गुद् - गुदँ क्रीडायामेव भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अगोदिष्यत
अवन्दिष्यत
अस्यन्दिष्यत / अस्यन्त्स्यत
अमेदिष्यत
अचोरिष्यत / अचोरयिष्यत
प्रथम पुरुषः  द्विवचनम्
अगोदिष्येताम्
अवन्दिष्येताम्
अस्यन्दिष्येताम् / अस्यन्त्स्येताम्
अमेदिष्येताम्
अचोरिष्येताम् / अचोरयिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अगोदिष्यन्त
अवन्दिष्यन्त
अस्यन्दिष्यन्त / अस्यन्त्स्यन्त
अमेदिष्यन्त
अचोरिष्यन्त / अचोरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अगोदिष्यथाः
अवन्दिष्यथाः
अस्यन्दिष्यथाः / अस्यन्त्स्यथाः
अमेदिष्यथाः
अचोरिष्यथाः / अचोरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अगोदिष्येथाम्
अवन्दिष्येथाम्
अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम्
अमेदिष्येथाम्
अचोरिष्येथाम् / अचोरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अगोदिष्यध्वम्
अवन्दिष्यध्वम्
अस्यन्दिष्यध्वम् / अस्यन्त्स्यध्वम्
अमेदिष्यध्वम्
अचोरिष्यध्वम् / अचोरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अगोदिष्ये
अवन्दिष्ये
अस्यन्दिष्ये / अस्यन्त्स्ये
अमेदिष्ये
अचोरिष्ये / अचोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
अगोदिष्यावहि
अवन्दिष्यावहि
अस्यन्दिष्यावहि / अस्यन्त्स्यावहि
अमेदिष्यावहि
अचोरिष्यावहि / अचोरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अगोदिष्यामहि
अवन्दिष्यामहि
अस्यन्दिष्यामहि / अस्यन्त्स्यामहि
अमेदिष्यामहि
अचोरिष्यामहि / अचोरयिष्यामहि
प्रथम पुरुषः  एकवचनम्
अस्यन्दिष्यत / अस्यन्त्स्यत
अमेदिष्यत
अचोरिष्यत / अचोरयिष्यत
प्रथम पुरुषः  द्विवचनम्
अगोदिष्येताम्
अस्यन्दिष्येताम् / अस्यन्त्स्येताम्
अमेदिष्येताम्
अचोरिष्येताम् / अचोरयिष्येताम्
प्रथम पुरुषः  बहुवचनम्
अगोदिष्यन्त
अस्यन्दिष्यन्त / अस्यन्त्स्यन्त
अमेदिष्यन्त
अचोरिष्यन्त / अचोरयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अगोदिष्यथाः
अस्यन्दिष्यथाः / अस्यन्त्स्यथाः
अमेदिष्यथाः
अचोरिष्यथाः / अचोरयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अगोदिष्येथाम्
अस्यन्दिष्येथाम् / अस्यन्त्स्येथाम्
अमेदिष्येथाम्
अचोरिष्येथाम् / अचोरयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अगोदिष्यध्वम्
अस्यन्दिष्यध्वम् / अस्यन्त्स्यध्वम्
अमेदिष्यध्वम्
अचोरिष्यध्वम् / अचोरयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अस्यन्दिष्ये / अस्यन्त्स्ये
अमेदिष्ये
अचोरिष्ये / अचोरयिष्ये
उत्तम पुरुषः  द्विवचनम्
अगोदिष्यावहि
अस्यन्दिष्यावहि / अस्यन्त्स्यावहि
अमेदिष्यावहि
अचोरिष्यावहि / अचोरयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अगोदिष्यामहि
अस्यन्दिष्यामहि / अस्यन्त्स्यामहि
अमेदिष्यामहि
अचोरिष्यामहि / अचोरयिष्यामहि