जूर् - जूरीँ - हिंसावयोहन्योः दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
जूर्यते
जूर्यते
जुजूरे
जुजूरे
जूरिता
जूरिता
जूरिष्यते
जूरिष्यते
जूर्यताम्
जूर्यताम्
अजूर्यत
अजूर्यत
जूर्येत
जूर्येत
जूरिषीष्ट
जूरिषीष्ट
अजूरिष्ट
अजूरि
अजूरिष्यत
अजूरिष्यत
प्रथम  द्विवचनम्
जूर्येते
जूर्येते
जुजूराते
जुजूराते
जूरितारौ
जूरितारौ
जूरिष्येते
जूरिष्येते
जूर्येताम्
जूर्येताम्
अजूर्येताम्
अजूर्येताम्
जूर्येयाताम्
जूर्येयाताम्
जूरिषीयास्ताम्
जूरिषीयास्ताम्
अजूरिषाताम्
अजूरिषाताम्
अजूरिष्येताम्
अजूरिष्येताम्
प्रथम  बहुवचनम्
जूर्यन्ते
जूर्यन्ते
जुजूरिरे
जुजूरिरे
जूरितारः
जूरितारः
जूरिष्यन्ते
जूरिष्यन्ते
जूर्यन्ताम्
जूर्यन्ताम्
अजूर्यन्त
अजूर्यन्त
जूर्येरन्
जूर्येरन्
जूरिषीरन्
जूरिषीरन्
अजूरिषत
अजूरिषत
अजूरिष्यन्त
अजूरिष्यन्त
मध्यम  एकवचनम्
जूर्यसे
जूर्यसे
जुजूरिषे
जुजूरिषे
जूरितासे
जूरितासे
जूरिष्यसे
जूरिष्यसे
जूर्यस्व
जूर्यस्व
अजूर्यथाः
अजूर्यथाः
जूर्येथाः
जूर्येथाः
जूरिषीष्ठाः
जूरिषीष्ठाः
अजूरिष्ठाः
अजूरिष्ठाः
अजूरिष्यथाः
अजूरिष्यथाः
मध्यम  द्विवचनम्
जूर्येथे
जूर्येथे
जुजूराथे
जुजूराथे
जूरितासाथे
जूरितासाथे
जूरिष्येथे
जूरिष्येथे
जूर्येथाम्
जूर्येथाम्
अजूर्येथाम्
अजूर्येथाम्
जूर्येयाथाम्
जूर्येयाथाम्
जूरिषीयास्थाम्
जूरिषीयास्थाम्
अजूरिषाथाम्
अजूरिषाथाम्
अजूरिष्येथाम्
अजूरिष्येथाम्
मध्यम  बहुवचनम्
जूर्यध्वे
जूर्यध्वे
जुजूरिढ्वे / जुजूरिध्वे
जुजूरिढ्वे / जुजूरिध्वे
जूरिताध्वे
जूरिताध्वे
जूरिष्यध्वे
जूरिष्यध्वे
जूर्यध्वम्
जूर्यध्वम्
अजूर्यध्वम्
अजूर्यध्वम्
जूर्येध्वम्
जूर्येध्वम्
जूरिषीढ्वम् / जूरिषीध्वम्
जूरिषीढ्वम् / जूरिषीध्वम्
अजूरिढ्वम् / अजूरिध्वम्
अजूरिढ्वम् / अजूरिध्वम्
अजूरिष्यध्वम्
अजूरिष्यध्वम्
उत्तम  एकवचनम्
जूर्ये
जूर्ये
जुजूरे
जुजूरे
जूरिताहे
जूरिताहे
जूरिष्ये
जूरिष्ये
जूर्यै
जूर्यै
अजूर्ये
अजूर्ये
जूर्येय
जूर्येय
जूरिषीय
जूरिषीय
अजूरिषि
अजूरिषि
अजूरिष्ये
अजूरिष्ये
उत्तम  द्विवचनम्
जूर्यावहे
जूर्यावहे
जुजूरिवहे
जुजूरिवहे
जूरितास्वहे
जूरितास्वहे
जूरिष्यावहे
जूरिष्यावहे
जूर्यावहै
जूर्यावहै
अजूर्यावहि
अजूर्यावहि
जूर्येवहि
जूर्येवहि
जूरिषीवहि
जूरिषीवहि
अजूरिष्वहि
अजूरिष्वहि
अजूरिष्यावहि
अजूरिष्यावहि
उत्तम  बहुवचनम्
जूर्यामहे
जूर्यामहे
जुजूरिमहे
जुजूरिमहे
जूरितास्महे
जूरितास्महे
जूरिष्यामहे
जूरिष्यामहे
जूर्यामहै
जूर्यामहै
अजूर्यामहि
अजूर्यामहि
जूर्येमहि
जूर्येमहि
जूरिषीमहि
जूरिषीमहि
अजूरिष्महि
अजूरिष्महि
अजूरिष्यामहि
अजूरिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अजूरिष्येताम्
अजूरिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अजूरिष्येथाम्
अजूरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जुजूरिढ्वे / जुजूरिध्वे
जुजूरिढ्वे / जुजूरिध्वे
जूरिषीढ्वम् / जूरिषीध्वम्
जूरिषीढ्वम् / जूरिषीध्वम्
अजूरिढ्वम् / अजूरिध्वम्
अजूरिढ्वम् / अजूरिध्वम्
अजूरिष्यध्वम्
अजूरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्