घट् - घटँ - चेष्टायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
घटते
घट्यते
जघटे
जघटे
घटिता
घटिता
घटिष्यते
घटिष्यते
घटताम्
घट्यताम्
अघटत
अघट्यत
घटेत
घट्येत
घटिषीष्ट
घटिषीष्ट
अघटिष्ट
अघाटि
अघटिष्यत
अघटिष्यत
प्रथम  द्विवचनम्
घटेते
घट्येते
जघटाते
जघटाते
घटितारौ
घटितारौ
घटिष्येते
घटिष्येते
घटेताम्
घट्येताम्
अघटेताम्
अघट्येताम्
घटेयाताम्
घट्येयाताम्
घटिषीयास्ताम्
घटिषीयास्ताम्
अघटिषाताम्
अघटिषाताम्
अघटिष्येताम्
अघटिष्येताम्
प्रथम  बहुवचनम्
घटन्ते
घट्यन्ते
जघटिरे
जघटिरे
घटितारः
घटितारः
घटिष्यन्ते
घटिष्यन्ते
घटन्ताम्
घट्यन्ताम्
अघटन्त
अघट्यन्त
घटेरन्
घट्येरन्
घटिषीरन्
घटिषीरन्
अघटिषत
अघटिषत
अघटिष्यन्त
अघटिष्यन्त
मध्यम  एकवचनम्
घटसे
घट्यसे
जघटिषे
जघटिषे
घटितासे
घटितासे
घटिष्यसे
घटिष्यसे
घटस्व
घट्यस्व
अघटथाः
अघट्यथाः
घटेथाः
घट्येथाः
घटिषीष्ठाः
घटिषीष्ठाः
अघटिष्ठाः
अघटिष्ठाः
अघटिष्यथाः
अघटिष्यथाः
मध्यम  द्विवचनम्
घटेथे
घट्येथे
जघटाथे
जघटाथे
घटितासाथे
घटितासाथे
घटिष्येथे
घटिष्येथे
घटेथाम्
घट्येथाम्
अघटेथाम्
अघट्येथाम्
घटेयाथाम्
घट्येयाथाम्
घटिषीयास्थाम्
घटिषीयास्थाम्
अघटिषाथाम्
अघटिषाथाम्
अघटिष्येथाम्
अघटिष्येथाम्
मध्यम  बहुवचनम्
घटध्वे
घट्यध्वे
जघटिध्वे
जघटिध्वे
घटिताध्वे
घटिताध्वे
घटिष्यध्वे
घटिष्यध्वे
घटध्वम्
घट्यध्वम्
अघटध्वम्
अघट्यध्वम्
घटेध्वम्
घट्येध्वम्
घटिषीध्वम्
घटिषीध्वम्
अघटिढ्वम्
अघटिढ्वम्
अघटिष्यध्वम्
अघटिष्यध्वम्
उत्तम  एकवचनम्
घटे
घट्ये
जघटे
जघटे
घटिताहे
घटिताहे
घटिष्ये
घटिष्ये
घटै
घट्यै
अघटे
अघट्ये
घटेय
घट्येय
घटिषीय
घटिषीय
अघटिषि
अघटिषि
अघटिष्ये
अघटिष्ये
उत्तम  द्विवचनम्
घटावहे
घट्यावहे
जघटिवहे
जघटिवहे
घटितास्वहे
घटितास्वहे
घटिष्यावहे
घटिष्यावहे
घटावहै
घट्यावहै
अघटावहि
अघट्यावहि
घटेवहि
घट्येवहि
घटिषीवहि
घटिषीवहि
अघटिष्वहि
अघटिष्वहि
अघटिष्यावहि
अघटिष्यावहि
उत्तम  बहुवचनम्
घटामहे
घट्यामहे
जघटिमहे
जघटिमहे
घटितास्महे
घटितास्महे
घटिष्यामहे
घटिष्यामहे
घटामहै
घट्यामहै
अघटामहि
अघट्यामहि
घटेमहि
घट्येमहि
घटिषीमहि
घटिषीमहि
अघटिष्महि
अघटिष्महि
अघटिष्यामहि
अघटिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्