्यसे / झरिष्यसे
झृणीतात् / झृणीताद् / झृणीहि
झीर्यस्व
अझृणाः
अझीर्यथाः
झृणीयाः
झीर्येथाः
झीर्याः
झारिषीष्ठाः / झरिषीष्ठाः / झीर्षीष्ठाः
अझारीः
अझारिष्ठाः / अझरीष्ठाः / अझरिष्ठाः / अझीर्ष्ठाः
अझरीष्यः / अझरिष्यः
अझारिष्यथाः / अझरीष्यथाः / अझरिष्यथाः
मध्यम  द्विवचनम्
झृणीथः
झीर्येथे
जझरथुः
जझराथे
झरीतास्थः / झरितास्थः
झारितासाथे / झरीतासाथे / झरितासाथे
झरीष्यथः / झरिष्यथः
झारिष्येथे / झरीष्येथे / झरिष्येथे
झृणीतम्
झीर्येथाम्
अझृणीतम्
अझीर्येथाम्
झृणीयातम्
झीर्येयाथाम्
झीर्यास्तम्
झारिषीयास्थाम् / झरिषीयास्थाम् / झीर्षीयास्थाम्
अझारिष्टम्
अझारिषाथाम् / अझरीषाथाम् / अझरिषाथाम् / अझीर्षाथाम्
अझरीष्यतम् / अझरिष्यतम्
अझारिष्येथाम् / अझरीष्येथाम् / अझरिष्येथाम्
मध्यम  बहुवचनम्
झृणीथ
झीर्यध्वे
जझर
जझरिढ्वे / जझरिध्वे
झरीतास्थ / झरितास्थ
झारिताध्वे / झरीताध्वे / झरिताध्वे
झरीष्यथ / झरिष्यथ
झारिष्यध्वे / झरीष्यध्वे / झरिष्यध्वे
झृणीत
झीर्यध्वम्
अझृणीत
अझीर्यध्वम्
झृणीयात
झीर्येध्वम्
झीर्यास्त
झारिषीढ्वम् / झारिषीध्वम् / झरिषीढ्वम् / झरिषीध्वम् / झीर्षीढ्वम्
अझारिष्ट
अझारिढ्वम् / अझारिध्वम् / अझरीढ्वम् / अझरीध्वम् / अझरिढ्वम् / अझरिध्वम् / अझिर्ढ्वम्
अझरीष्यत / अझरिष्यत
अझारिष्यध्वम् / अझरीष्यध्वम् / अझरिष्यध्वम्
उत्तम  एकवचनम्
झृणामि
झीर्ये
जझर / जझार
जझरे
झरीतास्मि / झरितास्मि
झारिताहे / झरीताहे / झरिताहे
झरीष्यामि / झरिष्यामि
झारिष्ये / झरीष्ये / झरिष्ये
झृणानि
झीर्यै
अझृणाम्
अझीर्ये
झृणीयाम्
झीर्येय
झीर्यासम्
झारिषीय / झरिषीय / झीर्षीय
अझारिषम्
अझारिषि / अझरीषि / अझरिषि / अझीर्षि
अझरीष्यम् / अझरिष्यम्
अझारिष्ये / अझरीष्ये / अझरिष्ये
उत्तम  द्विवचनम्
झृणीवः
झीर्यावहे
जझरिव
जझरिवहे
झरीतास्वः / झरितास्वः
झारितास्वहे / झरीतास्वहे / झरितास्वहे
झरीष्यावः / झरिष्यावः
झारिष्यावहे / झरीष्यावहे / झरिष्यावहे
झृणाव
झीर्यावहै
अझृणीव
अझीर्यावहि
झृणीयाव
झीर्येवहि
झीर्यास्व
झारिषीवहि / झरिषीवहि / झीर्षीवहि
अझारिष्व
अझारिष्वहि / अझरीष्वहि / अझरिष्वहि / अझीर्ष्वहि
अझरीष्याव / अझरिष्याव
अझारिष्यावहि / अझरीष्यावहि / अझरिष्यावहि
उत्तम  बहुवचनम्
झृणीमः
झीर्यामहे
जझरिम
जझरिमहे
झरीतास्मः / झरितास्मः
झारितास्महे / झरीतास्महे / झरितास्महे
झरीष्यामः / झरिष्यामः
झारिष्यामहे / झरीष्यामहे / झरिष्यामहे
झृणाम
झीर्यामहै
अझृणीम
अझीर्यामहि
झृणीयाम
झीर्येमहि
झीर्यास्म
झारिषीमहि / झरिषीमहि / झीर्षीमहि
अझारिष्म
अझारिष्महि / अझरीष्महि / अझरिष्महि / अझीर्ष्महि
अझरीष्याम / अझरिष्याम
अझारिष्यामहि / अझरीष्यामहि / अझरिष्यामहि
प्रथम पुरुषः  एकवचनम्
झारिता / झरीता / झरिता
झरीष्यति / झरिष्यति
झारिष्यते / झरीष्यते / झरिष्यते
झृणीतात् / झृणीताद् / झृणातु
अझृणात् / अझृणाद्
झृणीयात् / झृणीयाद्
झीर्यात् / झीर्याद्
झारिषीष्ट / झरिषीष्ट / झीर्षीष्ट
अझारीत् / अझारीद्
अझरीष्यत् / अझरीष्यद् / अझरिष्यत् / अझरिष्यद्
