छेद - छेद - द्वैधीकरणे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
छेदयति
छेदयते
छेद्यते
छेदयाञ्चकार / छेदयांचकार / छेदयाम्बभूव / छेदयांबभूव / छेदयामास
छेदयाञ्चक्रे / छेदयांचक्रे / छेदयाम्बभूव / छेदयांबभूव / छेदयामास
छेदयाञ्चक्रे / छेदयांचक्रे / छेदयाम्बभूवे / छेदयांबभूवे / छेदयामाहे
छेदयिता
छेदयिता
छेदिता / छेदयिता
छेदयिष्यति
छेदयिष्यते
छेदिष्यते / छेदयिष्यते
छेदयतात् / छेदयताद् / छेदयतु
छेदयताम्
छेद्यताम्
अच्छेदयत् / अच्छेदयद्
अच्छेदयत
अच्छेद्यत
छेदयेत् / छेदयेद्
छेदयेत
छेद्येत
छेद्यात् / छेद्याद्
छेदयिषीष्ट
छेदिषीष्ट / छेदयिषीष्ट
अचिच्छेदत् / अचिच्छेदद्
अचिच्छेदत
अच्छेदि
अच्छेदयिष्यत् / अच्छेदयिष्यद्
अच्छेदयिष्यत
अच्छेदिष्यत / अच्छेदयिष्यत
प्रथम  द्विवचनम्
छेदयतः
छेदयेते
छेद्येते
छेदयाञ्चक्रतुः / छेदयांचक्रतुः / छेदयाम्बभूवतुः / छेदयांबभूवतुः / छेदयामासतुः
छेदयाञ्चक्राते / छेदयांचक्राते / छेदयाम्बभूवतुः / छेदयांबभूवतुः / छेदयामासतुः
छेदयाञ्चक्राते / छेदयांचक्राते / छेदयाम्बभूवाते / छेदयांबभूवाते / छेदयामासाते
छेदयितारौ
छेदयितारौ
छेदितारौ / छेदयितारौ
छेदयिष्यतः
छेदयिष्येते
छेदिष्येते / छेदयिष्येते
छेदयताम्
छेदयेताम्
छेद्येताम्
अच्छेदयताम्
अच्छेदयेताम्
अच्छेद्येताम्
छेदयेताम्
छेदयेयाताम्
छेद्येयाताम्
छेद्यास्ताम्
छेदयिषीयास्ताम्
छेदिषीयास्ताम् / छेदयिषीयास्ताम्
अचिच्छेदताम्
अचिच्छेदेताम्
अच्छेदिषाताम् / अच्छेदयिषाताम्
अच्छेदयिष्यताम्
अच्छेदयिष्येताम्
अच्छेदिष्येताम् / अच्छेदयिष्येताम्
प्रथम  बहुवचनम्
छेदयन्ति
छेदयन्ते
छेद्यन्ते
छेदयाञ्चक्रुः / छेदयांचक्रुः / छेदयाम्बभूवुः / छेदयांबभूवुः / छेदयामासुः
छेदयाञ्चक्रिरे / छेदयांचक्रिरे / छेदयाम्बभूवुः / छेदयांबभूवुः / छेदयामासुः
छेदयाञ्चक्रिरे / छेदयांचक्रिरे / छेदयाम्बभूविरे / छेदयांबभूविरे / छेदयामासिरे
छेदयितारः
छेदयितारः
छेदितारः / छेदयितारः
छेदयिष्यन्ति
छेदयिष्यन्ते
छेदिष्यन्ते / छेदयिष्यन्ते
छेदयन्तु
छेदयन्ताम्
छेद्यन्ताम्
अच्छेदयन्
अच्छेदयन्त
अच्छेद्यन्त
छेदयेयुः
छेदयेरन्
छेद्येरन्
छेद्यासुः
छेदयिषीरन्
छेदिषीरन् / छेदयिषीरन्
अचिच्छेदन्
अचिच्छेदन्त
अच्छेदिषत / अच्छेदयिषत
अच्छेदयिष्यन्
अच्छेदयिष्यन्त
अच्छेदिष्यन्त / अच्छेदयिष्यन्त
मध्यम  एकवचनम्
छेदयसि
