गुद् - गुदँ - क्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
गोदेत
गुद्येत
गोदयेत् / गोदयेद्
गोदयेत
गोद्येत
जुगुदिषेत / जुगोदिषेत
जुगुदिष्येत / जुगोदिष्येत
जोगुद्येत
जोगुद्येत
जोगुद्यात् / जोगुद्याद्
जोगुद्येत
प्रथम  द्विवचनम्
गोदेयाताम्
गुद्येयाताम्
गोदयेताम्
गोदयेयाताम्
गोद्येयाताम्
जुगुदिषेयाताम् / जुगोदिषेयाताम्
जुगुदिष्येयाताम् / जुगोदिष्येयाताम्
जोगुद्येयाताम्
जोगुद्येयाताम्
जोगुद्याताम्
जोगुद्येयाताम्
प्रथम  बहुवचनम्
गोदेरन्
गुद्येरन्
गोदयेयुः
गोदयेरन्
गोद्येरन्
जुगुदिषेरन् / जुगोदिषेरन्
जुगुदिष्येरन् / जुगोदिष्येरन्
जोगुद्येरन्
जोगुद्येरन्
जोगुद्युः
जोगुद्येरन्
मध्यम  एकवचनम्
गोदेथाः
गुद्येथाः
गोदयेः
गोदयेथाः
गोद्येथाः
जुगुदिषेथाः / जुगोदिषेथाः
जुगुदिष्येथाः / जुगोदिष्येथाः
जोगुद्येथाः
जोगुद्येथाः
जोगुद्याः
जोगुद्येथाः
मध्यम  द्विवचनम्
गोदेयाथाम्
गुद्येयाथाम्
गोदयेतम्
गोदयेयाथाम्
गोद्येयाथाम्
जुगुदिषेयाथाम् / जुगोदिषेयाथाम्
जुगुदिष्येयाथाम् / जुगोदिष्येयाथाम्
जोगुद्येयाथाम्
जोगुद्येयाथाम्
जोगुद्यातम्
जोगुद्येयाथाम्
मध्यम  बहुवचनम्
गोदेध्वम्
गुद्येध्वम्
गोदयेत
गोदयेध्वम्
गोद्येध्वम्
जुगुदिषेध्वम् / जुगोदिषेध्वम्
जुगुदिष्येध्वम् / जुगोदिष्येध्वम्
जोगुद्येध्वम्
जोगुद्येध्वम्
जोगुद्यात
जोगुद्येध्वम्
उत्तम  एकवचनम्
गोदेय
गुद्येय
गोदयेयम्
गोदयेय
गोद्येय
जुगुदिषेय / जुगोदिषेय
जुगुदिष्येय / जुगोदिष्येय
जोगुद्येय
जोगुद्येय
जोगुद्याम्
जोगुद्येय
उत्तम  द्विवचनम्
गोदेवहि
गुद्येवहि
गोदयेव
गोदयेवहि
गोद्येवहि
जुगुदिषेवहि / जुगोदिषेवहि
जुगुदिष्येवहि / जुगोदिष्येवहि
जोगुद्येवहि
जोगुद्येवहि
जोगुद्याव
जोगुद्येवहि
उत्तम  बहुवचनम्
गोदेमहि
गुद्येमहि
गोदयेम
गोदयेमहि
गोद्येमहि
जुगुदिषेमहि / जुगोदिषेमहि
जुगुदिष्येमहि / जुगोदिष्येमहि
जोगुद्येमहि
जोगुद्येमहि
जोगुद्याम
जोगुद्येमहि
प्रथम पुरुषः  एकवचनम्
जुगुदिषेत / जुगोदिषेत
जुगुदिष्येत / जुगोदिष्येत
जोगुद्यात् / जोगुद्याद्
प्रथमा  द्विवचनम्
जुगुदिषेयाताम् / जुगोदिषेयाताम्
जुगुदिष्येयाताम् / जुगोदिष्येयाताम्
प्रथमा  बहुवचनम्
जुगुदिषेरन् / जुगोदिषेरन्
जुगुदिष्येरन् / जुगोदिष्येरन्
मध्यम पुरुषः  एकवचनम्
जुगुदिषेथाः / जुगोदिषेथाः
जुगुदिष्येथाः / जुगोदिष्येथाः
मध्यम पुरुषः  द्विवचनम्
जुगुदिषेयाथाम् / जुगोदिषेयाथाम्
जुगुदिष्येयाथाम् / जुगोदिष्येयाथाम्
मध्यम पुरुषः  बहुवचनम्
जुगुदिषेध्वम् / जुगोदिषेध्वम्
जुगुदिष्येध्वम् / जुगोदिष्येध्वम्
उत्तम पुरुषः  एकवचनम्
जुगुदिषेय / जुगोदिषेय
जुगुदिष्येय / जुगोदिष्येय
उत्तम पुरुषः  द्विवचनम्
जुगुदिषेवहि / जुगोदिषेवहि
जुगुदिष्येवहि / जुगोदिष्येवहि
उत्तम पुरुषः  बहुवचनम्
जुगुदिषेमहि / जुगोदिषेमहि
जुगुदिष्येमहि / जुगोदिष्येमहि