गूर्द् - गुर्द - क्रीडायामेव गुडक्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
गुर्दिषीष्ट
गुर्दिषीष्ट
गुर्द्यात् / गुर्द्याद्
गुर्दयिषीष्ट
गुर्दिषीष्ट / गुर्दयिषीष्ट
जुगुर्देषिषीष्ट
जुगुर्देषिषीष्ट
प्रथम  द्विवचनम्
गुर्दिषीयास्ताम्
गुर्दिषीयास्ताम्
गुर्द्यास्ताम्
गुर्दयिषीयास्ताम्
गुर्दिषीयास्ताम् / गुर्दयिषीयास्ताम्
जुगुर्देषिषीयास्ताम्
जुगुर्देषिषीयास्ताम्
प्रथम  बहुवचनम्
गुर्दिषीरन्
गुर्दिषीरन्
गुर्द्यासुः
गुर्दयिषीरन्
गुर्दिषीरन् / गुर्दयिषीरन्
जुगुर्देषिषीरन्
जुगुर्देषिषीरन्
मध्यम  एकवचनम्
गुर्दिषीष्ठाः
गुर्दिषीष्ठाः
गुर्द्याः
गुर्दयिषीष्ठाः
गुर्दिषीष्ठाः / गुर्दयिषीष्ठाः
जुगुर्देषिषीष्ठाः
जुगुर्देषिषीष्ठाः
मध्यम  द्विवचनम्
गुर्दिषीयास्थाम्
गुर्दिषीयास्थाम्
गुर्द्यास्तम्
गुर्दयिषीयास्थाम्
गुर्दिषीयास्थाम् / गुर्दयिषीयास्थाम्
जुगुर्देषिषीयास्थाम्
जुगुर्देषिषीयास्थाम्
मध्यम  बहुवचनम्
गुर्दिषीध्वम्
गुर्दिषीध्वम्
गुर्द्यास्त
गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
गुर्दिषीध्वम् / गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
जुगुर्देषिषीध्वम्
जुगुर्देषिषीध्वम्
उत्तम  एकवचनम्
गुर्दिषीय
गुर्दिषीय
गुर्द्यासम्
गुर्दयिषीय
गुर्दिषीय / गुर्दयिषीय
जुगुर्देषिषीय
जुगुर्देषिषीय
उत्तम  द्विवचनम्
गुर्दिषीवहि
गुर्दिषीवहि
गुर्द्यास्व
गुर्दयिषीवहि
गुर्दिषीवहि / गुर्दयिषीवहि
जुगुर्देषिषीवहि
जुगुर्देषिषीवहि
उत्तम  बहुवचनम्
गुर्दिषीमहि
गुर्दिषीमहि
गुर्द्यास्म
गुर्दयिषीमहि
गुर्दिषीमहि / गुर्दयिषीमहि
जुगुर्देषिषीमहि
जुगुर्देषिषीमहि
प्रथम पुरुषः  एकवचनम्
गुर्द्यात् / गुर्द्याद्
गुर्दिषीष्ट / गुर्दयिषीष्ट
प्रथमा  द्विवचनम्
गुर्दिषीयास्ताम् / गुर्दयिषीयास्ताम्
प्रथमा  बहुवचनम्
गुर्दिषीरन् / गुर्दयिषीरन्
मध्यम पुरुषः  एकवचनम्
गुर्दिषीष्ठाः / गुर्दयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
गुर्दिषीयास्थाम् / गुर्दयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
गुर्दिषीध्वम् / गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
गुर्दिषीवहि / गुर्दयिषीवहि
उत्तम पुरुषः  बहुवचनम्
गुर्दिषीमहि / गुर्दयिषीमहि