च्युत् - च्युतिँर् - आसेचने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
च्योतिता
च्योतिता
च्योतयिता
च्योतयिता
च्योतिता / च्योतयिता
चुच्युतिषिता / चुच्योतिषिता
चुच्युतिषिता / चुच्योतिषिता
चोच्युतिता
चोच्युतिता
चोच्योतिता
चोच्योतिता
प्रथम  द्विवचनम्
च्योतितारौ
च्योतितारौ
च्योतयितारौ
च्योतयितारौ
च्योतितारौ / च्योतयितारौ
चुच्युतिषितारौ / चुच्योतिषितारौ
चुच्युतिषितारौ / चुच्योतिषितारौ
चोच्युतितारौ
चोच्युतितारौ
चोच्योतितारौ
चोच्योतितारौ
प्रथम  बहुवचनम्
च्योतितारः
च्योतितारः
च्योतयितारः
च्योतयितारः
च्योतितारः / च्योतयितारः
चुच्युतिषितारः / चुच्योतिषितारः
चुच्युतिषितारः / चुच्योतिषितारः
चोच्युतितारः
चोच्युतितारः
चोच्योतितारः
चोच्योतितारः
मध्यम  एकवचनम्
च्योतितासि
च्योतितासे
च्योतयितासि
च्योतयितासे
च्योतितासे / च्योतयितासे
चुच्युतिषितासि / चुच्योतिषितासि
चुच्युतिषितासे / चुच्योतिषितासे
चोच्युतितासे
चोच्युतितासे
चोच्योतितासि
चोच्योतितासे
मध्यम  द्विवचनम्
च्योतितास्थः
च्योतितासाथे
च्योतयितास्थः
च्योतयितासाथे
च्योतितासाथे / च्योतयितासाथे
चुच्युतिषितास्थः / चुच्योतिषितास्थः
चुच्युतिषितासाथे / चुच्योतिषितासाथे
चोच्युतितासाथे
चोच्युतितासाथे
चोच्योतितास्थः
चोच्योतितासाथे
मध्यम  बहुवचनम्
च्योतितास्थ
च्योतिताध्वे
च्योतयितास्थ
च्योतयिताध्वे
च्योतिताध्वे / च्योतयिताध्वे
चुच्युतिषितास्थ / चुच्योतिषितास्थ
चुच्युतिषिताध्वे / चुच्योतिषिताध्वे
चोच्युतिताध्वे
चोच्युतिताध्वे
चोच्योतितास्थ
चोच्योतिताध्वे
उत्तम  एकवचनम्
च्योतितास्मि
च्योतिताहे
च्योतयितास्मि
च्योतयिताहे
च्योतिताहे / च्योतयिताहे
चुच्युतिषितास्मि / चुच्योतिषितास्मि
चुच्युतिषिताहे / चुच्योतिषिताहे
चोच्युतिताहे
चोच्युतिताहे
चोच्योतितास्मि
चोच्योतिताहे
उत्तम  द्विवचनम्
च्योतितास्वः
च्योतितास्वहे
च्योतयितास्वः
च्योतयितास्वहे
च्योतितास्वहे / च्योतयितास्वहे
चुच्युतिषितास्वः / चुच्योतिषितास्वः
चुच्युतिषितास्वहे / चुच्योतिषितास्वहे
चोच्युतितास्वहे
चोच्युतितास्वहे
चोच्योतितास्वः
चोच्योतितास्वहे
उत्तम  बहुवचनम्
च्योतितास्मः
च्योतितास्महे
च्योतयितास्मः
च्योतयितास्महे
च्योतितास्महे / च्योतयितास्महे
चुच्युतिषितास्मः / चुच्योतिषितास्मः
चुच्युतिषितास्महे / चुच्योतिषितास्महे
चोच्युतितास्महे
चोच्युतितास्महे
चोच्योतितास्मः
चोच्योतितास्महे
प्रथम पुरुषः  एकवचनम्
च्योतिता / च्योतयिता
चुच्युतिषिता / चुच्योतिषिता
चुच्युतिषिता / चुच्योतिषिता
प्रथमा  द्विवचनम्
च्योतितारौ / च्योतयितारौ
चुच्युतिषितारौ / चुच्योतिषितारौ
चुच्युतिषितारौ / चुच्योतिषितारौ
प्रथमा  बहुवचनम्
च्योतितारः / च्योतयितारः
चुच्युतिषितारः / चुच्योतिषितारः
चुच्युतिषितारः / चुच्योतिषितारः
मध्यम पुरुषः  एकवचनम्
च्योतितासे / च्योतयितासे
चुच्युतिषितासि / चुच्योतिषितासि
चुच्युतिषितासे / चुच्योतिषितासे
मध्यम पुरुषः  द्विवचनम्
च्योतितासाथे / च्योतयितासाथे
चुच्युतिषितास्थः / चुच्योतिषितास्थः
चुच्युतिषितासाथे / चुच्योतिषितासाथे
मध्यम पुरुषः  बहुवचनम्
च्योतिताध्वे / च्योतयिताध्वे
चुच्युतिषितास्थ / चुच्योतिषितास्थ
चुच्युतिषिताध्वे / चुच्योतिषिताध्वे
उत्तम पुरुषः  एकवचनम्
च्योतिताहे / च्योतयिताहे
चुच्युतिषितास्मि / चुच्योतिषितास्मि
चुच्युतिषिताहे / चुच्योतिषिताहे
उत्तम पुरुषः  द्विवचनम्
च्योतितास्वहे / च्योतयितास्वहे
चुच्युतिषितास्वः / चुच्योतिषितास्वः
चुच्युतिषितास्वहे / चुच्योतिषितास्वहे
उत्तम पुरुषः  बहुवचनम्
च्योतितास्महे / च्योतयितास्महे
चुच्युतिषितास्मः / चुच्योतिषितास्मः
चुच्युतिषितास्महे / चुच्योतिषितास्महे