खर्द् - खर्दँ - दन्दशूके भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
खर्द्यात् / खर्द्याद्
खर्दिषीष्ट
खर्द्यात् / खर्द्याद्
खर्दयिषीष्ट
खर्दिषीष्ट / खर्दयिषीष्ट
चिखर्दिष्यात् / चिखर्दिष्याद्
चिखर्दिषिषीष्ट
चाखर्दिषीष्ट
चाखर्दिषीष्ट
चाखर्द्यात् / चाखर्द्याद्
चाखर्दिषीष्ट
प्रथम  द्विवचनम्
खर्द्यास्ताम्
खर्दिषीयास्ताम्
खर्द्यास्ताम्
खर्दयिषीयास्ताम्
खर्दिषीयास्ताम् / खर्दयिषीयास्ताम्
चिखर्दिष्यास्ताम्
चिखर्दिषिषीयास्ताम्
चाखर्दिषीयास्ताम्
चाखर्दिषीयास्ताम्
चाखर्द्यास्ताम्
चाखर्दिषीयास्ताम्
प्रथम  बहुवचनम्
खर्द्यासुः
खर्दिषीरन्
खर्द्यासुः
खर्दयिषीरन्
खर्दिषीरन् / खर्दयिषीरन्
चिखर्दिष्यासुः
चिखर्दिषिषीरन्
चाखर्दिषीरन्
चाखर्दिषीरन्
चाखर्द्यासुः
चाखर्दिषीरन्
मध्यम  एकवचनम्
खर्द्याः
खर्दिषीष्ठाः
खर्द्याः
खर्दयिषीष्ठाः
खर्दिषीष्ठाः / खर्दयिषीष्ठाः
चिखर्दिष्याः
चिखर्दिषिषीष्ठाः
चाखर्दिषीष्ठाः
चाखर्दिषीष्ठाः
चाखर्द्याः
चाखर्दिषीष्ठाः
मध्यम  द्विवचनम्
खर्द्यास्तम्
खर्दिषीयास्थाम्
खर्द्यास्तम्
खर्दयिषीयास्थाम्
खर्दिषीयास्थाम् / खर्दयिषीयास्थाम्
चिखर्दिष्यास्तम्
चिखर्दिषिषीयास्थाम्
चाखर्दिषीयास्थाम्
चाखर्दिषीयास्थाम्
चाखर्द्यास्तम्
चाखर्दिषीयास्थाम्
मध्यम  बहुवचनम्
खर्द्यास्त
खर्दिषीध्वम्
खर्द्यास्त
खर्दयिषीढ्वम् / खर्दयिषीध्वम्
खर्दिषीध्वम् / खर्दयिषीढ्वम् / खर्दयिषीध्वम्
चिखर्दिष्यास्त
चिखर्दिषिषीध्वम्
चाखर्दिषीध्वम्
चाखर्दिषीध्वम्
चाखर्द्यास्त
चाखर्दिषीध्वम्
उत्तम  एकवचनम्
खर्द्यासम्
खर्दिषीय
खर्द्यासम्
खर्दयिषीय
खर्दिषीय / खर्दयिषीय
चिखर्दिष्यासम्
चिखर्दिषिषीय
चाखर्दिषीय
चाखर्दिषीय
चाखर्द्यासम्
चाखर्दिषीय
उत्तम  द्विवचनम्
खर्द्यास्व
खर्दिषीवहि
खर्द्यास्व
खर्दयिषीवहि
खर्दिषीवहि / खर्दयिषीवहि
चिखर्दिष्यास्व
चिखर्दिषिषीवहि
चाखर्दिषीवहि
चाखर्दिषीवहि
चाखर्द्यास्व
चाखर्दिषीवहि
उत्तम  बहुवचनम्
खर्द्यास्म
खर्दिषीमहि
खर्द्यास्म
खर्दयिषीमहि
खर्दिषीमहि / खर्दयिषीमहि
चिखर्दिष्यास्म
चिखर्दिषिषीमहि
चाखर्दिषीमहि
चाखर्दिषीमहि
चाखर्द्यास्म
चाखर्दिषीमहि
प्रथम पुरुषः  एकवचनम्
खर्द्यात् / खर्द्याद्
खर्दिषीष्ट / खर्दयिषीष्ट
चिखर्दिष्यात् / चिखर्दिष्याद्
चाखर्द्यात् / चाखर्द्याद्
प्रथमा  द्विवचनम्
खर्दिषीयास्ताम् / खर्दयिषीयास्ताम्
प्रथमा  बहुवचनम्
खर्दिषीरन् / खर्दयिषीरन्
मध्यम पुरुषः  एकवचनम्
खर्दिषीष्ठाः / खर्दयिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
खर्दिषीयास्थाम् / खर्दयिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
खर्दयिषीढ्वम् / खर्दयिषीध्वम्
खर्दिषीध्वम् / खर्दयिषीढ्वम् / खर्दयिषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
खर्दिषीवहि / खर्दयिषीवहि
उत्तम पुरुषः  बहुवचनम्
खर्दिषीमहि / खर्दयिषीमहि