चीब् - चीबृँ - आदानसंवरणयोः इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चीबति
चीबते
चीब्यते
चिचीब
चिचीबे
चिचीबे
चीबिता
चीबिता
चीबिता
चीबिष्यति
चीबिष्यते
चीबिष्यते
चीबतात् / चीबताद् / चीबतु
चीबताम्
चीब्यताम्
अचीबत् / अचीबद्
अचीबत
अचीब्यत
चीबेत् / चीबेद्
चीबेत
चीब्येत
चीब्यात् / चीब्याद्
चीबिषीष्ट
चीबिषीष्ट
अचीबीत् / अचीबीद्
अचीबिष्ट
अचीबि
अचीबिष्यत् / अचीबिष्यद्
अचीबिष्यत
अचीबिष्यत
प्रथम  द्विवचनम्
चीबतः
चीबेते
चीब्येते
चिचीबतुः
चिचीबाते
चिचीबाते
चीबितारौ
चीबितारौ
चीबितारौ
चीबिष्यतः
चीबिष्येते
चीबिष्येते
चीबताम्
चीबेताम्
चीब्येताम्
अचीबताम्
अचीबेताम्
अचीब्येताम्
चीबेताम्
चीबेयाताम्
चीब्येयाताम्
चीब्यास्ताम्
चीबिषीयास्ताम्
चीबिषीयास्ताम्
अचीबिष्टाम्
अचीबिषाताम्
अचीबिषाताम्
अचीबिष्यताम्
अचीबिष्येताम्
अचीबिष्येताम्
प्रथम  बहुवचनम्
चीबन्ति
चीबन्ते
चीब्यन्ते
चिचीबुः
चिचीबिरे
चिचीबिरे
चीबितारः
चीबितारः
चीबितारः
चीबिष्यन्ति
चीबिष्यन्ते
चीबिष्यन्ते
चीबन्तु
चीबन्ताम्
चीब्यन्ताम्
अचीबन्
अचीबन्त
अचीब्यन्त
चीबेयुः
चीबेरन्
चीब्येरन्
चीब्यासुः
चीबिषीरन्
चीबिषीरन्
अचीबिषुः
अचीबिषत
अचीबिषत
अचीबिष्यन्
अचीबिष्यन्त
अचीबिष्यन्त
मध्यम  एकवचनम्
चीबसि
चीबसे
चीब्यसे
चिचीबिथ
चिचीबिषे
चिचीबिषे
चीबितासि
चीबितासे
चीबितासे
चीबिष्यसि
चीबिष्यसे
चीबिष्यसे
चीबतात् / चीबताद् / चीब
चीबस्व
चीब्यस्व
अचीबः
अचीबथाः
अचीब्यथाः
चीबेः
चीबेथाः
चीब्येथाः
चीब्याः
चीबिषीष्ठाः
चीबिषीष्ठाः
अचीबीः
अचीबिष्ठाः
अचीबिष्ठाः
अचीबिष्यः
अचीबिष्यथाः
अचीबिष्यथाः
मध्यम  द्विवचनम्
चीबथः
चीबेथे
चीब्येथे
चिचीबथुः
चिचीबाथे
चिचीबाथे
चीबितास्थः
चीबितासाथे
चीबितासाथे
चीबिष्यथः
चीबिष्येथे
चीबिष्येथे
चीबतम्
चीबेथाम्
चीब्येथाम्
अचीबतम्
अचीबेथाम्
अचीब्येथाम्
चीबेतम्
चीबेयाथाम्
चीब्येयाथाम्
चीब्यास्तम्
चीबिषीयास्थाम्
चीबिषीयास्थाम्
अचीबिष्टम्
अचीबिषाथाम्
अचीबिषाथाम्
अचीबिष्यतम्
अचीबिष्येथाम्
अचीबिष्येथाम्
मध्यम  बहुवचनम्
चीबथ
चीबध्वे
चीब्यध्वे
चिचीब
चिचीबिध्वे
चिचीबिध्वे
चीबितास्थ
चीबिताध्वे
चीबिताध्वे
चीबिष्यथ
चीबिष्यध्वे
चीबिष्यध्वे
चीबत
चीबध्वम्
चीब्यध्वम्
अचीबत
अचीबध्वम्
अचीब्यध्वम्
चीबेत
चीबेध्वम्
चीब्येध्वम्
चीब्यास्त
चीबिषीध्वम्
चीबिषीध्वम्
अचीबिष्ट
अचीबिढ्वम्
अचीबिढ्वम्
अचीबिष्यत
अचीबिष्यध्वम्
अचीबिष्यध्वम्
उत्तम  एकवचनम्
चीबामि
चीबे
चीब्ये
चिचीब
चिचीबे
चिचीबे
चीबितास्मि
चीबिताहे
चीबिताहे
चीबिष्यामि
चीबिष्ये
चीबिष्ये
चीबानि
चीबै
चीब्यै
अचीबम्
अचीबे
अचीब्ये
चीबेयम्
चीबेय
चीब्येय
चीब्यासम्
चीबिषीय
चीबिषीय
अचीबिषम्
अचीबिषि
अचीबिषि
अचीबिष्यम्
अचीबिष्ये
अचीबिष्ये
उत्तम  द्विवचनम्
चीबावः
चीबावहे
चीब्यावहे
चिचीबिव
चिचीबिवहे
चिचीबिवहे
चीबितास्वः
चीबितास्वहे
चीबितास्वहे
चीबिष्यावः
चीबिष्यावहे
चीबिष्यावहे
चीबाव
चीबावहै
चीब्यावहै
अचीबाव
अचीबावहि
अचीब्यावहि
चीबेव
चीबेवहि
चीब्येवहि
चीब्यास्व
चीबिषीवहि
चीबिषीवहि
अचीबिष्व
अचीबिष्वहि
अचीबिष्वहि
अचीबिष्याव
अचीबिष्यावहि
अचीबिष्यावहि
उत्तम  बहुवचनम्
चीबामः
चीबामहे
चीब्यामहे
चिचीबिम
चिचीबिमहे
चिचीबिमहे
चीबितास्मः
चीबितास्महे
चीबितास्महे
चीबिष्यामः
चीबिष्यामहे
चीबिष्यामहे
चीबाम
चीबामहै
चीब्यामहै
अचीबाम
अचीबामहि
अचीब्यामहि
चीबेम
चीबेमहि
चीब्येमहि
चीब्यास्म
चीबिषीमहि
चीबिषीमहि
अचीबिष्म
अचीबिष्महि
अचीबिष्महि
अचीबिष्याम
अचीबिष्यामहि
अचीबिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चीबतात् / चीबताद् / चीबतु
अचीबत् / अचीबद्
चीब्यात् / चीब्याद्
अचीबीत् / अचीबीद्
अचीबिष्यत् / अचीबिष्यद्
प्रथमा  द्विवचनम्
अचीबिष्येताम्
अचीबिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
चीबतात् / चीबताद् / चीब
मध्यम पुरुषः  द्विवचनम्
अचीबिष्येथाम्
अचीबिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अचीबिष्यध्वम्
अचीबिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्