गन्ध् - गन्धँ - अर्दने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गन्धयते
गन्ध्यते
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूवे / गन्धयांबभूवे / गन्धयामाहे
गन्धयिता
गन्धिता / गन्धयिता
गन्धयिष्यते
गन्धिष्यते / गन्धयिष्यते
गन्धयताम्
गन्ध्यताम्
अगन्धयत
अगन्ध्यत
गन्धयेत
गन्ध्येत
गन्धयिषीष्ट
गन्धिषीष्ट / गन्धयिषीष्ट
अजगन्धत
अगन्धि
अगन्धयिष्यत
अगन्धिष्यत / अगन्धयिष्यत
प्रथम  द्विवचनम्
गन्धयेते
गन्ध्येते
गन्धयाञ्चक्राते / गन्धयांचक्राते / गन्धयाम्बभूवतुः / गन्धयांबभूवतुः / गन्धयामासतुः
गन्धयाञ्चक्राते / गन्धयांचक्राते / गन्धयाम्बभूवाते / गन्धयांबभूवाते / गन्धयामासाते
गन्धयितारौ
गन्धितारौ / गन्धयितारौ
गन्धयिष्येते
गन्धिष्येते / गन्धयिष्येते
गन्धयेताम्
गन्ध्येताम्
अगन्धयेताम्
अगन्ध्येताम्
गन्धयेयाताम्
गन्ध्येयाताम्
गन्धयिषीयास्ताम्
गन्धिषीयास्ताम् / गन्धयिषीयास्ताम्
अजगन्धेताम्
अगन्धिषाताम् / अगन्धयिषाताम्
अगन्धयिष्येताम्
अगन्धिष्येताम् / अगन्धयिष्येताम्
प्रथम  बहुवचनम्
गन्धयन्ते
गन्ध्यन्ते
गन्धयाञ्चक्रिरे / गन्धयांचक्रिरे / गन्धयाम्बभूवुः / गन्धयांबभूवुः / गन्धयामासुः
गन्धयाञ्चक्रिरे / गन्धयांचक्रिरे / गन्धयाम्बभूविरे / गन्धयांबभूविरे / गन्धयामासिरे
गन्धयितारः
गन्धितारः / गन्धयितारः
गन्धयिष्यन्ते
गन्धिष्यन्ते / गन्धयिष्यन्ते
गन्धयन्ताम्
गन्ध्यन्ताम्
अगन्धयन्त
अगन्ध्यन्त
गन्धयेरन्
गन्ध्येरन्
गन्धयिषीरन्
गन्धिषीरन् / गन्धयिषीरन्
अजगन्धन्त
अगन्धिषत / अगन्धयिषत
अगन्धयिष्यन्त
अगन्धिष्यन्त / अगन्धयिष्यन्त
मध्यम  एकवचनम्
गन्धयसे
गन्ध्यसे
गन्धयाञ्चकृषे / गन्धयांचकृषे / गन्धयाम्बभूविथ / गन्धयांबभूविथ / गन्धयामासिथ
गन्धयाञ्चकृषे / गन्धयांचकृषे / गन्धयाम्बभूविषे / गन्धयांबभूविषे / गन्धयामासिषे
गन्धयितासे
गन्धितासे / गन्धयितासे
गन्धयिष्यसे
गन्धिष्यसे / गन्धयिष्यसे
गन्धयस्व
गन्ध्यस्व
अगन्धयथाः
अगन्ध्यथाः
गन्धयेथाः
गन्ध्येथाः
गन्धयिषीष्ठाः
गन्धिषीष्ठाः / गन्धयिषीष्ठाः
अजगन्धथाः
अगन्धिष्ठाः / अगन्धयिष्ठाः
अगन्धयिष्यथाः
अगन्धिष्यथाः / अगन्धयिष्यथाः
मध्यम  द्विवचनम्
गन्धयेथे
गन्ध्येथे
गन्धयाञ्चक्राथे / गन्धयांचक्राथे / गन्धयाम्बभूवथुः / गन्धयांबभूवथुः / गन्धयामासथुः
गन्धयाञ्चक्राथे / गन्धयांचक्राथे / गन्धयाम्बभूवाथे / गन्धयांबभूवाथे / गन्धयामासाथे
गन्धयितासाथे
गन्धितासाथे / गन्धयितासाथे
गन्धयिष्येथे
गन्धिष्येथे / गन्धयिष्येथे
गन्धयेथाम्
गन्ध्येथाम्
अगन्धयेथाम्
अगन्ध्येथाम्
गन्धयेयाथाम्
गन्ध्येयाथाम्
गन्धयिषीयास्थाम्
गन्धिषीयास्थाम् / गन्धयिषीयास्थाम्
अजगन्धेथाम्
अगन्धिषाथाम् / अगन्धयिषाथाम्
अगन्धयिष्येथाम्
अगन्धिष्येथाम् / अगन्धयिष्येथाम्
मध्यम  बहुवचनम्
गन्धयध्वे
गन्ध्यध्वे
गन्धयाञ्चकृढ्वे / गन्धयांचकृढ्वे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