छेदयसे
छेद्यसे
छेदयाञ्चकर्थ / छेदयांचकर्थ / छेदयाम्बभूविथ / छेदयांबभूविथ / छेदयामासिथ
छेदयाञ्चकृषे / छेदयांचकृषे / छेदयाम्बभूविथ / छेदयांबभूविथ / छेदयामासिथ
छेदयाञ्चकृषे / छेदयांचकृषे / छेदयाम्बभूविषे / छेदयांबभूविषे / छेदयामासिषे
छेदयितासि
छेदयितासे
छेदितासे / छेदयितासे
छेदयिष्यसि
छेदयिष्यसे
छेदिष्यसे / छेदयिष्यसे
छेदयतात् / छेदयताद् / छेदय
छेदयस्व
छेद्यस्व
अच्छेदयः
अच्छेदयथाः
अच्छेद्यथाः
छेदयेः
छेदयेथाः
छेद्येथाः
छेद्याः
छेदयिषीष्ठाः
छेदिषीष्ठाः / छेदयिषीष्ठाः
अचिच्छेदः
अचिच्छेदथाः
अच्छेदिष्ठाः / अच्छेदयिष्ठाः
अच्छेदयिष्यः
अच्छेदयिष्यथाः
अच्छेदिष्यथाः / अच्छेदयिष्यथाः
मध्यम  द्विवचनम्
छेदयथः
छेदयेथे
छेद्येथे
छेदयाञ्चक्रथुः / छेदयांचक्रथुः / छेदयाम्बभूवथुः / छेदयांबभूवथुः / छेदयामासथुः
छेदयाञ्चक्राथे / छेदयांचक्राथे / छेदयाम्बभूवथुः / छेदयांबभूवथुः / छेदयामासथुः
छेदयाञ्चक्राथे / छेदयांचक्राथे / छेदयाम्बभूवाथे / छेदयांबभूवाथे / छेदयामासाथे
छेदयितास्थः
छेदयितासाथे
छेदितासाथे / छेदयितासाथे
छेदयिष्यथः
छेदयिष्येथे
छेदिष्येथे / छेदयिष्येथे
छेदयतम्
छेदयेथाम्
छेद्येथाम्
अच्छेदयतम्
अच्छेदयेथाम्
अच्छेद्येथाम्
छेदयेतम्
छेदयेयाथाम्
छेद्येयाथाम्
छेद्यास्तम्
छेदयिषीयास्थाम्
छेदिषीयास्थाम् / छेदयिषीयास्थाम्
अचिच्छेदतम्
अचिच्छेदेथाम्
अच्छेदिषाथाम् / अच्छेदयिषाथाम्
अच्छेदयिष्यतम्
अच्छेदयिष्येथाम्
अच्छेदिष्येथाम् / अच्छेदयिष्येथाम्
मध्यम  बहुवचनम्
छेदयथ
छेदयध्वे
छेद्यध्वे
छेदयाञ्चक्र / छेदयांचक्र / छेदयाम्बभूव / छेदयांबभूव / छेदयामास
छेदयाञ्चकृढ्वे / छेदयांचकृढ्वे / छेदयाम्बभूव / छेदयांबभूव / छेदयामास
छेदयाञ्चकृढ्वे / छेदयांचकृढ्वे / छेदयाम्बभूविध्वे / छेदयांबभूविध्वे / छेदयाम्बभूविढ्वे / छेदयांबभूविढ्वे / छेदयामासिध्वे
छेदयितास्थ
छेदयिताध्वे
छेदिताध्वे / छेदयिताध्वे
छेदयिष्यथ
छेदयिष्यध्वे
छेदिष्यध्वे / छेदयिष्यध्वे
छेदयत
छेदयध्वम्
छेद्यध्वम्
अच्छेदयत
अच्छेदयध्वम्
अच्छेद्यध्वम्
छेदयेत
छेदयेध्वम्
छेद्येध्वम्
छेद्यास्त
छेदयिषीढ्वम् / छेदयिषीध्वम्
छेदिषीध्वम् / छेदयिषीढ्वम् / छेदयिषीध्वम्
अचिच्छेदत
अचिच्छेदध्वम्
अच्छेदिढ्वम् / अच्छेदयिढ्वम् / अच्छेदयिध्वम्
अच्छेदयिष्यत
अच्छेदयिष्यध्वम्
अच्छेदिष्यध्वम् / अच्छेदयिष्यध्वम्
उत्तम  एकवचनम्
