ज्वल् - ज्वलँ - दीप्तौ मित् अनुपसर्गाद्वा १९४१ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ज्वलति
ज्वल्यते
जज्वाल
जज्वले
ज्वलिता
ज्वलिता
ज्वलिष्यति
ज्वलिष्यते
ज्वलतात् / ज्वलताद् / ज्वलतु
ज्वल्यताम्
अज्वलत् / अज्वलद्
अज्वल्यत
ज्वलेत् / ज्वलेद्
ज्वल्येत
ज्वल्यात् / ज्वल्याद्
ज्वलिषीष्ट
अज्वालीत् / अज्वालीद्
अज्वालि
अज्वलिष्यत् / अज्वलिष्यद्
अज्वलिष्यत
प्रथम  द्विवचनम्
ज्वलतः
ज्वल्येते
जज्वलतुः
जज्वलाते
ज्वलितारौ
ज्वलितारौ
ज्वलिष्यतः
ज्वलिष्येते
ज्वलताम्
ज्वल्येताम्
अज्वलताम्
अज्वल्येताम्
ज्वलेताम्
ज्वल्येयाताम्
ज्वल्यास्ताम्
ज्वलिषीयास्ताम्
अज्वालिष्टाम्
अज्वलिषाताम्
अज्वलिष्यताम्
अज्वलिष्येताम्
प्रथम  बहुवचनम्
ज्वलन्ति
ज्वल्यन्ते
जज्वलुः
जज्वलिरे
ज्वलितारः
ज्वलितारः
ज्वलिष्यन्ति
ज्वलिष्यन्ते
ज्वलन्तु
ज्वल्यन्ताम्
अज्वलन्
अज्वल्यन्त
ज्वलेयुः
ज्वल्येरन्
ज्वल्यासुः
ज्वलिषीरन्
अज्वालिषुः
अज्वलिषत
अज्वलिष्यन्
अज्वलिष्यन्त
मध्यम  एकवचनम्
ज्वलसि
ज्वल्यसे
जज्वलिथ
जज्वलिषे
ज्वलितासि
ज्वलितासे
ज्वलिष्यसि
ज्वलिष्यसे
ज्वलतात् / ज्वलताद् / ज्वल
ज्वल्यस्व
अज्वलः
अज्वल्यथाः
ज्वलेः
ज्वल्येथाः
ज्वल्याः
ज्वलिषीष्ठाः
अज्वालीः
अज्वलिष्ठाः
अज्वलिष्यः
अज्वलिष्यथाः
मध्यम  द्विवचनम्
ज्वलथः
ज्वल्येथे
जज्वलथुः
जज्वलाथे
ज्वलितास्थः
ज्वलितासाथे
ज्वलिष्यथः
ज्वलिष्येथे
ज्वलतम्
ज्वल्येथाम्
अज्वलतम्
अज्वल्येथाम्
ज्वलेतम्
ज्वल्येयाथाम्
ज्वल्यास्तम्
ज्वलिषीयास्थाम्
अज्वालिष्टम्
अज्वलिषाथाम्
अज्वलिष्यतम्
अज्वलिष्येथाम्
मध्यम  बहुवचनम्
ज्वलथ
ज्वल्यध्वे
जज्वल
जज्वलिढ्वे / जज्वलिध्वे
ज्वलितास्थ
ज्वलिताध्वे
ज्वलिष्यथ
ज्वलिष्यध्वे
ज्वलत
ज्वल्यध्वम्
अज्वलत
अज्वल्यध्वम्
ज्वलेत
ज्वल्येध्वम्
ज्वल्यास्त
ज्वलिषीढ्वम् / ज्वलिषीध्वम्
अज्वालिष्ट
अज्वलिढ्वम् / अज्वलिध्वम्
अज्वलिष्यत
अज्वलिष्यध्वम्
उत्तम  एकवचनम्
ज्वलामि
ज्वल्ये
जज्वल / जज्वाल
जज्वले
ज्वलितास्मि
ज्वलिताहे
ज्वलिष्यामि
ज्वलिष्ये
ज्वलानि
ज्वल्यै
अज्वलम्
अज्वल्ये
ज्वलेयम्
ज्वल्येय
ज्वल्यासम्
ज्वलिषीय
अज्वालिषम्
अज्वलिषि
अज्वलिष्यम्
अज्वलिष्ये
उत्तम  द्विवचनम्
ज्वलावः
ज्वल्यावहे
जज्वलिव
जज्वलिवहे
ज्वलितास्वः
ज्वलितास्वहे
ज्वलिष्यावः
ज्वलिष्यावहे
ज्वलाव
ज्वल्यावहै
अज्वलाव
अज्वल्यावहि
ज्वलेव
ज्वल्येवहि
ज्वल्यास्व
ज्वलिषीवहि
अज्वालिष्व
अज्वलिष्वहि
अज्वलिष्याव
अज्वलिष्यावहि
उत्तम  बहुवचनम्
ज्वलामः
ज्वल्यामहे
जज्वलिम
जज्वलिमहे
ज्वलितास्मः
ज्वलितास्महे
ज्वलिष्यामः
ज्वलिष्यामहे
ज्वलाम
ज्वल्यामहै
अज्वलाम
अज्वल्यामहि
ज्वलेम
ज्वल्येमहि
ज्वल्यास्म
ज्वलिषीमहि
अज्वालिष्म
अज्वलिष्महि
अज्वलिष्याम
अज्वलिष्यामहि
प्रथम पुरुषः  एकवचनम्
ज्वलतात् / ज्वलताद् / ज्वलतु
अज्वलत् / अज्वलद्
ज्वल्यात् / ज्वल्याद्
अज्वालीत् / अज्वालीद्
अज्वलिष्यत् / अज्वलिष्यद्
प्रथमा  द्विवचनम्
अज्वलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ज्वलतात् / ज्वलताद् / ज्वल
मध्यम पुरुषः  द्विवचनम्
अज्वलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जज्वलिढ्वे / जज्वलिध्वे
ज्वलिषीढ्वम् / ज्वलिषीध्वम्
अज्वलिढ्वम् / अज्वलिध्वम्
अज्वलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्