गाध् - गाधृँ - प्रतिष्ठालिप्सयोर्ग्रन्थे च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
गाधेत
गाध्येत
गाधयेत् / गाधयेद्
गाधयेत
गाध्येत
जिगाधिषेत
जिगाधिष्येत
जागाध्येत
जागाध्येत
जागाध्यात् / जागाध्याद्
जागाध्येत
प्रथम  द्विवचनम्
गाधेयाताम्
गाध्येयाताम्
गाधयेताम्
गाधयेयाताम्
गाध्येयाताम्
जिगाधिषेयाताम्
जिगाधिष्येयाताम्
जागाध्येयाताम्
जागाध्येयाताम्
जागाध्याताम्
जागाध्येयाताम्
प्रथम  बहुवचनम्
गाधेरन्
गाध्येरन्
गाधयेयुः
गाधयेरन्
गाध्येरन्
जिगाधिषेरन्
जिगाधिष्येरन्
जागाध्येरन्
जागाध्येरन्
जागाध्युः
जागाध्येरन्
मध्यम  एकवचनम्
गाधेथाः
गाध्येथाः
गाधयेः
गाधयेथाः
गाध्येथाः
जिगाधिषेथाः
जिगाधिष्येथाः
जागाध्येथाः
जागाध्येथाः
जागाध्याः
जागाध्येथाः
मध्यम  द्विवचनम्
गाधेयाथाम्
गाध्येयाथाम्
गाधयेतम्
गाधयेयाथाम्
गाध्येयाथाम्
जिगाधिषेयाथाम्
जिगाधिष्येयाथाम्
जागाध्येयाथाम्
जागाध्येयाथाम्
जागाध्यातम्
जागाध्येयाथाम्
मध्यम  बहुवचनम्
गाधेध्वम्
गाध्येध्वम्
गाधयेत
गाधयेध्वम्
गाध्येध्वम्
जिगाधिषेध्वम्
जिगाधिष्येध्वम्
जागाध्येध्वम्
जागाध्येध्वम्
जागाध्यात
जागाध्येध्वम्
उत्तम  एकवचनम्
गाधेय
गाध्येय
गाधयेयम्
गाधयेय
गाध्येय
जिगाधिषेय
जिगाधिष्येय
जागाध्येय
जागाध्येय
जागाध्याम्
जागाध्येय
उत्तम  द्विवचनम्
गाधेवहि
गाध्येवहि
गाधयेव
गाधयेवहि
गाध्येवहि
जिगाधिषेवहि
जिगाधिष्येवहि
जागाध्येवहि
जागाध्येवहि
जागाध्याव
जागाध्येवहि
उत्तम  बहुवचनम्
गाधेमहि
गाध्येमहि
गाधयेम
गाधयेमहि
गाध्येमहि
जिगाधिषेमहि
जिगाधिष्येमहि
जागाध्येमहि
जागाध्येमहि
जागाध्याम
जागाध्येमहि
प्रथम पुरुषः  एकवचनम्
जागाध्यात् / जागाध्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्