गन्धयाञ्चकृढ्वे / गन्धयांचकृढ्वे / गन्धयाम्बभूविध्वे / गन्धयांबभूविध्वे / गन्धयाम्बभूविढ्वे / गन्धयांबभूविढ्वे / गन्धयामासिध्वे
गन्धयिताध्वे
गन्धिताध्वे / गन्धयिताध्वे
गन्धयिष्यध्वे
गन्धिष्यध्वे / गन्धयिष्यध्वे
गन्धयध्वम्
गन्ध्यध्वम्
अगन्धयध्वम्
अगन्ध्यध्वम्
गन्धयेध्वम्
गन्ध्येध्वम्
गन्धयिषीढ्वम् / गन्धयिषीध्वम्
गन्धिषीध्वम् / गन्धयिषीढ्वम् / गन्धयिषीध्वम्
अजगन्धध्वम्
अगन्धिढ्वम् / अगन्धयिढ्वम् / अगन्धयिध्वम्
अगन्धयिष्यध्वम्
अगन्धिष्यध्वम् / अगन्धयिष्यध्वम्
उत्तम  एकवचनम्
गन्धये
गन्ध्ये
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूवे / गन्धयांबभूवे / गन्धयामाहे
गन्धयिताहे
गन्धिताहे / गन्धयिताहे
गन्धयिष्ये
गन्धिष्ये / गन्धयिष्ये
गन्धयै
गन्ध्यै
अगन्धये
अगन्ध्ये
गन्धयेय
गन्ध्येय
गन्धयिषीय
गन्धिषीय / गन्धयिषीय
अजगन्धे
अगन्धिषि / अगन्धयिषि
अगन्धयिष्ये
अगन्धिष्ये / अगन्धयिष्ये
उत्तम  द्विवचनम्
गन्धयावहे
गन्ध्यावहे
गन्धयाञ्चकृवहे / गन्धयांचकृवहे / गन्धयाम्बभूविव / गन्धयांबभूविव / गन्धयामासिव
गन्धयाञ्चकृवहे / गन्धयांचकृवहे / गन्धयाम्बभूविवहे / गन्धयांबभूविवहे / गन्धयामासिवहे
गन्धयितास्वहे
गन्धितास्वहे / गन्धयितास्वहे
गन्धयिष्यावहे
गन्धिष्यावहे / गन्धयिष्यावहे
गन्धयावहै
गन्ध्यावहै
अगन्धयावहि
अगन्ध्यावहि
गन्धयेवहि
गन्ध्येवहि
गन्धयिषीवहि
गन्धिषीवहि / गन्धयिषीवहि
अजगन्धावहि
अगन्धिष्वहि / अगन्धयिष्वहि
अगन्धयिष्यावहि
अगन्धिष्यावहि / अगन्धयिष्यावहि
उत्तम  बहुवचनम्
गन्धयामहे
गन्ध्यामहे
गन्धयाञ्चकृमहे / गन्धयांचकृमहे / गन्धयाम्बभूविम / गन्धयांबभूविम / गन्धयामासिम
गन्धयाञ्चकृमहे / गन्धयांचकृमहे / गन्धयाम्बभूविमहे / गन्धयांबभूविमहे / गन्धयामासिमहे
गन्धयितास्महे
गन्धितास्महे / गन्धयितास्महे
गन्धयिष्यामहे
गन्धिष्यामहे / गन्धयिष्यामहे
गन्धयामहै
गन्ध्यामहै
अगन्धयामहि
अगन्ध्यामहि
गन्धयेमहि
गन्ध्येमहि
गन्धयिषीमहि
गन्धिषीमहि / गन्धयिषीमहि
अजगन्धामहि
अगन्धिष्महि / अगन्धयिष्महि
अगन्धयिष्यामहि
अगन्धिष्यामहि / अगन्धयिष्यामहि
प्रथम पुरुषः  एकवचनम्
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूवे / गन्धयांबभूवे / गन्धयामाहे
गन्धिता / गन्धयिता
गन्धिष्यते / गन्धयिष्यते
गन्धिषीष्ट / गन्धयिषीष्ट
अगन्धिष्यत / अगन्धयिष्यत
प्रथमा  द्विवचनम्
गन्धयाञ्चक्राते / गन्धयांचक्राते / गन्धयाम्बभूवतुः / गन्धयांबभूवतुः / गन्धयामासतुः
गन्धयाञ्चक्राते / गन्धयांचक्राते / गन्धयाम्बभूवाते / गन्धयांबभूवाते / गन्धयामासाते
गन्धितारौ / गन्धयितारौ
गन्धिष्येते / गन्धयिष्येते
गन्धिषीयास्ताम् / गन्धयिषीयास्ताम्
अगन्धिषाताम् / अगन्धयिषाताम्
अगन्धयिष्येताम्
अगन्धिष्येताम् / अगन्धयिष्येताम्
प्रथमा  बहुवचनम्
गन्धयाञ्चक्रिरे / गन्धयांचक्रिरे / गन्धयाम्बभूवुः / गन्धयांबभूवुः / गन्धयामासुः
