गर्ज् - गर्जँ - शब्दे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
गर्जयति
गर्जयते
गर्ज्यते
गर्जयाञ्चकार / गर्जयांचकार / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूवे / गर्जयांबभूवे / गर्जयामाहे
गर्जयिता
गर्जयिता
गर्जिता / गर्जयिता
गर्जयिष्यति
गर्जयिष्यते
गर्जिष्यते / गर्जयिष्यते
गर्जयतात् / गर्जयताद् / गर्जयतु
गर्जयताम्
गर्ज्यताम्
अगर्जयत् / अगर्जयद्
अगर्जयत
अगर्ज्यत
गर्जयेत् / गर्जयेद्
गर्जयेत
गर्ज्येत
गर्ज्यात् / गर्ज्याद्
गर्जयिषीष्ट
गर्जिषीष्ट / गर्जयिषीष्ट
अजगर्जत् / अजगर्जद्
अजगर्जत
अगर्जि
अगर्जयिष्यत् / अगर्जयिष्यद्
अगर्जयिष्यत
अगर्जिष्यत / अगर्जयिष्यत
प्रथम  द्विवचनम्
गर्जयतः
गर्जयेते
गर्ज्येते
गर्जयाञ्चक्रतुः / गर्जयांचक्रतुः / गर्जयाम्बभूवतुः / गर्जयांबभूवतुः / गर्जयामासतुः
गर्जयाञ्चक्राते / गर्जयांचक्राते / गर्जयाम्बभूवतुः / गर्जयांबभूवतुः / गर्जयामासतुः
गर्जयाञ्चक्राते / गर्जयांचक्राते / गर्जयाम्बभूवाते / गर्जयांबभूवाते / गर्जयामासाते
गर्जयितारौ
गर्जयितारौ
गर्जितारौ / गर्जयितारौ
गर्जयिष्यतः
गर्जयिष्येते
गर्जिष्येते / गर्जयिष्येते
गर्जयताम्
गर्जयेताम्
गर्ज्येताम्
अगर्जयताम्
अगर्जयेताम्
अगर्ज्येताम्
गर्जयेताम्
गर्जयेयाताम्
गर्ज्येयाताम्
गर्ज्यास्ताम्
गर्जयिषीयास्ताम्
गर्जिषीयास्ताम् / गर्जयिषीयास्ताम्
अजगर्जताम्
अजगर्जेताम्
अगर्जिषाताम् / अगर्जयिषाताम्
अगर्जयिष्यताम्
अगर्जयिष्येताम्
अगर्जिष्येताम् / अगर्जयिष्येताम्
प्रथम  बहुवचनम्
गर्जयन्ति
गर्जयन्ते
गर्ज्यन्ते
गर्जयाञ्चक्रुः / गर्जयांचक्रुः / गर्जयाम्बभूवुः / गर्जयांबभूवुः / गर्जयामासुः
गर्जयाञ्चक्रिरे / गर्जयांचक्रिरे / गर्जयाम्बभूवुः / गर्जयांबभूवुः / गर्जयामासुः
गर्जयाञ्चक्रिरे / गर्जयांचक्रिरे / गर्जयाम्बभूविरे / गर्जयांबभूविरे / गर्जयामासिरे
गर्जयितारः
गर्जयितारः
गर्जितारः / गर्जयितारः
गर्जयिष्यन्ति
गर्जयिष्यन्ते
गर्जिष्यन्ते / गर्जयिष्यन्ते
गर्जयन्तु
गर्जयन्ताम्
गर्ज्यन्ताम्
अगर्जयन्
अगर्जयन्त
अगर्ज्यन्त
गर्जयेयुः
गर्जयेरन्
गर्ज्येरन्
गर्ज्यासुः
गर्जयिषीरन्
गर्जिषीरन् / गर्जयिषीरन्
अजगर्जन्
अजगर्जन्त
अगर्जिषत / अगर्जयिषत
अगर्जयिष्यन्
अगर्जयिष्यन्त
अगर्जिष्यन्त / अगर्जयिष्यन्त
मध्यम  एकवचनम्
