घघ् - घघँ - हसने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
घघति
घघ्यते
घाघयति
घाघयते
घाघ्यते
जिघघिषति
जिघघिष्यते
जाघघ्यते
जाघघ्यते
जाघघीति / जाघग्धि
जाघघ्यते
प्रथम  द्विवचनम्
घघतः
घघ्येते
घाघयतः
घाघयेते
घाघ्येते
जिघघिषतः
जिघघिष्येते
जाघघ्येते
जाघघ्येते
जाघग्धः
जाघघ्येते
प्रथम  बहुवचनम्
घघन्ति
घघ्यन्ते
घाघयन्ति
घाघयन्ते
घाघ्यन्ते
जिघघिषन्ति
जिघघिष्यन्ते
जाघघ्यन्ते
जाघघ्यन्ते
जाघघति
जाघघ्यन्ते
मध्यम  एकवचनम्
घघसि
घघ्यसे
घाघयसि
घाघयसे
घाघ्यसे
जिघघिषसि
जिघघिष्यसे
जाघघ्यसे
जाघघ्यसे
जाघघीषि / जाघक्षि
जाघघ्यसे
मध्यम  द्विवचनम्
घघथः
घघ्येथे
घाघयथः
घाघयेथे
घाघ्येथे
जिघघिषथः
जिघघिष्येथे
जाघघ्येथे
जाघघ्येथे
जाघग्धः
जाघघ्येथे
मध्यम  बहुवचनम्
घघथ
घघ्यध्वे
घाघयथ
घाघयध्वे
घाघ्यध्वे
जिघघिषथ
जिघघिष्यध्वे
जाघघ्यध्वे
जाघघ्यध्वे
जाघग्ध
जाघघ्यध्वे
उत्तम  एकवचनम्
घघामि
घघ्ये
घाघयामि
घाघये
घाघ्ये
जिघघिषामि
जिघघिष्ये
जाघघ्ये
जाघघ्ये
जाघघीमि / जाघघ्मि
जाघघ्ये
उत्तम  द्विवचनम्
घघावः
घघ्यावहे
घाघयावः
घाघयावहे
घाघ्यावहे
जिघघिषावः
जिघघिष्यावहे
जाघघ्यावहे
जाघघ्यावहे
जाघघ्वः
जाघघ्यावहे
उत्तम  बहुवचनम्
घघामः
घघ्यामहे
घाघयामः
घाघयामहे
घाघ्यामहे
जिघघिषामः
जिघघिष्यामहे
जाघघ्यामहे
जाघघ्यामहे
जाघघ्मः
जाघघ्यामहे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्