गन्धयाञ्चक्रिरे / गन्धयांचक्रिरे / गन्धयाम्बभूविरे / गन्धयांबभूविरे / गन्धयामासिरे
गन्धितारः / गन्धयितारः
गन्धिष्यन्ते / गन्धयिष्यन्ते
गन्धिषीरन् / गन्धयिषीरन्
अगन्धिषत / अगन्धयिषत
अगन्धिष्यन्त / अगन्धयिष्यन्त
मध्यम पुरुषः  एकवचनम्
गन्धयाञ्चकृषे / गन्धयांचकृषे / गन्धयाम्बभूविथ / गन्धयांबभूविथ / गन्धयामासिथ
गन्धयाञ्चकृषे / गन्धयांचकृषे / गन्धयाम्बभूविषे / गन्धयांबभूविषे / गन्धयामासिषे
गन्धितासे / गन्धयितासे
गन्धिष्यसे / गन्धयिष्यसे
गन्धिषीष्ठाः / गन्धयिषीष्ठाः
अगन्धिष्ठाः / अगन्धयिष्ठाः
अगन्धिष्यथाः / अगन्धयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
गन्धयाञ्चक्राथे / गन्धयांचक्राथे / गन्धयाम्बभूवथुः / गन्धयांबभूवथुः / गन्धयामासथुः
गन्धयाञ्चक्राथे / गन्धयांचक्राथे / गन्धयाम्बभूवाथे / गन्धयांबभूवाथे / गन्धयामासाथे
गन्धितासाथे / गन्धयितासाथे
गन्धिष्येथे / गन्धयिष्येथे
गन्धिषीयास्थाम् / गन्धयिषीयास्थाम्
अगन्धिषाथाम् / अगन्धयिषाथाम्
अगन्धयिष्येथाम्
अगन्धिष्येथाम् / अगन्धयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
गन्धयाञ्चकृढ्वे / गन्धयांचकृढ्वे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
गन्धयाञ्चकृढ्वे / गन्धयांचकृढ्वे / गन्धयाम्बभूविध्वे / गन्धयांबभूविध्वे / गन्धयाम्बभूविढ्वे / गन्धयांबभूविढ्वे / गन्धयामासिध्वे
गन्धिताध्वे / गन्धयिताध्वे
गन्धिष्यध्वे / गन्धयिष्यध्वे
गन्धयिषीढ्वम् / गन्धयिषीध्वम्
गन्धिषीध्वम् / गन्धयिषीढ्वम् / गन्धयिषीध्वम्
अगन्धिढ्वम् / अगन्धयिढ्वम् / अगन्धयिध्वम्
अगन्धयिष्यध्वम्
अगन्धिष्यध्वम् / अगन्धयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूव / गन्धयांबभूव / गन्धयामास
गन्धयाञ्चक्रे / गन्धयांचक्रे / गन्धयाम्बभूवे / गन्धयांबभूवे / गन्धयामाहे
गन्धिताहे / गन्धयिताहे
गन्धिष्ये / गन्धयिष्ये
गन्धिषीय / गन्धयिषीय
अगन्धिषि / अगन्धयिषि
अगन्धिष्ये / अगन्धयिष्ये
उत्तम पुरुषः  द्विवचनम्
गन्धयाञ्चकृवहे / गन्धयांचकृवहे / गन्धयाम्बभूविव / गन्धयांबभूविव / गन्धयामासिव
गन्धयाञ्चकृवहे / गन्धयांचकृवहे / गन्धयाम्बभूविवहे / गन्धयांबभूविवहे / गन्धयामासिवहे
गन्धितास्वहे / गन्धयितास्वहे
गन्धिष्यावहे / गन्धयिष्यावहे
गन्धिषीवहि / गन्धयिषीवहि
अगन्धिष्वहि / अगन्धयिष्वहि
अगन्धयिष्यावहि
अगन्धिष्यावहि / अगन्धयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
गन्धयाञ्चकृमहे / गन्धयांचकृमहे / गन्धयाम्बभूविम / गन्धयांबभूविम / गन्धयामासिम
गन्धयाञ्चकृमहे / गन्धयांचकृमहे / गन्धयाम्बभूविमहे / गन्धयांबभूविमहे / गन्धयामासिमहे
गन्धितास्महे / गन्धयितास्महे
गन्धिष्यामहे / गन्धयिष्यामहे
गन्धिषीमहि / गन्धयिषीमहि
अगन्धिष्महि / अगन्धयिष्महि
अगन्धयिष्यामहि
अगन्धिष्यामहि / अगन्धयिष्यामहि