गै - गै - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गायति
गीयते
जगौ
जगे
गाता
गायिता / गाता
गास्यति
गायिष्यते / गास्यते
गायतात् / गायताद् / गायतु
गीयताम्
अगायत् / अगायद्
अगीयत
गायेत् / गायेद्
गीयेत
गेयात् / गेयाद्
गायिषीष्ट / गासीष्ट
अगासीत् / अगासीद्
अगायि
अगास्यत् / अगास्यद्
अगायिष्यत / अगास्यत
प्रथम  द्विवचनम्
गायतः
गीयेते
जगतुः
जगाते
गातारौ
गायितारौ / गातारौ
गास्यतः
गायिष्येते / गास्येते
गायताम्
गीयेताम्
अगायताम्
अगीयेताम्
गायेताम्
गीयेयाताम्
गेयास्ताम्
गायिषीयास्ताम् / गासीयास्ताम्
अगासिष्टाम्
अगायिषाताम् / अगासाताम्
अगास्यताम्
अगायिष्येताम् / अगास्येताम्
प्रथम  बहुवचनम्
गायन्ति
गीयन्ते
जगुः
जगिरे
गातारः
गायितारः / गातारः
गास्यन्ति
गायिष्यन्ते / गास्यन्ते
गायन्तु
गीयन्ताम्
अगायन्
अगीयन्त
गायेयुः
गीयेरन्
गेयासुः
गायिषीरन् / गासीरन्
अगासिषुः
अगायिषत / अगासत
अगास्यन्
अगायिष्यन्त / अगास्यन्त
मध्यम  एकवचनम्
गायसि
गीयसे
जगिथ / जगाथ
जगिषे
गातासि
गायितासे / गातासे
गास्यसि
गायिष्यसे / गास्यसे
गायतात् / गायताद् / गाय
गीयस्व
अगायः
अगीयथाः
गायेः
गीयेथाः
गेयाः
गायिषीष्ठाः / गासीष्ठाः
अगासीः
अगायिष्ठाः / अगास्थाः
अगास्यः
अगायिष्यथाः / अगास्यथाः
मध्यम  द्विवचनम्
गायथः
गीयेथे
जगथुः
जगाथे
गातास्थः
गायितासाथे / गातासाथे
गास्यथः
गायिष्येथे / गास्येथे
गायतम्
गीयेथाम्
अगायतम्
अगीयेथाम्
गायेतम्
गीयेयाथाम्
गेयास्तम्
गायिषीयास्थाम् / गासीयास्थाम्
अगासिष्टम्
अगायिषाथाम् / अगासाथाम्
अगास्यतम्
अगायिष्येथाम् / अगास्येथाम्
मध्यम  बहुवचनम्
गायथ
गीयध्वे
जग
जगिध्वे
गातास्थ
गायिताध्वे / गाताध्वे
गास्यथ
गायिष्यध्वे / गास्यध्वे
गायत
गीयध्वम्
अगायत
अगीयध्वम्
गायेत
गीयेध्वम्
गेयास्त
गायिषीढ्वम् / गायिषीध्वम् / गासीध्वम्
अगासिष्ट
अगायिढ्वम् / अगायिध्वम् / अगाध्वम्
अगास्यत
अगायिष्यध्वम् / अगास्यध्वम्
उत्तम  एकवचनम्
गायामि
गीये
जगौ
जगे
गातास्मि
गायिताहे / गाताहे
गास्यामि
गायिष्ये / गास्ये
गायानि
गीयै
अगायम्
अगीये
गायेयम्
गीयेय
गेयासम्
गायिषीय / गासीय
अगासिषम्
अगायिषि / अगासि
अगास्यम्
अगायिष्ये / अगास्ये
उत्तम  द्विवचनम्
गायावः
गीयावहे
जगिव
जगिवहे
गातास्वः
गायितास्वहे / गातास्वहे
गास्यावः
गायिष्यावहे / गास्यावहे
गायाव
गीयावहै
अगायाव
अगीयावहि
गायेव
गीयेवहि
गेयास्व
गायिषीवहि / गासीवहि
अगासिष्व
अगायिष्वहि / अगास्वहि
अगास्याव
अगायिष्यावहि / अगास्यावहि
उत्तम  बहुवचनम्
गायामः
गीयामहे
जगिम
जगिमहे
गातास्मः
गायितास्महे / गातास्महे
गास्यामः
गायिष्यामहे / गास्यामहे
गायाम
गीयामहै
अगायाम
अगीयामहि
गायेम
गीयेमहि
गेयास्म
गायिषीमहि / गासीमहि
अगासिष्म
अगायिष्महि / अगास्महि
अगास्याम
अगायिष्यामहि / अगास्यामहि
प्रथम पुरुषः  एकवचनम्
गायिष्यते / गास्यते
गायतात् / गायताद् / गायतु
अगायत् / अगायद्
गायिषीष्ट / गासीष्ट
अगासीत् / अगासीद्
अगास्यत् / अगास्यद्
अगायिष्यत / अगास्यत
प्रथमा  द्विवचनम्
गायितारौ / गातारौ
गायिष्येते / गास्येते
गायिषीयास्ताम् / गासीयास्ताम्
अगायिषाताम् / अगासाताम्
अगायिष्येताम् / अगास्येताम्
प्रथमा  बहुवचनम्
गायितारः / गातारः
गायिष्यन्ते / गास्यन्ते
गायिषीरन् / गासीरन्
अगायिषत / अगासत
अगायिष्यन्त / अगास्यन्त
मध्यम पुरुषः  एकवचनम्
गायितासे / गातासे
गायिष्यसे / गास्यसे
गायतात् / गायताद् / गाय
गायिषीष्ठाः / गासीष्ठाः
अगायिष्ठाः / अगास्थाः
अगायिष्यथाः / अगास्यथाः
मध्यम पुरुषः  द्विवचनम्
गायितासाथे / गातासाथे
गायिष्येथे / गास्येथे
गायिषीयास्थाम् / गासीयास्थाम्
अगायिषाथाम् / अगासाथाम्
अगायिष्येथाम् / अगास्येथाम्
मध्यम पुरुषः  बहुवचनम्
गायिताध्वे / गाताध्वे
गायिष्यध्वे / गास्यध्वे
गायिषीढ्वम् / गायिषीध्वम् / गासीध्वम्
अगायिढ्वम् / अगायिध्वम् / अगाध्वम्
अगायिष्यध्वम् / अगास्यध्वम्
उत्तम पुरुषः  एकवचनम्
गायिताहे / गाताहे
गायिष्ये / गास्ये
अगायिषि / अगासि
अगायिष्ये / अगास्ये
उत्तम पुरुषः  द्विवचनम्
गायितास्वहे / गातास्वहे
गायिष्यावहे / गास्यावहे
गायिषीवहि / गासीवहि
अगायिष्वहि / अगास्वहि
अगायिष्यावहि / अगास्यावहि
उत्तम पुरुषः  बहुवचनम्
गायितास्महे / गातास्महे
गायिष्यामहे / गास्यामहे
गायिषीमहि / गासीमहि
अगायिष्महि / अगास्महि
अगायिष्यामहि / अगास्यामहि