गर्जयसि
गर्जयसे
गर्ज्यसे
गर्जयाञ्चकर्थ / गर्जयांचकर्थ / गर्जयाम्बभूविथ / गर्जयांबभूविथ / गर्जयामासिथ
गर्जयाञ्चकृषे / गर्जयांचकृषे / गर्जयाम्बभूविथ / गर्जयांबभूविथ / गर्जयामासिथ
गर्जयाञ्चकृषे / गर्जयांचकृषे / गर्जयाम्बभूविषे / गर्जयांबभूविषे / गर्जयामासिषे
गर्जयितासि
गर्जयितासे
गर्जितासे / गर्जयितासे
गर्जयिष्यसि
गर्जयिष्यसे
गर्जिष्यसे / गर्जयिष्यसे
गर्जयतात् / गर्जयताद् / गर्जय
गर्जयस्व
गर्ज्यस्व
अगर्जयः
अगर्जयथाः
अगर्ज्यथाः
गर्जयेः
गर्जयेथाः
गर्ज्येथाः
गर्ज्याः
गर्जयिषीष्ठाः
गर्जिषीष्ठाः / गर्जयिषीष्ठाः
अजगर्जः
अजगर्जथाः
अगर्जिष्ठाः / अगर्जयिष्ठाः
अगर्जयिष्यः
अगर्जयिष्यथाः
अगर्जिष्यथाः / अगर्जयिष्यथाः
मध्यम  द्विवचनम्
गर्जयथः
गर्जयेथे
गर्ज्येथे
गर्जयाञ्चक्रथुः / गर्जयांचक्रथुः / गर्जयाम्बभूवथुः / गर्जयांबभूवथुः / गर्जयामासथुः
गर्जयाञ्चक्राथे / गर्जयांचक्राथे / गर्जयाम्बभूवथुः / गर्जयांबभूवथुः / गर्जयामासथुः
गर्जयाञ्चक्राथे / गर्जयांचक्राथे / गर्जयाम्बभूवाथे / गर्जयांबभूवाथे / गर्जयामासाथे
गर्जयितास्थः
गर्जयितासाथे
गर्जितासाथे / गर्जयितासाथे
गर्जयिष्यथः
गर्जयिष्येथे
गर्जिष्येथे / गर्जयिष्येथे
गर्जयतम्
गर्जयेथाम्
गर्ज्येथाम्
अगर्जयतम्
अगर्जयेथाम्
अगर्ज्येथाम्
गर्जयेतम्
गर्जयेयाथाम्
गर्ज्येयाथाम्
गर्ज्यास्तम्
गर्जयिषीयास्थाम्
गर्जिषीयास्थाम् / गर्जयिषीयास्थाम्
अजगर्जतम्
अजगर्जेथाम्
अगर्जिषाथाम् / अगर्जयिषाथाम्
अगर्जयिष्यतम्
अगर्जयिष्येथाम्
अगर्जिष्येथाम् / अगर्जयिष्येथाम्
मध्यम  बहुवचनम्
गर्जयथ
गर्जयध्वे
गर्ज्यध्वे
गर्जयाञ्चक्र / गर्जयांचक्र / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चकृढ्वे / गर्जयांचकृढ्वे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चकृढ्वे / गर्जयांचकृढ्वे / गर्जयाम्बभूविध्वे / गर्जयांबभूविध्वे / गर्जयाम्बभूविढ्वे / गर्जयांबभूविढ्वे / गर्जयामासिध्वे
गर्जयितास्थ
गर्जयिताध्वे
गर्जिताध्वे / गर्जयिताध्वे
गर्जयिष्यथ
गर्जयिष्यध्वे
गर्जिष्यध्वे / गर्जयिष्यध्वे
गर्जयत
गर्जयध्वम्
गर्ज्यध्वम्
अगर्जयत
अगर्जयध्वम्
अगर्ज्यध्वम्
गर्जयेत
गर्जयेध्वम्
गर्ज्येध्वम्
गर्ज्यास्त
गर्जयिषीढ्वम् / गर्जयिषीध्वम्
गर्जिषीध्वम् / गर्जयिषीढ्वम् / गर्जयिषीध्वम्
अजगर्जत
