चित् - चितीँ - सञ्ज्ञाने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
चेतिष्यति
चेतिष्यते
चेतयिष्यति
चेतयिष्यते
चेतिष्यते / चेतयिष्यते
चिचितिषिष्यति / चिचेतिषिष्यति
चिचितिषिष्यते / चिचेतिषिष्यते
चेचितिष्यते
चेचितिष्यते
चेचेतिष्यति
चेचेतिष्यते
प्रथम  द्विवचनम्
चेतिष्यतः
चेतिष्येते
चेतयिष्यतः
चेतयिष्येते
चेतिष्येते / चेतयिष्येते
चिचितिषिष्यतः / चिचेतिषिष्यतः
चिचितिषिष्येते / चिचेतिषिष्येते
चेचितिष्येते
चेचितिष्येते
चेचेतिष्यतः
चेचेतिष्येते
प्रथम  बहुवचनम्
चेतिष्यन्ति
चेतिष्यन्ते
चेतयिष्यन्ति
चेतयिष्यन्ते
चेतिष्यन्ते / चेतयिष्यन्ते
चिचितिषिष्यन्ति / चिचेतिषिष्यन्ति
चिचितिषिष्यन्ते / चिचेतिषिष्यन्ते
चेचितिष्यन्ते
चेचितिष्यन्ते
चेचेतिष्यन्ति
चेचेतिष्यन्ते
मध्यम  एकवचनम्
चेतिष्यसि
चेतिष्यसे
चेतयिष्यसि
चेतयिष्यसे
चेतिष्यसे / चेतयिष्यसे
चिचितिषिष्यसि / चिचेतिषिष्यसि
चिचितिषिष्यसे / चिचेतिषिष्यसे
चेचितिष्यसे
चेचितिष्यसे
चेचेतिष्यसि
चेचेतिष्यसे
मध्यम  द्विवचनम्
चेतिष्यथः
चेतिष्येथे
चेतयिष्यथः
चेतयिष्येथे
चेतिष्येथे / चेतयिष्येथे
चिचितिषिष्यथः / चिचेतिषिष्यथः
चिचितिषिष्येथे / चिचेतिषिष्येथे
चेचितिष्येथे
चेचितिष्येथे
चेचेतिष्यथः
चेचेतिष्येथे
मध्यम  बहुवचनम्
चेतिष्यथ
चेतिष्यध्वे
चेतयिष्यथ
चेतयिष्यध्वे
चेतिष्यध्वे / चेतयिष्यध्वे
चिचितिषिष्यथ / चिचेतिषिष्यथ
चिचितिषिष्यध्वे / चिचेतिषिष्यध्वे
चेचितिष्यध्वे
चेचितिष्यध्वे
चेचेतिष्यथ
चेचेतिष्यध्वे
उत्तम  एकवचनम्
चेतिष्यामि
चेतिष्ये
चेतयिष्यामि
चेतयिष्ये
चेतिष्ये / चेतयिष्ये
चिचितिषिष्यामि / चिचेतिषिष्यामि
चिचितिषिष्ये / चिचेतिषिष्ये
चेचितिष्ये
चेचितिष्ये
चेचेतिष्यामि
चेचेतिष्ये
उत्तम  द्विवचनम्
चेतिष्यावः
चेतिष्यावहे
चेतयिष्यावः
चेतयिष्यावहे
चेतिष्यावहे / चेतयिष्यावहे
चिचितिषिष्यावः / चिचेतिषिष्यावः
चिचितिषिष्यावहे / चिचेतिषिष्यावहे
चेचितिष्यावहे
चेचितिष्यावहे
चेचेतिष्यावः
चेचेतिष्यावहे
उत्तम  बहुवचनम्
चेतिष्यामः
चेतिष्यामहे
चेतयिष्यामः
चेतयिष्यामहे
चेतिष्यामहे / चेतयिष्यामहे
चिचितिषिष्यामः / चिचेतिषिष्यामः
चिचितिषिष्यामहे / चिचेतिषिष्यामहे
चेचितिष्यामहे
चेचितिष्यामहे
चेचेतिष्यामः
चेचेतिष्यामहे
प्रथम पुरुषः  एकवचनम्
चेतिष्यते / चेतयिष्यते
चिचितिषिष्यति / चिचेतिषिष्यति
चिचितिषिष्यते / चिचेतिषिष्यते
प्रथमा  द्विवचनम्
चेतिष्येते / चेतयिष्येते
चिचितिषिष्यतः / चिचेतिषिष्यतः
चिचितिषिष्येते / चिचेतिषिष्येते
प्रथमा  बहुवचनम्
चेतिष्यन्ते / चेतयिष्यन्ते
चिचितिषिष्यन्ति / चिचेतिषिष्यन्ति
चिचितिषिष्यन्ते / चिचेतिषिष्यन्ते
मध्यम पुरुषः  एकवचनम्
चेतिष्यसे / चेतयिष्यसे
चिचितिषिष्यसि / चिचेतिषिष्यसि
चिचितिषिष्यसे / चिचेतिषिष्यसे
मध्यम पुरुषः  द्विवचनम्
चेतिष्येथे / चेतयिष्येथे
चिचितिषिष्यथः / चिचेतिषिष्यथः
चिचितिषिष्येथे / चिचेतिषिष्येथे
मध्यम पुरुषः  बहुवचनम्
चेतिष्यध्वे / चेतयिष्यध्वे
चिचितिषिष्यथ / चिचेतिषिष्यथ
चिचितिषिष्यध्वे / चिचेतिषिष्यध्वे
उत्तम पुरुषः  एकवचनम्
चेतिष्ये / चेतयिष्ये
चिचितिषिष्यामि / चिचेतिषिष्यामि
चिचितिषिष्ये / चिचेतिषिष्ये
उत्तम पुरुषः  द्विवचनम्
चेतिष्यावहे / चेतयिष्यावहे
चिचितिषिष्यावः / चिचेतिषिष्यावः
चिचितिषिष्यावहे / चिचेतिषिष्यावहे
उत्तम पुरुषः  बहुवचनम्
चेतिष्यामहे / चेतयिष्यामहे
चिचितिषिष्यामः / चिचेतिषिष्यामः
चिचितिषिष्यामहे / चिचेतिषिष्यामहे