छेदयामि
छेदये
छेद्ये
छेदयाञ्चकर / छेदयांचकर / छेदयाञ्चकार / छेदयांचकार / छेदयाम्बभूव / छेदयांबभूव / छेदयामास
छेदयाञ्चक्रे / छेदयांचक्रे / छेदयाम्बभूव / छेदयांबभूव / छेदयामास
छेदयाञ्चक्रे / छेदयांचक्रे / छेदयाम्बभूवे / छेदयांबभूवे / छेदयामाहे
छेदयितास्मि
छेदयिताहे
छेदिताहे / छेदयिताहे
छेदयिष्यामि
छेदयिष्ये
छेदिष्ये / छेदयिष्ये
छेदयानि
छेदयै
छेद्यै
अच्छेदयम्
अच्छेदये
अच्छेद्ये
छेदयेयम्
छेदयेय
छेद्येय
छेद्यासम्
छेदयिषीय
छेदिषीय / छेदयिषीय
अचिच्छेदम्
अचिच्छेदे
अच्छेदिषि / अच्छेदयिषि
अच्छेदयिष्यम्
अच्छेदयिष्ये
अच्छेदिष्ये / अच्छेदयिष्ये
उत्तम  द्विवचनम्
छेदयावः
छेदयावहे
छेद्यावहे
छेदयाञ्चकृव / छेदयांचकृव / छेदयाम्बभूविव / छेदयांबभूविव / छेदयामासिव
छेदयाञ्चकृवहे / छेदयांचकृवहे / छेदयाम्बभूविव / छेदयांबभूविव / छेदयामासिव
छेदयाञ्चकृवहे / छेदयांचकृवहे / छेदयाम्बभूविवहे / छेदयांबभूविवहे / छेदयामासिवहे
छेदयितास्वः
छेदयितास्वहे
छेदितास्वहे / छेदयितास्वहे
छेदयिष्यावः
छेदयिष्यावहे
छेदिष्यावहे / छेदयिष्यावहे
छेदयाव
छेदयावहै
छेद्यावहै
अच्छेदयाव
अच्छेदयावहि
अच्छेद्यावहि
छेदयेव
छेदयेवहि
छेद्येवहि
छेद्यास्व
छेदयिषीवहि
छेदिषीवहि / छेदयिषीवहि
अचिच्छेदाव
अचिच्छेदावहि
अच्छेदिष्वहि / अच्छेदयिष्वहि
अच्छेदयिष्याव
अच्छेदयिष्यावहि
अच्छेदिष्यावहि / अच्छेदयिष्यावहि
उत्तम  बहुवचनम्
छेदयामः
छेदयामहे
छेद्यामहे
छेदयाञ्चकृम / छेदयांचकृम / छेदयाम्बभूविम / छेदयांबभूविम / छेदयामासिम
छेदयाञ्चकृमहे / छेदयांचकृमहे / छेदयाम्बभूविम / छेदयांबभूविम / छेदयामासिम
छेदयाञ्चकृमहे / छेदयांचकृमहे / छेदयाम्बभूविमहे / छेदयांबभूविमहे / छेदयामासिमहे
छेदयितास्मः
छेदयितास्महे
छेदितास्महे / छेदयितास्महे
छेदयिष्यामः
छेदयिष्यामहे
छेदिष्यामहे / छेदयिष्यामहे
छेदयाम
छेदयामहै
छेद्यामहै
अच्छेदयाम
अच्छेदयामहि
अच्छेद्यामहि
छेदयेम
छेदयेमहि
छेद्येमहि
छेद्यास्म
छेदयिषीमहि
छेदिषीमहि / छेदयिषीमहि
अचिच्छेदाम
अचिच्छेदामहि
अच्छेदिष्महि / अच्छेदयिष्महि
अच्छेदयिष्याम
अच्छेदयिष्यामहि
अच्छेदिष्यामहि / अच्छेदयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
छेदयाञ्चकार / छेदयांचकार / छेदयाम्बभूव / छेदयांबभूव / छेदयामास
छेदयाञ्चक्रे / छेदयांचक्रे / छेदयाम्बभूव / छेदयांबभूव / छेदयामास