अजगर्जध्वम्
अगर्जिढ्वम् / अगर्जयिढ्वम् / अगर्जयिध्वम्
अगर्जयिष्यत
अगर्जयिष्यध्वम्
अगर्जिष्यध्वम् / अगर्जयिष्यध्वम्
उत्तम  एकवचनम्
गर्जयामि
गर्जये
गर्ज्ये
गर्जयाञ्चकर / गर्जयांचकर / गर्जयाञ्चकार / गर्जयांचकार / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूवे / गर्जयांबभूवे / गर्जयामाहे
गर्जयितास्मि
गर्जयिताहे
गर्जिताहे / गर्जयिताहे
गर्जयिष्यामि
गर्जयिष्ये
गर्जिष्ये / गर्जयिष्ये
गर्जयानि
गर्जयै
गर्ज्यै
अगर्जयम्
अगर्जये
अगर्ज्ये
गर्जयेयम्
गर्जयेय
गर्ज्येय
गर्ज्यासम्
गर्जयिषीय
गर्जिषीय / गर्जयिषीय
अजगर्जम्
अजगर्जे
अगर्जिषि / अगर्जयिषि
अगर्जयिष्यम्
अगर्जयिष्ये
अगर्जिष्ये / अगर्जयिष्ये
उत्तम  द्विवचनम्
गर्जयावः
गर्जयावहे
गर्ज्यावहे
गर्जयाञ्चकृव / गर्जयांचकृव / गर्जयाम्बभूविव / गर्जयांबभूविव / गर्जयामासिव
गर्जयाञ्चकृवहे / गर्जयांचकृवहे / गर्जयाम्बभूविव / गर्जयांबभूविव / गर्जयामासिव
गर्जयाञ्चकृवहे / गर्जयांचकृवहे / गर्जयाम्बभूविवहे / गर्जयांबभूविवहे / गर्जयामासिवहे
गर्जयितास्वः
गर्जयितास्वहे
गर्जितास्वहे / गर्जयितास्वहे
गर्जयिष्यावः
गर्जयिष्यावहे
गर्जिष्यावहे / गर्जयिष्यावहे
गर्जयाव
गर्जयावहै
गर्ज्यावहै
अगर्जयाव
अगर्जयावहि
अगर्ज्यावहि
गर्जयेव
गर्जयेवहि
गर्ज्येवहि
गर्ज्यास्व
गर्जयिषीवहि
गर्जिषीवहि / गर्जयिषीवहि
अजगर्जाव
अजगर्जावहि
अगर्जिष्वहि / अगर्जयिष्वहि
अगर्जयिष्याव
अगर्जयिष्यावहि
अगर्जिष्यावहि / अगर्जयिष्यावहि
उत्तम  बहुवचनम्
गर्जयामः
गर्जयामहे
गर्ज्यामहे
गर्जयाञ्चकृम / गर्जयांचकृम / गर्जयाम्बभूविम / गर्जयांबभूविम / गर्जयामासिम
गर्जयाञ्चकृमहे / गर्जयांचकृमहे / गर्जयाम्बभूविम / गर्जयांबभूविम / गर्जयामासिम
गर्जयाञ्चकृमहे / गर्जयांचकृमहे / गर्जयाम्बभूविमहे / गर्जयांबभूविमहे / गर्जयामासिमहे
गर्जयितास्मः
गर्जयितास्महे
गर्जितास्महे / गर्जयितास्महे
गर्जयिष्यामः
गर्जयिष्यामहे
गर्जिष्यामहे / गर्जयिष्यामहे
गर्जयाम
गर्जयामहै
गर्ज्यामहै
अगर्जयाम
अगर्जयामहि
अगर्ज्यामहि
गर्जयेम
गर्जयेमहि
गर्ज्येमहि
गर्ज्यास्म
गर्जयिषीमहि
गर्जिषीमहि / गर्जयिषीमहि
अजगर्जाम
अजगर्जामहि
अगर्जिष्महि / अगर्जयिष्महि
अगर्जयिष्याम
अगर्जयिष्यामहि
अगर्जिष्यामहि / अगर्जयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
