खाद् - खादृँ - भक्षणे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अखादीत् / अखादीद्
अखादि
अचीखदत् / अचीखदद्
अचीखदत
अखादि
अचिखादिषीत् / अचिखादिषीद्
अचिखादिषि
अचाखादिष्ट
अचाखादि
अचाखादीत् / अचाखादीद्
अचाखादि
प्रथम  द्विवचनम्
अखादिष्टाम्
अखादिषाताम्
अचीखदताम्
अचीखदेताम्
अखादिषाताम् / अखादयिषाताम्
अचिखादिषिष्टाम्
अचिखादिषिषाताम्
अचाखादिषाताम्
अचाखादिषाताम्
अचाखादिष्टाम्
अचाखादिषाताम्
प्रथम  बहुवचनम्
अखादिषुः
अखादिषत
अचीखदन्
अचीखदन्त
अखादिषत / अखादयिषत
अचिखादिषिषुः
अचिखादिषिषत
अचाखादिषत
अचाखादिषत
अचाखादिषुः
अचाखादिषत
मध्यम  एकवचनम्
अखादीः
अखादिष्ठाः
अचीखदः
अचीखदथाः
अखादिष्ठाः / अखादयिष्ठाः
अचिखादिषीः
अचिखादिषिष्ठाः
अचाखादिष्ठाः
अचाखादिष्ठाः
अचाखादीः
अचाखादिष्ठाः
मध्यम  द्विवचनम्
अखादिष्टम्
अखादिषाथाम्
अचीखदतम्
अचीखदेथाम्
अखादिषाथाम् / अखादयिषाथाम्
अचिखादिषिष्टम्
अचिखादिषिषाथाम्
अचाखादिषाथाम्
अचाखादिषाथाम्
अचाखादिष्टम्
अचाखादिषाथाम्
मध्यम  बहुवचनम्
अखादिष्ट
अखादिढ्वम्
अचीखदत
अचीखदध्वम्
अखादिढ्वम् / अखादयिढ्वम् / अखादयिध्वम्
अचिखादिषिष्ट
अचिखादिषिढ्वम्
अचाखादिढ्वम्
अचाखादिढ्वम्
अचाखादिष्ट
अचाखादिढ्वम्
उत्तम  एकवचनम्
अखादिषम्
अखादिषि
अचीखदम्
अचीखदे
अखादिषि / अखादयिषि
अचिखादिषिषम्
अचिखादिषिषि
अचाखादिषि
अचाखादिषि
अचाखादिषम्
अचाखादिषि
उत्तम  द्विवचनम्
अखादिष्व
अखादिष्वहि
अचीखदाव
अचीखदावहि
अखादिष्वहि / अखादयिष्वहि
अचिखादिषिष्व
अचिखादिषिष्वहि
अचाखादिष्वहि
अचाखादिष्वहि
अचाखादिष्व
अचाखादिष्वहि
उत्तम  बहुवचनम्
अखादिष्म
अखादिष्महि
अचीखदाम
अचीखदामहि
अखादिष्महि / अखादयिष्महि
अचिखादिषिष्म
अचिखादिषिष्महि
अचाखादिष्महि
अचाखादिष्महि
अचाखादिष्म
अचाखादिष्महि
प्रथम पुरुषः  एकवचनम्
अखादीत् / अखादीद्
अचिखादिषीत् / अचिखादिषीद्
अचाखादीत् / अचाखादीद्
प्रथमा  द्विवचनम्
अखादिषाताम् / अखादयिषाताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अखादिष्ठाः / अखादयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अखादिषाथाम् / अखादयिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अखादिढ्वम् / अखादयिढ्वम् / अखादयिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अखादिष्वहि / अखादयिष्वहि
उत्तम पुरुषः  बहुवचनम्
अखादिष्महि / अखादयिष्महि