ग्लै - ग्लै - हर्षक्षये मित् अनुपसर्गाद्वा १९४५ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ग्लायति
ग्लायते
जग्लौ
जग्ले
ग्लाता
ग्लायिता / ग्लाता
ग्लास्यति
ग्लायिष्यते / ग्लास्यते
ग्लायतात् / ग्लायताद् / ग्लायतु
ग्लायताम्
अग्लायत् / अग्लायद्
अग्लायत
ग्लायेत् / ग्लायेद्
ग्लायेत
ग्लेयात् / ग्लेयाद् / ग्लायात् / ग्लायाद्
ग्लायिषीष्ट / ग्लेषीष्ट / ग्लासीष्ट
अग्लासीत् / अग्लासीद्
अग्लायि
अग्लास्यत् / अग्लास्यद्
अग्लायिष्यत / अग्लास्यत
प्रथम  द्विवचनम्
ग्लायतः
ग्लायेते
जग्लतुः
जग्लाते
ग्लातारौ
ग्लायितारौ / ग्लातारौ
ग्लास्यतः
ग्लायिष्येते / ग्लास्येते
ग्लायताम्
ग्लायेताम्
अग्लायताम्
अग्लायेताम्
ग्लायेताम्
ग्लायेयाताम्
ग्लेयास्ताम् / ग्लायास्ताम्
ग्लायिषीयास्ताम् / ग्लेषीयास्ताम् / ग्लासीयास्ताम्
अग्लासिष्टाम्
अग्लायिषाताम् / अग्लासाताम्
अग्लास्यताम्
अग्लायिष्येताम् / अग्लास्येताम्
प्रथम  बहुवचनम्
ग्लायन्ति
ग्लायन्ते
जग्लुः
जग्लिरे
ग्लातारः
ग्लायितारः / ग्लातारः
ग्लास्यन्ति
ग्लायिष्यन्ते / ग्लास्यन्ते
ग्लायन्तु
ग्लायन्ताम्
अग्लायन्
अग्लायन्त
ग्लायेयुः
ग्लायेरन्
ग्लेयासुः / ग्लायासुः
ग्लायिषीरन् / ग्लेषीरन् / ग्लासीरन्
अग्लासिषुः
अग्लायिषत / अग्लासत
अग्लास्यन्
अग्लायिष्यन्त / अग्लास्यन्त
मध्यम  एकवचनम्
ग्लायसि
ग्लायसे
जग्लिथ / जग्लाथ
जग्लिषे
ग्लातासि
ग्लायितासे / ग्लातासे
ग्लास्यसि
ग्लायिष्यसे / ग्लास्यसे
ग्लायतात् / ग्लायताद् / ग्लाय
ग्लायस्व
अग्लायः
अग्लायथाः
ग्लायेः
ग्लायेथाः
ग्लेयाः / ग्लायाः
ग्लायिषीष्ठाः / ग्लेषीष्ठाः / ग्लासीष्ठाः
अग्लासीः
अग्लायिष्ठाः / अग्लास्थाः
अग्लास्यः
अग्लायिष्यथाः / अग्लास्यथाः
मध्यम  द्विवचनम्
ग्लायथः
ग्लायेथे
जग्लथुः
जग्लाथे
ग्लातास्थः
ग्लायितासाथे / ग्लातासाथे
ग्लास्यथः
ग्लायिष्येथे / ग्लास्येथे
ग्लायतम्
ग्लायेथाम्
अग्लायतम्
अग्लायेथाम्
ग्लायेतम्
ग्लायेयाथाम्
ग्लेयास्तम् / ग्लायास्तम्
ग्लायिषीयास्थाम् / ग्लेषीयास्थाम् / ग्लासीयास्थाम्
अग्लासिष्टम्
अग्लायिषाथाम् / अग्लासाथाम्
अग्लास्यतम्
अग्लायिष्येथाम् / अग्लास्येथाम्
मध्यम  बहुवचनम्
ग्लायथ
ग्लायध्वे
जग्ल
जग्लिढ्वे / जग्लिध्वे
ग्लातास्थ
ग्लायिताध्वे / ग्लाताध्वे
ग्लास्यथ
ग्लायिष्यध्वे / ग्लास्यध्वे
ग्लायत
ग्लायध्वम्
अग्लायत
अग्लायध्वम्
ग्लायेत
ग्लायेध्वम्
ग्लेयास्त / ग्लायास्त
ग्लायिषीढ्वम् / ग्लायिषीध्वम् / ग्लेषीढ्वम् / ग्लासीध्वम्
अग्लासिष्ट
अग्लायिढ्वम् / अग्लायिध्वम् / अग्लाध्वम्
अग्लास्यत
अग्लायिष्यध्वम् / अग्लास्यध्वम्
उत्तम  एकवचनम्
ग्लायामि
ग्लाये
जग्लौ
जग्ले
ग्लातास्मि
ग्लायिताहे / ग्लाताहे
ग्लास्यामि
ग्लायिष्ये / ग्लास्ये
ग्लायानि
ग्लायै
अग्लायम्
अग्लाये
ग्लायेयम्
ग्लायेय
ग्लेयासम् / ग्लायासम्
ग्लायिषीय / ग्लेषीय / ग्लासीय
अग्लासिषम्
अग्लायिषि / अग्लासि
अग्लास्यम्
अग्लायिष्ये / अग्लास्ये
उत्तम  द्विवचनम्
ग्लायावः
ग्लायावहे
जग्लिव
जग्लिवहे
ग्लातास्वः