गर्जयाञ्चकार / गर्जयांचकार / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूवे / गर्जयांबभूवे / गर्जयामाहे
गर्जिता / गर्जयिता
गर्जिष्यते / गर्जयिष्यते
गर्जयतात् / गर्जयताद् / गर्जयतु
अगर्जयत् / अगर्जयद्
गर्जयेत् / गर्जयेद्
गर्ज्यात् / गर्ज्याद्
गर्जिषीष्ट / गर्जयिषीष्ट
अजगर्जत् / अजगर्जद्
अगर्जयिष्यत् / अगर्जयिष्यद्
अगर्जिष्यत / अगर्जयिष्यत
प्रथमा  द्विवचनम्
गर्जयाञ्चक्रतुः / गर्जयांचक्रतुः / गर्जयाम्बभूवतुः / गर्जयांबभूवतुः / गर्जयामासतुः
गर्जयाञ्चक्राते / गर्जयांचक्राते / गर्जयाम्बभूवतुः / गर्जयांबभूवतुः / गर्जयामासतुः
गर्जयाञ्चक्राते / गर्जयांचक्राते / गर्जयाम्बभूवाते / गर्जयांबभूवाते / गर्जयामासाते
गर्जितारौ / गर्जयितारौ
गर्जिष्येते / गर्जयिष्येते
गर्जिषीयास्ताम् / गर्जयिषीयास्ताम्
अगर्जिषाताम् / अगर्जयिषाताम्
अगर्जयिष्यताम्
अगर्जयिष्येताम्
अगर्जिष्येताम् / अगर्जयिष्येताम्
प्रथमा  बहुवचनम्
गर्जयाञ्चक्रुः / गर्जयांचक्रुः / गर्जयाम्बभूवुः / गर्जयांबभूवुः / गर्जयामासुः
गर्जयाञ्चक्रिरे / गर्जयांचक्रिरे / गर्जयाम्बभूवुः / गर्जयांबभूवुः / गर्जयामासुः
गर्जयाञ्चक्रिरे / गर्जयांचक्रिरे / गर्जयाम्बभूविरे / गर्जयांबभूविरे / गर्जयामासिरे
गर्जितारः / गर्जयितारः
गर्जिष्यन्ते / गर्जयिष्यन्ते
गर्जिषीरन् / गर्जयिषीरन्
अगर्जिषत / अगर्जयिषत
अगर्जिष्यन्त / अगर्जयिष्यन्त
मध्यम पुरुषः  एकवचनम्
गर्जयाञ्चकर्थ / गर्जयांचकर्थ / गर्जयाम्बभूविथ / गर्जयांबभूविथ / गर्जयामासिथ
गर्जयाञ्चकृषे / गर्जयांचकृषे / गर्जयाम्बभूविथ / गर्जयांबभूविथ / गर्जयामासिथ
गर्जयाञ्चकृषे / गर्जयांचकृषे / गर्जयाम्बभूविषे / गर्जयांबभूविषे / गर्जयामासिषे
गर्जितासे / गर्जयितासे
गर्जिष्यसे / गर्जयिष्यसे
गर्जयतात् / गर्जयताद् / गर्जय
गर्जिषीष्ठाः / गर्जयिषीष्ठाः
अगर्जिष्ठाः / अगर्जयिष्ठाः
अगर्जिष्यथाः / अगर्जयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
गर्जयाञ्चक्रथुः / गर्जयांचक्रथुः / गर्जयाम्बभूवथुः / गर्जयांबभूवथुः / गर्जयामासथुः
गर्जयाञ्चक्राथे / गर्जयांचक्राथे / गर्जयाम्बभूवथुः / गर्जयांबभूवथुः / गर्जयामासथुः
गर्जयाञ्चक्राथे / गर्जयांचक्राथे / गर्जयाम्बभूवाथे / गर्जयांबभूवाथे / गर्जयामासाथे
गर्जितासाथे / गर्जयितासाथे
