ग्रन्थ् - ग्रथिँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अग्रन्थत
अग्रन्थ्यत
अग्रन्थयत् / अग्रन्थयद्
अग्रन्थयत
अग्रन्थ्यत
अजिग्रन्थिषत
अजिग्रन्थिष्यत
अजाग्रन्थ्यत
अजाग्रन्थ्यत
अजाग्रन्थीत् / अजाग्रन्थीद् / अजाग्रन्
अजाग्रथ्यत
प्रथम  द्विवचनम्
अग्रन्थेताम्
अग्रन्थ्येताम्
अग्रन्थयताम्
अग्रन्थयेताम्
अग्रन्थ्येताम्
अजिग्रन्थिषेताम्
अजिग्रन्थिष्येताम्
अजाग्रन्थ्येताम्
अजाग्रन्थ्येताम्
अजाग्रत्ताम्
अजाग्रथ्येताम्
प्रथम  बहुवचनम्
अग्रन्थन्त
अग्रन्थ्यन्त
अग्रन्थयन्
अग्रन्थयन्त
अग्रन्थ्यन्त
अजिग्रन्थिषन्त
अजिग्रन्थिष्यन्त
अजाग्रन्थ्यन्त
अजाग्रन्थ्यन्त
अजाग्रथुः
अजाग्रथ्यन्त
मध्यम  एकवचनम्
अग्रन्थथाः
अग्रन्थ्यथाः
अग्रन्थयः
अग्रन्थयथाः
अग्रन्थ्यथाः
अजिग्रन्थिषथाः
अजिग्रन्थिष्यथाः
अजाग्रन्थ्यथाः
अजाग्रन्थ्यथाः
अजाग्रन्थीः / अजाग्रन्
अजाग्रथ्यथाः
मध्यम  द्विवचनम्
अग्रन्थेथाम्
अग्रन्थ्येथाम्
अग्रन्थयतम्
अग्रन्थयेथाम्
अग्रन्थ्येथाम्
अजिग्रन्थिषेथाम्
अजिग्रन्थिष्येथाम्
अजाग्रन्थ्येथाम्
अजाग्रन्थ्येथाम्
अजाग्रत्तम्
अजाग्रथ्येथाम्
मध्यम  बहुवचनम्
अग्रन्थध्वम्
अग्रन्थ्यध्वम्
अग्रन्थयत
अग्रन्थयध्वम्
अग्रन्थ्यध्वम्
अजिग्रन्थिषध्वम्
अजिग्रन्थिष्यध्वम्
अजाग्रन्थ्यध्वम्
अजाग्रन्थ्यध्वम्
अजाग्रत्त
अजाग्रथ्यध्वम्
उत्तम  एकवचनम्
अग्रन्थे
अग्रन्थ्ये
अग्रन्थयम्
अग्रन्थये
अग्रन्थ्ये
अजिग्रन्थिषे
अजिग्रन्थिष्ये
अजाग्रन्थ्ये
अजाग्रन्थ्ये
अजाग्रन्थम्
अजाग्रथ्ये
उत्तम  द्विवचनम्
अग्रन्थावहि
अग्रन्थ्यावहि
अग्रन्थयाव
अग्रन्थयावहि
अग्रन्थ्यावहि
अजिग्रन्थिषावहि
अजिग्रन्थिष्यावहि
अजाग्रन्थ्यावहि
अजाग्रन्थ्यावहि
अजाग्रथ्व
अजाग्रथ्यावहि
उत्तम  बहुवचनम्
अग्रन्थामहि
अग्रन्थ्यामहि
अग्रन्थयाम
अग्रन्थयामहि
अग्रन्थ्यामहि
अजिग्रन्थिषामहि
अजिग्रन्थिष्यामहि
अजाग्रन्थ्यामहि
अजाग्रन्थ्यामहि
अजाग्रथ्म
अजाग्रथ्यामहि
प्रथम पुरुषः  एकवचनम्
अग्रन्थयत् / अग्रन्थयद्
अजाग्रन्थीत् / अजाग्रन्थीद् / अजाग्रन्
प्रथमा  द्विवचनम्
अजिग्रन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अजाग्रन्थीः / अजाग्रन्
मध्यम पुरुषः  द्विवचनम्
अजिग्रन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अजिग्रन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अजिग्रन्थिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अजिग्रन्थिष्यामहि