ग्लायितास्वहे / ग्लातास्वहे
ग्लास्यावः
ग्लायिष्यावहे / ग्लास्यावहे
ग्लायाव
ग्लायावहै
अग्लायाव
अग्लायावहि
ग्लायेव
ग्लायेवहि
ग्लेयास्व / ग्लायास्व
ग्लायिषीवहि / ग्लेषीवहि / ग्लासीवहि
अग्लासिष्व
अग्लायिष्वहि / अग्लास्वहि
अग्लास्याव
अग्लायिष्यावहि / अग्लास्यावहि
उत्तम  बहुवचनम्
ग्लायामः
ग्लायामहे
जग्लिम
जग्लिमहे
ग्लातास्मः
ग्लायितास्महे / ग्लातास्महे
ग्लास्यामः
ग्लायिष्यामहे / ग्लास्यामहे
ग्लायाम
ग्लायामहै
अग्लायाम
अग्लायामहि
ग्लायेम
ग्लायेमहि
ग्लेयास्म / ग्लायास्म
ग्लायिषीमहि / ग्लेषीमहि / ग्लासीमहि
अग्लासिष्म
अग्लायिष्महि / अग्लास्महि
अग्लास्याम
अग्लायिष्यामहि / अग्लास्यामहि
प्रथम पुरुषः  एकवचनम्
ग्लायिता / ग्लाता
ग्लायिष्यते / ग्लास्यते
ग्लायतात् / ग्लायताद् / ग्लायतु
अग्लायत् / अग्लायद्
ग्लायेत् / ग्लायेद्
ग्लेयात् / ग्लेयाद् / ग्लायात् / ग्लायाद्
ग्लायिषीष्ट / ग्लेषीष्ट / ग्लासीष्ट
अग्लासीत् / अग्लासीद्
अग्लास्यत् / अग्लास्यद्
अग्लायिष्यत / अग्लास्यत
प्रथमा  द्विवचनम्
ग्लायितारौ / ग्लातारौ
ग्लायिष्येते / ग्लास्येते
ग्लेयास्ताम् / ग्लायास्ताम्
ग्लायिषीयास्ताम् / ग्लेषीयास्ताम् / ग्लासीयास्ताम्
अग्लासिष्टाम्
अग्लायिषाताम् / अग्लासाताम्
अग्लायिष्येताम् / अग्लास्येताम्
प्रथमा  बहुवचनम्
ग्लायितारः / ग्लातारः
ग्लायिष्यन्ते / ग्लास्यन्ते
ग्लेयासुः / ग्लायासुः
ग्लायिषीरन् / ग्लेषीरन् / ग्लासीरन्
अग्लायिषत / अग्लासत
अग्लायिष्यन्त / अग्लास्यन्त
मध्यम पुरुषः  एकवचनम्
जग्लिथ / जग्लाथ
ग्लायितासे / ग्लातासे
ग्लायिष्यसे / ग्लास्यसे
ग्लायतात् / ग्लायताद् / ग्लाय
ग्लायिषीष्ठाः / ग्लेषीष्ठाः / ग्लासीष्ठाः
अग्लायिष्ठाः / अग्लास्थाः
अग्लायिष्यथाः / अग्लास्यथाः
मध्यम पुरुषः  द्विवचनम्
ग्लायितासाथे / ग्लातासाथे
ग्लायिष्येथे / ग्लास्येथे
ग्लेयास्तम् / ग्लायास्तम्
ग्लायिषीयास्थाम् / ग्लेषीयास्थाम् / ग्लासीयास्थाम्
अग्लायिषाथाम् / अग्लासाथाम्
अग्लायिष्येथाम् / अग्लास्येथाम्
मध्यम पुरुषः  बहुवचनम्
जग्लिढ्वे / जग्लिध्वे
ग्लायिताध्वे / ग्लाताध्वे
ग्लायिष्यध्वे / ग्लास्यध्वे
ग्लेयास्त / ग्लायास्त
ग्लायिषीढ्वम् / ग्लायिषीध्वम् / ग्लेषीढ्वम् / ग्लासीध्वम्
अग्लायिढ्वम् / अग्लायिध्वम् / अग्लाध्वम्
अग्लायिष्यध्वम् / अग्लास्यध्वम्
उत्तम पुरुषः  एकवचनम्
ग्लायिताहे / ग्लाताहे
ग्लायिष्ये / ग्लास्ये
ग्लेयासम् / ग्लायासम्
ग्लायिषीय / ग्लेषीय / ग्लासीय
अग्लायिषि / अग्लासि
अग्लायिष्ये / अग्लास्ये
उत्तम पुरुषः  द्विवचनम्
ग्लायितास्वहे / ग्लातास्वहे
ग्लायिष्यावहे / ग्लास्यावहे
ग्लेयास्व / ग्लायास्व
ग्लायिषीवहि / ग्लेषीवहि / ग्लासीवहि
अग्लायिष्वहि / अग्लास्वहि
अग्लायिष्यावहि / अग्लास्यावहि
उत्तम पुरुषः  बहुवचनम्
ग्लायितास्महे / ग्लातास्महे
ग्लायिष्यामहे / ग्लास्यामहे
ग्लेयास्म / ग्लायास्म
ग्लायिषीमहि / ग्लेषीमहि / ग्लासीमहि
अग्लायिष्महि / अग्लास्महि
अग्लायिष्यामहि / अग्लास्यामहि