च्युत् - च्युतिँर् - आसेचने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
च्युत्यते
चुच्युते
च्योतिता
च्योतिष्यते
च्युत्यताम्
अच्युत्यत
च्युत्येत
च्योतिषीष्ट
अच्योति
अच्योतिष्यत
प्रथम  द्विवचनम्
च्युत्येते
चुच्युताते
च्योतितारौ
च्योतिष्येते
च्युत्येताम्
अच्युत्येताम्
च्युत्येयाताम्
च्योतिषीयास्ताम्
अच्योतिषाताम्
अच्योतिष्येताम्
प्रथम  बहुवचनम्
च्युत्यन्ते
चुच्युतिरे
च्योतितारः
च्योतिष्यन्ते
च्युत्यन्ताम्
अच्युत्यन्त
च्युत्येरन्
च्योतिषीरन्
अच्योतिषत
अच्योतिष्यन्त
मध्यम  एकवचनम्
च्युत्यसे
चुच्युतिषे
च्योतितासे
च्योतिष्यसे
च्युत्यस्व
अच्युत्यथाः
च्युत्येथाः
च्योतिषीष्ठाः
अच्योतिष्ठाः
अच्योतिष्यथाः
मध्यम  द्विवचनम्
च्युत्येथे
चुच्युताथे
च्योतितासाथे
च्योतिष्येथे
च्युत्येथाम्
अच्युत्येथाम्
च्युत्येयाथाम्
च्योतिषीयास्थाम्
अच्योतिषाथाम्
अच्योतिष्येथाम्
मध्यम  बहुवचनम्
च्युत्यध्वे
चुच्युतिध्वे
च्योतिताध्वे
च्योतिष्यध्वे
च्युत्यध्वम्
अच्युत्यध्वम्
च्युत्येध्वम्
च्योतिषीध्वम्
अच्योतिढ्वम्
अच्योतिष्यध्वम्
उत्तम  एकवचनम्
च्युत्ये
चुच्युते
च्योतिताहे
च्योतिष्ये
च्युत्यै
अच्युत्ये
च्युत्येय
च्योतिषीय
अच्योतिषि
अच्योतिष्ये
उत्तम  द्विवचनम्
च्युत्यावहे
चुच्युतिवहे
च्योतितास्वहे
च्योतिष्यावहे
च्युत्यावहै
अच्युत्यावहि
च्युत्येवहि
च्योतिषीवहि
अच्योतिष्वहि
अच्योतिष्यावहि
उत्तम  बहुवचनम्
च्युत्यामहे
चुच्युतिमहे
च्योतितास्महे
च्योतिष्यामहे
च्युत्यामहै
अच्युत्यामहि
च्युत्येमहि
च्योतिषीमहि
अच्योतिष्महि
अच्योतिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अच्योतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अच्योतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अच्योतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्