जुङ्ग् - जुगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
जुङ्गिष्यति
जुङ्गिष्यते
जुङ्गयिष्यति
जुङ्गयिष्यते
जुङ्गिष्यते / जुङ्गयिष्यते
जुजुङ्गिषिष्यति
जुजुङ्गिषिष्यते
जोजुङ्गिष्यते
जोजुङ्गिष्यते
जोजुङ्गिष्यति
जोजुङ्गिष्यते
प्रथम  द्विवचनम्
जुङ्गिष्यतः
जुङ्गिष्येते
जुङ्गयिष्यतः
जुङ्गयिष्येते
जुङ्गिष्येते / जुङ्गयिष्येते
जुजुङ्गिषिष्यतः
जुजुङ्गिषिष्येते
जोजुङ्गिष्येते
जोजुङ्गिष्येते
जोजुङ्गिष्यतः
जोजुङ्गिष्येते
प्रथम  बहुवचनम्
जुङ्गिष्यन्ति
जुङ्गिष्यन्ते
जुङ्गयिष्यन्ति
जुङ्गयिष्यन्ते
जुङ्गिष्यन्ते / जुङ्गयिष्यन्ते
जुजुङ्गिषिष्यन्ति
जुजुङ्गिषिष्यन्ते
जोजुङ्गिष्यन्ते
जोजुङ्गिष्यन्ते
जोजुङ्गिष्यन्ति
जोजुङ्गिष्यन्ते
मध्यम  एकवचनम्
जुङ्गिष्यसि
जुङ्गिष्यसे
जुङ्गयिष्यसि
जुङ्गयिष्यसे
जुङ्गिष्यसे / जुङ्गयिष्यसे
जुजुङ्गिषिष्यसि
जुजुङ्गिषिष्यसे
जोजुङ्गिष्यसे
जोजुङ्गिष्यसे
जोजुङ्गिष्यसि
जोजुङ्गिष्यसे
मध्यम  द्विवचनम्
जुङ्गिष्यथः
जुङ्गिष्येथे
जुङ्गयिष्यथः
जुङ्गयिष्येथे
जुङ्गिष्येथे / जुङ्गयिष्येथे
जुजुङ्गिषिष्यथः
जुजुङ्गिषिष्येथे
जोजुङ्गिष्येथे
जोजुङ्गिष्येथे
जोजुङ्गिष्यथः
जोजुङ्गिष्येथे
मध्यम  बहुवचनम्
जुङ्गिष्यथ
जुङ्गिष्यध्वे
जुङ्गयिष्यथ
जुङ्गयिष्यध्वे
जुङ्गिष्यध्वे / जुङ्गयिष्यध्वे
जुजुङ्गिषिष्यथ
जुजुङ्गिषिष्यध्वे
जोजुङ्गिष्यध्वे
जोजुङ्गिष्यध्वे
जोजुङ्गिष्यथ
जोजुङ्गिष्यध्वे
उत्तम  एकवचनम्
जुङ्गिष्यामि
जुङ्गिष्ये
जुङ्गयिष्यामि
जुङ्गयिष्ये
जुङ्गिष्ये / जुङ्गयिष्ये
जुजुङ्गिषिष्यामि
जुजुङ्गिषिष्ये
जोजुङ्गिष्ये
जोजुङ्गिष्ये
जोजुङ्गिष्यामि
जोजुङ्गिष्ये
उत्तम  द्विवचनम्
जुङ्गिष्यावः
जुङ्गिष्यावहे
जुङ्गयिष्यावः
जुङ्गयिष्यावहे
जुङ्गिष्यावहे / जुङ्गयिष्यावहे
जुजुङ्गिषिष्यावः
जुजुङ्गिषिष्यावहे
जोजुङ्गिष्यावहे
जोजुङ्गिष्यावहे
जोजुङ्गिष्यावः
जोजुङ्गिष्यावहे
उत्तम  बहुवचनम्
जुङ्गिष्यामः
जुङ्गिष्यामहे
जुङ्गयिष्यामः
जुङ्गयिष्यामहे
जुङ्गिष्यामहे / जुङ्गयिष्यामहे
जुजुङ्गिषिष्यामः
जुजुङ्गिषिष्यामहे
जोजुङ्गिष्यामहे
जोजुङ्गिष्यामहे
जोजुङ्गिष्यामः
जोजुङ्गिष्यामहे
प्रथम पुरुषः  एकवचनम्
जुङ्गिष्यते / जुङ्गयिष्यते
प्रथमा  द्विवचनम्
जुङ्गिष्येते / जुङ्गयिष्येते
प्रथमा  बहुवचनम्
जुङ्गिष्यन्ते / जुङ्गयिष्यन्ते
जुजुङ्गिषिष्यन्ति
जुजुङ्गिषिष्यन्ते
मध्यम पुरुषः  एकवचनम्
जुङ्गिष्यसे / जुङ्गयिष्यसे
मध्यम पुरुषः  द्विवचनम्
जुङ्गिष्येथे / जुङ्गयिष्येथे
मध्यम पुरुषः  बहुवचनम्
जुङ्गिष्यध्वे / जुङ्गयिष्यध्वे
जुजुङ्गिषिष्यध्वे
उत्तम पुरुषः  एकवचनम्
जुङ्गिष्ये / जुङ्गयिष्ये
उत्तम पुरुषः  द्विवचनम्
जुङ्गिष्यावहे / जुङ्गयिष्यावहे
जुजुङ्गिषिष्यावहे
उत्तम पुरुषः  बहुवचनम्
जुङ्गिष्यामहे / जुङ्गयिष्यामहे
जुजुङ्गिषिष्यामहे