चन्द् - चदिँ - आह्लादे दीप्तौ च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अचन्दत् / अचन्दद्
अचन्द्यत
अचन्दयत् / अचन्दयद्
अचन्दयत
अचन्द्यत
अचिचन्दिषत् / अचिचन्दिषद्
अचिचन्दिष्यत
अचाचन्द्यत
अचाचन्द्यत
अचाचन्दीत् / अचाचन्दीद् / अचाचन्
अचाचद्यत
प्रथम  द्विवचनम्
अचन्दताम्
अचन्द्येताम्
अचन्दयताम्
अचन्दयेताम्
अचन्द्येताम्
अचिचन्दिषताम्
अचिचन्दिष्येताम्
अचाचन्द्येताम्
अचाचन्द्येताम्
अचाचत्ताम्
अचाचद्येताम्
प्रथम  बहुवचनम्
अचन्दन्
अचन्द्यन्त
अचन्दयन्
अचन्दयन्त
अचन्द्यन्त
अचिचन्दिषन्
अचिचन्दिष्यन्त
अचाचन्द्यन्त
अचाचन्द्यन्त
अचाचदुः
अचाचद्यन्त
मध्यम  एकवचनम्
अचन्दः
अचन्द्यथाः
अचन्दयः
अचन्दयथाः
अचन्द्यथाः
अचिचन्दिषः
अचिचन्दिष्यथाः
अचाचन्द्यथाः
अचाचन्द्यथाः
अचाचन्दीः / अचाचन्
अचाचद्यथाः
मध्यम  द्विवचनम्
अचन्दतम्
अचन्द्येथाम्
अचन्दयतम्
अचन्दयेथाम्
अचन्द्येथाम्
अचिचन्दिषतम्
अचिचन्दिष्येथाम्
अचाचन्द्येथाम्
अचाचन्द्येथाम्
अचाचत्तम्
अचाचद्येथाम्
मध्यम  बहुवचनम्
अचन्दत
अचन्द्यध्वम्
अचन्दयत
अचन्दयध्वम्
अचन्द्यध्वम्
अचिचन्दिषत
अचिचन्दिष्यध्वम्
अचाचन्द्यध्वम्
अचाचन्द्यध्वम्
अचाचत्त
अचाचद्यध्वम्
उत्तम  एकवचनम्
अचन्दम्
अचन्द्ये
अचन्दयम्
अचन्दये
अचन्द्ये
अचिचन्दिषम्
अचिचन्दिष्ये
अचाचन्द्ये
अचाचन्द्ये
अचाचन्दम्
अचाचद्ये
उत्तम  द्विवचनम्
अचन्दाव
अचन्द्यावहि
अचन्दयाव
अचन्दयावहि
अचन्द्यावहि
अचिचन्दिषाव
अचिचन्दिष्यावहि
अचाचन्द्यावहि
अचाचन्द्यावहि
अचाचद्व
अचाचद्यावहि
उत्तम  बहुवचनम्
अचन्दाम
अचन्द्यामहि
अचन्दयाम
अचन्दयामहि
अचन्द्यामहि
अचिचन्दिषाम
अचिचन्दिष्यामहि
अचाचन्द्यामहि
अचाचन्द्यामहि
अचाचद्म
अचाचद्यामहि
प्रथम पुरुषः  एकवचनम्
अचन्दत् / अचन्दद्
अचन्दयत् / अचन्दयद्
अचिचन्दिषत् / अचिचन्दिषद्
अचाचन्दीत् / अचाचन्दीद् / अचाचन्
प्रथमा  द्विवचनम्
अचिचन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अचिचन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अचिचन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्