चक् - चकँ - तृप्तौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
चकेत
चक्येत
चाकयेत् / चाकयेद्
चाकयेत
चाक्येत
चिचकिषेत
चिचकिष्येत
चाचक्येत
चाचक्येत
चाचक्यात् / चाचक्याद्
चाचक्येत
प्रथम  द्विवचनम्
चकेयाताम्
चक्येयाताम्
चाकयेताम्
चाकयेयाताम्
चाक्येयाताम्
चिचकिषेयाताम्
चिचकिष्येयाताम्
चाचक्येयाताम्
चाचक्येयाताम्
चाचक्याताम्
चाचक्येयाताम्
प्रथम  बहुवचनम्
चकेरन्
चक्येरन्
चाकयेयुः
चाकयेरन्
चाक्येरन्
चिचकिषेरन्
चिचकिष्येरन्
चाचक्येरन्
चाचक्येरन्
चाचक्युः
चाचक्येरन्
मध्यम  एकवचनम्
चकेथाः
चक्येथाः
चाकयेः
चाकयेथाः
चाक्येथाः
चिचकिषेथाः
चिचकिष्येथाः
चाचक्येथाः
चाचक्येथाः
चाचक्याः
चाचक्येथाः
मध्यम  द्विवचनम्
चकेयाथाम्
चक्येयाथाम्
चाकयेतम्
चाकयेयाथाम्
चाक्येयाथाम्
चिचकिषेयाथाम्
चिचकिष्येयाथाम्
चाचक्येयाथाम्
चाचक्येयाथाम्
चाचक्यातम्
चाचक्येयाथाम्
मध्यम  बहुवचनम्
चकेध्वम्
चक्येध्वम्
चाकयेत
चाकयेध्वम्
चाक्येध्वम्
चिचकिषेध्वम्
चिचकिष्येध्वम्
चाचक्येध्वम्
चाचक्येध्वम्
चाचक्यात
चाचक्येध्वम्
उत्तम  एकवचनम्
चकेय
चक्येय
चाकयेयम्
चाकयेय
चाक्येय
चिचकिषेय
चिचकिष्येय
चाचक्येय
चाचक्येय
चाचक्याम्
चाचक्येय
उत्तम  द्विवचनम्
चकेवहि
चक्येवहि
चाकयेव
चाकयेवहि
चाक्येवहि
चिचकिषेवहि
चिचकिष्येवहि
चाचक्येवहि
चाचक्येवहि
चाचक्याव
चाचक्येवहि
उत्तम  बहुवचनम्
चकेमहि
चक्येमहि
चाकयेम
चाकयेमहि
चाक्येमहि
चिचकिषेमहि
चिचकिष्येमहि
चाचक्येमहि
चाचक्येमहि
चाचक्याम
चाचक्येमहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्