अझारिष्यत / अझरीष्यत / अझरिष्यत
प्रथमा  द्विवचनम्
झरीतारौ / झरितारौ
झारितारौ / झरीतारौ / झरितारौ
झरीष्यतः / झरिष्यतः
झारिष्येते / झरीष्येते / झरिष्येते
अझीर्येताम्
झारिषीयास्ताम् / झरिषीयास्ताम् / झीर्षीयास्ताम्
अझारिषाताम् / अझरीषाताम् / अझरिषाताम् / अझीर्षाताम्
अझरीष्यताम् / अझरिष्यताम्
अझारिष्येताम् / अझरीष्येताम् / अझरिष्येताम्
प्रथमा  बहुवचनम्
झरीतारः / झरितारः
झारितारः / झरीतारः / झरितारः
झरीष्यन्ति / झरिष्यन्ति
झारिष्यन्ते / झरीष्यन्ते / झरिष्यन्ते
झारिषीरन् / झरिषीरन् / झीर्षीरन्
अझारिषत / अझरीषत / अझरिषत / अझीर्षत
अझरीष्यन् / अझरिष्यन्
अझारिष्यन्त / अझरीष्यन्त / अझरिष्यन्त
मध्यम पुरुषः  एकवचनम्
झरीतासि / झरितासि
झारितासे / झरीतासे / झरितासे
झरीष्यसि / झरिष्यसि
झारिष्यसे / झरीष्यसे / झरिष्यसे
झृणीतात् / झृणीताद् / झृणीहि
झारिषीष्ठाः / झरिषीष्ठाः / झीर्षीष्ठाः
अझारिष्ठाः / अझरीष्ठाः / अझरिष्ठाः / अझीर्ष्ठाः
अझरीष्यः / अझरिष्यः
अझारिष्यथाः / अझरीष्यथाः / अझरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
झरीतास्थः / झरितास्थः
झारितासाथे / झरीतासाथे / झरितासाथे
झरीष्यथः / झरिष्यथः
झारिष्येथे / झरीष्येथे / झरिष्येथे
अझीर्येथाम्
झारिषीयास्थाम् / झरिषीयास्थाम् / झीर्षीयास्थाम्
अझारिषाथाम् / अझरीषाथाम् / अझरिषाथाम् / अझीर्षाथाम्
अझरीष्यतम् / अझरिष्यतम्
अझारिष्येथाम् / अझरीष्येथाम् / अझरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जझरिढ्वे / जझरिध्वे
झरीतास्थ / झरितास्थ
झारिताध्वे / झरीताध्वे / झरिताध्वे
झरीष्यथ / झरिष्यथ
झारिष्यध्वे / झरीष्यध्वे / झरिष्यध्वे
अझीर्यध्वम्
झारिषीढ्वम् / झारिषीध्वम् / झरिषीढ्वम् / झरिषीध्वम् / झीर्षीढ्वम्
अझारिढ्वम् / अझारिध्वम् / अझरीढ्वम् / अझरीध्वम् / अझरिढ्वम् / अझरिध्वम् / अझिर्ढ्वम्
अझरीष्यत / अझरिष्यत
अझारिष्यध्वम् / अझरीष्यध्वम् / अझरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
झरीतास्मि / झरितास्मि
झारिताहे / झरीताहे / झरिताहे
झरीष्यामि / झरिष्यामि
झारिष्ये / झरीष्ये / झरिष्ये
झारिषीय / झरिषीय / झीर्षीय
अझारिषि / अझरीषि / अझरिषि / अझीर्षि
अझरीष्यम् / अझरिष्यम्
अझारिष्ये / अझरीष्ये / अझरिष्ये
उत्तम पुरुषः  द्विवचनम्
झरीतास्वः / झरितास्वः
झारितास्वहे / झरीतास्वहे / झरितास्वहे
झरीष्यावः / झरिष्यावः
झारिष्यावहे / झरीष्यावहे / झरिष्यावहे
झारिषीवहि / झरिषीवहि / झीर्षीवहि
अझारिष्वहि / अझरीष्वहि / अझरिष्वहि / अझीर्ष्वहि
अझरीष्याव / अझरिष्याव
अझारिष्यावहि / अझरीष्यावहि / अझरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
झरीतास्मः / झरितास्मः
झारितास्महे / झरीतास्महे / झरितास्महे
झरीष्यामः / झरिष्यामः
झारिष्यामहे / झरीष्यामहे / झरिष्यामहे
झारिषीमहि / झरिषीमहि / झीर्षीमहि
अझारिष्महि / अझरीष्महि / अझरिष्महि / अझीर्ष्महि
अझरीष्याम / अझरिष्याम
अझारिष्यामहि / अझरीष्यामहि / अझरिष्यामहि