छेदयाञ्चक्रे / छेदयांचक्रे / छेदयाम्बभूवे / छेदयांबभूवे / छेदयामाहे
छेदिता / छेदयिता
छेदिष्यते / छेदयिष्यते
छेदयतात् / छेदयताद् / छेदयतु
अच्छेदयत् / अच्छेदयद्
छेदयेत् / छेदयेद्
छेद्यात् / छेद्याद्
छेदिषीष्ट / छेदयिषीष्ट
अचिच्छेदत् / अचिच्छेदद्
अच्छेदयिष्यत् / अच्छेदयिष्यद्
अच्छेदिष्यत / अच्छेदयिष्यत
प्रथमा  द्विवचनम्
छेदयाञ्चक्रतुः / छेदयांचक्रतुः / छेदयाम्बभूवतुः / छेदयांबभूवतुः / छेदयामासतुः
छेदयाञ्चक्राते / छेदयांचक्राते / छेदयाम्बभूवतुः / छेदयांबभूवतुः / छेदयामासतुः
छेदयाञ्चक्राते / छेदयांचक्राते / छेदयाम्बभूवाते / छेदयांबभूवाते / छेदयामासाते
छेदितारौ / छेदयितारौ
छेदिष्येते / छेदयिष्येते
अच्छेदयेताम्
अच्छेद्येताम्
छेदिषीयास्ताम् / छेदयिषीयास्ताम्
अचिच्छेदेताम्
अच्छेदिषाताम् / अच्छेदयिषाताम्
अच्छेदयिष्यताम्
अच्छेदयिष्येताम्
अच्छेदिष्येताम् / अच्छेदयिष्येताम्
प्रथमा  बहुवचनम्
छेदयाञ्चक्रुः / छेदयांचक्रुः / छेदयाम्बभूवुः / छेदयांबभूवुः / छेदयामासुः
छेदयाञ्चक्रिरे / छेदयांचक्रिरे / छेदयाम्बभूवुः / छेदयांबभूवुः / छेदयामासुः
छेदयाञ्चक्रिरे / छेदयांचक्रिरे / छेदयाम्बभूविरे / छेदयांबभूविरे / छेदयामासिरे
छेदितारः / छेदयितारः
छेदिष्यन्ते / छेदयिष्यन्ते
छेदिषीरन् / छेदयिषीरन्
अच्छेदिषत / अच्छेदयिषत
अच्छेदयिष्यन्
अच्छेदयिष्यन्त
अच्छेदिष्यन्त / अच्छेदयिष्यन्त
मध्यम पुरुषः  एकवचनम्
छेदयाञ्चकर्थ / छेदयांचकर्थ / छेदयाम्बभूविथ / छेदयांबभूविथ / छेदयामासिथ
छेदयाञ्चकृषे / छेदयांचकृषे / छेदयाम्बभूविथ / छेदयांबभूविथ / छेदयामासिथ
छेदयाञ्चकृषे / छेदयांचकृषे / छेदयाम्बभूविषे / छेदयांबभूविषे / छेदयामासिषे
छेदितासे / छेदयितासे
छेदिष्यसे / छेदयिष्यसे
छेदयतात् / छेदयताद् / छेदय
छेदिषीष्ठाः / छेदयिषीष्ठाः
अच्छेदिष्ठाः / अच्छेदयिष्ठाः
अच्छेदयिष्यथाः
अच्छेदिष्यथाः / अच्छेदयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
छेदयाञ्चक्रथुः / छेदयांचक्रथुः / छेदयाम्बभूवथुः / छेदयांबभूवथुः / छेदयामासथुः
छेदयाञ्चक्राथे / छेदयांचक्राथे / छेदयाम्बभूवथुः / छेदयांबभूवथुः / छेदयामासथुः
छेदयाञ्चक्राथे / छेदयांचक्राथे / छेदयाम्बभूवाथे / छेदयांबभूवाथे / छेदयामासाथे
छेदितासाथे / छेदयितासाथे
छेदिष्येथे / छेदयिष्येथे
अच्छेदयेथाम्
अच्छेद्येथाम्
छेदिषीयास्थाम् / छेदयिषीयास्थाम्