गर्जिष्येथे / गर्जयिष्येथे
गर्जिषीयास्थाम् / गर्जयिषीयास्थाम्
अगर्जिषाथाम् / अगर्जयिषाथाम्
अगर्जयिष्येथाम्
अगर्जिष्येथाम् / अगर्जयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
गर्जयाञ्चक्र / गर्जयांचक्र / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चकृढ्वे / गर्जयांचकृढ्वे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चकृढ्वे / गर्जयांचकृढ्वे / गर्जयाम्बभूविध्वे / गर्जयांबभूविध्वे / गर्जयाम्बभूविढ्वे / गर्जयांबभूविढ्वे / गर्जयामासिध्वे
गर्जिताध्वे / गर्जयिताध्वे
गर्जिष्यध्वे / गर्जयिष्यध्वे
गर्जयिषीढ्वम् / गर्जयिषीध्वम्
गर्जिषीध्वम् / गर्जयिषीढ्वम् / गर्जयिषीध्वम्
अगर्जिढ्वम् / अगर्जयिढ्वम् / अगर्जयिध्वम्
अगर्जयिष्यध्वम्
अगर्जिष्यध्वम् / अगर्जयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गर्जयाञ्चकर / गर्जयांचकर / गर्जयाञ्चकार / गर्जयांचकार / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूव / गर्जयांबभूव / गर्जयामास
गर्जयाञ्चक्रे / गर्जयांचक्रे / गर्जयाम्बभूवे / गर्जयांबभूवे / गर्जयामाहे
गर्जिताहे / गर्जयिताहे
गर्जिष्ये / गर्जयिष्ये
गर्जिषीय / गर्जयिषीय
अगर्जिषि / अगर्जयिषि
अगर्जिष्ये / अगर्जयिष्ये
उत्तम पुरुषः  द्विवचनम्
गर्जयाञ्चकृव / गर्जयांचकृव / गर्जयाम्बभूविव / गर्जयांबभूविव / गर्जयामासिव
गर्जयाञ्चकृवहे / गर्जयांचकृवहे / गर्जयाम्बभूविव / गर्जयांबभूविव / गर्जयामासिव
गर्जयाञ्चकृवहे / गर्जयांचकृवहे / गर्जयाम्बभूविवहे / गर्जयांबभूविवहे / गर्जयामासिवहे
गर्जितास्वहे / गर्जयितास्वहे
गर्जिष्यावहे / गर्जयिष्यावहे
गर्जिषीवहि / गर्जयिषीवहि
अगर्जिष्वहि / अगर्जयिष्वहि
अगर्जयिष्यावहि
अगर्जिष्यावहि / अगर्जयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
गर्जयाञ्चकृम / गर्जयांचकृम / गर्जयाम्बभूविम / गर्जयांबभूविम / गर्जयामासिम
गर्जयाञ्चकृमहे / गर्जयांचकृमहे / गर्जयाम्बभूविम / गर्जयांबभूविम / गर्जयामासिम
गर्जयाञ्चकृमहे / गर्जयांचकृमहे / गर्जयाम्बभूविमहे / गर्जयांबभूविमहे / गर्जयामासिमहे
गर्जितास्महे / गर्जयितास्महे
गर्जिष्यामहे / गर्जयिष्यामहे
गर्जिषीमहि / गर्जयिषीमहि
अगर्जिष्महि / अगर्जयिष्महि
अगर्जयिष्यामहि
अगर्जिष्यामहि / अगर्जयिष्यामहि