ज्युत् - ज्युतिँर् - भासने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अज्योतत् / अज्योतद्
अज्युत्यत
अज्योतयत् / अज्योतयद्
अज्योतयत
अज्योत्यत
अजुज्युतिषत् / अजुज्युतिषद् / अजुज्योतिषत् / अजुज्योतिषद्
अजुज्युतिष्यत / अजुज्योतिष्यत
अजोज्युत्यत
अजोज्युत्यत
अजोज्युतीत् / अजोज्युतीद् / अजोज्योत् / अजोज्योद्
अजोज्युत्यत
प्रथम  द्विवचनम्
अज्योतताम्
अज्युत्येताम्
अज्योतयताम्
अज्योतयेताम्
अज्योत्येताम्
अजुज्युतिषताम् / अजुज्योतिषताम्
अजुज्युतिष्येताम् / अजुज्योतिष्येताम्
अजोज्युत्येताम्
अजोज्युत्येताम्
अजोज्युत्ताम्
अजोज्युत्येताम्
प्रथम  बहुवचनम्
अज्योतन्
अज्युत्यन्त
अज्योतयन्
अज्योतयन्त
अज्योत्यन्त
अजुज्युतिषन् / अजुज्योतिषन्
अजुज्युतिष्यन्त / अजुज्योतिष्यन्त
अजोज्युत्यन्त
अजोज्युत्यन्त
अजोज्युतुः
अजोज्युत्यन्त
मध्यम  एकवचनम्
अज्योतः
अज्युत्यथाः
अज्योतयः
अज्योतयथाः
अज्योत्यथाः
अजुज्युतिषः / अजुज्योतिषः
अजुज्युतिष्यथाः / अजुज्योतिष्यथाः
अजोज्युत्यथाः
अजोज्युत्यथाः
अजोज्युतीः / अजोज्योः / अजोज्योत् / अजोज्योद्
अजोज्युत्यथाः
मध्यम  द्विवचनम्
अज्योततम्
अज्युत्येथाम्
अज्योतयतम्
अज्योतयेथाम्
अज्योत्येथाम्
अजुज्युतिषतम् / अजुज्योतिषतम्
अजुज्युतिष्येथाम् / अजुज्योतिष्येथाम्
अजोज्युत्येथाम्
अजोज्युत्येथाम्
अजोज्युत्तम्
अजोज्युत्येथाम्
मध्यम  बहुवचनम्
अज्योतत
अज्युत्यध्वम्
अज्योतयत
अज्योतयध्वम्
अज्योत्यध्वम्
अजुज्युतिषत / अजुज्योतिषत
अजुज्युतिष्यध्वम् / अजुज्योतिष्यध्वम्
अजोज्युत्यध्वम्
अजोज्युत्यध्वम्
अजोज्युत्त
अजोज्युत्यध्वम्
उत्तम  एकवचनम्
अज्योतम्
अज्युत्ये
अज्योतयम्
अज्योतये
अज्योत्ये
अजुज्युतिषम् / अजुज्योतिषम्
अजुज्युतिष्ये / अजुज्योतिष्ये
अजोज्युत्ये
अजोज्युत्ये
अजोज्युतम्
अजोज्युत्ये
उत्तम  द्विवचनम्
अज्योताव
अज्युत्यावहि
अज्योतयाव
अज्योतयावहि
अज्योत्यावहि
अजुज्युतिषाव / अजुज्योतिषाव
अजुज्युतिष्यावहि / अजुज्योतिष्यावहि
अजोज्युत्यावहि
अजोज्युत्यावहि
अजोज्युत्व
अजोज्युत्यावहि
उत्तम  बहुवचनम्
अज्योताम
अज्युत्यामहि
अज्योतयाम
अज्योतयामहि
अज्योत्यामहि
अजुज्युतिषाम / अजुज्योतिषाम
अजुज्युतिष्यामहि / अजुज्योतिष्यामहि
अजोज्युत्यामहि
अजोज्युत्यामहि
अजोज्युत्म
अजोज्युत्यामहि
प्रथम पुरुषः  एकवचनम्
अज्योतत् / अज्योतद्
अज्योतयत् / अज्योतयद्
अजुज्युतिषत् / अजुज्युतिषद् / अजुज्योतिषत् / अजुज्योतिषद्
अजुज्युतिष्यत / अजुज्योतिष्यत
अजोज्युतीत् / अजोज्युतीद् / अजोज्योत् / अजोज्योद्
प्रथमा  द्विवचनम्
अजुज्युतिषताम् / अजुज्योतिषताम्
अजुज्युतिष्येताम् / अजुज्योतिष्येताम्
प्रथमा  बहुवचनम्
अजुज्युतिषन् / अजुज्योतिषन्
अजुज्युतिष्यन्त / अजुज्योतिष्यन्त
मध्यम पुरुषः  एकवचनम्
अजुज्युतिषः / अजुज्योतिषः
अजुज्युतिष्यथाः / अजुज्योतिष्यथाः
अजोज्युतीः / अजोज्योः / अजोज्योत् / अजोज्योद्
मध्यम पुरुषः  द्विवचनम्
अजुज्युतिषतम् / अजुज्योतिषतम्
अजुज्युतिष्येथाम् / अजुज्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अजुज्युतिषत / अजुज्योतिषत
अजुज्युतिष्यध्वम् / अजुज्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अजुज्युतिषम् / अजुज्योतिषम्
अजुज्युतिष्ये / अजुज्योतिष्ये
उत्तम पुरुषः  द्विवचनम्
अजुज्युतिषाव / अजुज्योतिषाव
अजुज्युतिष्यावहि / अजुज्योतिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अजुज्युतिषाम / अजुज्योतिषाम
अजुज्युतिष्यामहि / अजुज्योतिष्यामहि