अचिच्छेदेथाम्
अच्छेदिषाथाम् / अच्छेदयिषाथाम्
अच्छेदयिष्यतम्
अच्छेदयिष्येथाम्
अच्छेदिष्येथाम् / अच्छेदयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
छेदयाञ्चक्र / छेदयांचक्र / छेदयाम्बभूव / छेदयांबभूव / छेदयामास
छेदयाञ्चकृढ्वे / छेदयांचकृढ्वे / छेदयाम्बभूव / छेदयांबभूव / छेदयामास
छेदयाञ्चकृढ्वे / छेदयांचकृढ्वे / छेदयाम्बभूविध्वे / छेदयांबभूविध्वे / छेदयाम्बभूविढ्वे / छेदयांबभूविढ्वे / छेदयामासिध्वे
छेदिताध्वे / छेदयिताध्वे
छेदिष्यध्वे / छेदयिष्यध्वे
अच्छेदयध्वम्
अच्छेद्यध्वम्
छेदयिषीढ्वम् / छेदयिषीध्वम्
छेदिषीध्वम् / छेदयिषीढ्वम् / छेदयिषीध्वम्
अचिच्छेदध्वम्
अच्छेदिढ्वम् / अच्छेदयिढ्वम् / अच्छेदयिध्वम्
अच्छेदयिष्यध्वम्
अच्छेदिष्यध्वम् / अच्छेदयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
छेदयाञ्चकर / छेदयांचकर / छेदयाञ्चकार / छेदयांचकार / छेदयाम्बभूव / छेदयांबभूव / छेदयामास
छेदयाञ्चक्रे / छेदयांचक्रे / छेदयाम्बभूव / छेदयांबभूव / छेदयामास
छेदयाञ्चक्रे / छेदयांचक्रे / छेदयाम्बभूवे / छेदयांबभूवे / छेदयामाहे
छेदिताहे / छेदयिताहे
छेदिष्ये / छेदयिष्ये
छेदिषीय / छेदयिषीय
अच्छेदिषि / अच्छेदयिषि
अच्छेदयिष्यम्
अच्छेदिष्ये / अच्छेदयिष्ये
उत्तम पुरुषः  द्विवचनम्
छेदयाञ्चकृव / छेदयांचकृव / छेदयाम्बभूविव / छेदयांबभूविव / छेदयामासिव
छेदयाञ्चकृवहे / छेदयांचकृवहे / छेदयाम्बभूविव / छेदयांबभूविव / छेदयामासिव
छेदयाञ्चकृवहे / छेदयांचकृवहे / छेदयाम्बभूविवहे / छेदयांबभूविवहे / छेदयामासिवहे
छेदितास्वहे / छेदयितास्वहे
छेदिष्यावहे / छेदयिष्यावहे
अच्छेद्यावहि
छेदिषीवहि / छेदयिषीवहि
अच्छेदिष्वहि / अच्छेदयिष्वहि
अच्छेदयिष्याव
अच्छेदयिष्यावहि
अच्छेदिष्यावहि / अच्छेदयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
छेदयाञ्चकृम / छेदयांचकृम / छेदयाम्बभूविम / छेदयांबभूविम / छेदयामासिम
छेदयाञ्चकृमहे / छेदयांचकृमहे / छेदयाम्बभूविम / छेदयांबभूविम / छेदयामासिम
छेदयाञ्चकृमहे / छेदयांचकृमहे / छेदयाम्बभूविमहे / छेदयांबभूविमहे / छेदयामासिमहे
छेदितास्महे / छेदयितास्महे
छेदिष्यामहे / छेदयिष्यामहे
अच्छेद्यामहि
छेदिषीमहि / छेदयिषीमहि
अच्छेदिष्महि / अच्छेदयिष्महि
अच्छेदयिष्याम
अच्छेदयिष्यामहि
अच्छेदिष्यामहि / अच्छेदयिष्यामहि