ग्रन्थ् - ग्रथिँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
ग्रन्थताम्
ग्रन्थ्यताम्
ग्रन्थयतात् / ग्रन्थयताद् / ग्रन्थयतु
ग्रन्थयताम्
ग्रन्थ्यताम्
जिग्रन्थिषताम्
जिग्रन्थिष्यताम्
जाग्रन्थ्यताम्
जाग्रन्थ्यताम्
जाग्रत्तात् / जाग्रत्ताद् / जाग्रन्थीतु / जाग्रन्तु / जाग्रन्त्तु
जाग्रथ्यताम्
प्रथम  द्विवचनम्
ग्रन्थेताम्
ग्रन्थ्येताम्
ग्रन्थयताम्
ग्रन्थयेताम्
ग्रन्थ्येताम्
जिग्रन्थिषेताम्
जिग्रन्थिष्येताम्
जाग्रन्थ्येताम्
जाग्रन्थ्येताम्
जाग्रत्ताम्
जाग्रथ्येताम्
प्रथम  बहुवचनम्
ग्रन्थन्ताम्
ग्रन्थ्यन्ताम्
ग्रन्थयन्तु
ग्रन्थयन्ताम्
ग्रन्थ्यन्ताम्
जिग्रन्थिषन्ताम्
जिग्रन्थिष्यन्ताम्
जाग्रन्थ्यन्ताम्
जाग्रन्थ्यन्ताम्
जाग्रथतु
जाग्रथ्यन्ताम्
मध्यम  एकवचनम्
ग्रन्थस्व
ग्रन्थ्यस्व
ग्रन्थयतात् / ग्रन्थयताद् / ग्रन्थय
ग्रन्थयस्व
ग्रन्थ्यस्व
जिग्रन्थिषस्व
जिग्रन्थिष्यस्व
जाग्रन्थ्यस्व
जाग्रन्थ्यस्व
जाग्रत्तात् / जाग्रत्ताद् / जाग्रद्धि
जाग्रथ्यस्व
मध्यम  द्विवचनम्
ग्रन्थेथाम्
ग्रन्थ्येथाम्
ग्रन्थयतम्
ग्रन्थयेथाम्
ग्रन्थ्येथाम्
जिग्रन्थिषेथाम्
जिग्रन्थिष्येथाम्
जाग्रन्थ्येथाम्
जाग्रन्थ्येथाम्
जाग्रत्तम्
जाग्रथ्येथाम्
मध्यम  बहुवचनम्
ग्रन्थध्वम्
ग्रन्थ्यध्वम्
ग्रन्थयत
ग्रन्थयध्वम्
ग्रन्थ्यध्वम्
जिग्रन्थिषध्वम्
जिग्रन्थिष्यध्वम्
जाग्रन्थ्यध्वम्
जाग्रन्थ्यध्वम्
जाग्रत्त
जाग्रथ्यध्वम्
उत्तम  एकवचनम्
ग्रन्थै
ग्रन्थ्यै
ग्रन्थयानि
ग्रन्थयै
ग्रन्थ्यै
जिग्रन्थिषै
जिग्रन्थिष्यै
जाग्रन्थ्यै
जाग्रन्थ्यै
जाग्रन्थानि
जाग्रथ्यै
उत्तम  द्विवचनम्
ग्रन्थावहै
ग्रन्थ्यावहै
ग्रन्थयाव
ग्रन्थयावहै
ग्रन्थ्यावहै
जिग्रन्थिषावहै
जिग्रन्थिष्यावहै
जाग्रन्थ्यावहै
जाग्रन्थ्यावहै
जाग्रन्थाव
जाग्रथ्यावहै
उत्तम  बहुवचनम्
ग्रन्थामहै
ग्रन्थ्यामहै
ग्रन्थयाम
ग्रन्थयामहै
ग्रन्थ्यामहै
जिग्रन्थिषामहै
जिग्रन्थिष्यामहै
जाग्रन्थ्यामहै
जाग्रन्थ्यामहै
जाग्रन्थाम
जाग्रथ्यामहै
प्रथम पुरुषः  एकवचनम्
ग्रन्थयतात् / ग्रन्थयताद् / ग्रन्थयतु
जाग्रत्तात् / जाग्रत्ताद् / जाग्रन्थीतु / जाग्रन्तु / जाग्रन्त्तु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
जिग्रन्थिष्यन्ताम्
मध्यम पुरुषः  एकवचनम्
ग्रन्थयतात् / ग्रन्थयताद् / ग्रन्थय
जाग्रत्तात् / जाग्रत्ताद् / जाग्रद्धि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्