खद् - खदँ स्थैर्ये हिंसायां च भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अखद्यत
अवन्द्यत
अमुद्यत
और्द्यत
अमिद्यत
अक्रन्द्यत
अतुद्यत
अभिद्यत
प्रथम पुरुषः  द्विवचनम्
अखद्येताम्
अवन्द्येताम्
अमुद्येताम्
और्द्येताम्
अमिद्येताम्
अक्रन्द्येताम्
अतुद्येताम्
अभिद्येताम्
प्रथम पुरुषः  बहुवचनम्
अखद्यन्त
अवन्द्यन्त
अमुद्यन्त
और्द्यन्त
अमिद्यन्त
अक्रन्द्यन्त
अतुद्यन्त
अभिद्यन्त
मध्यम पुरुषः  एकवचनम्
अखद्यथाः
अवन्द्यथाः
अमुद्यथाः
और्द्यथाः
अमिद्यथाः
अक्रन्द्यथाः
अतुद्यथाः
अभिद्यथाः
मध्यम पुरुषः  द्विवचनम्
अखद्येथाम्
अवन्द्येथाम्
अमुद्येथाम्
और्द्येथाम्
अमिद्येथाम्
अक्रन्द्येथाम्
अतुद्येथाम्
अभिद्येथाम्
मध्यम पुरुषः  बहुवचनम्
अखद्यध्वम्
अवन्द्यध्वम्
अमुद्यध्वम्
और्द्यध्वम्
अमिद्यध्वम्
अक्रन्द्यध्वम्
अतुद्यध्वम्
अभिद्यध्वम्
उत्तम पुरुषः  एकवचनम्
अखद्ये
अवन्द्ये
अमुद्ये
और्द्ये
अमिद्ये
अक्रन्द्ये
अतुद्ये
अभिद्ये
उत्तम पुरुषः  द्विवचनम्
अखद्यावहि
अवन्द्यावहि
अमुद्यावहि
और्द्यावहि
अमिद्यावहि
अक्रन्द्यावहि
अतुद्यावहि
अभिद्यावहि
उत्तम पुरुषः  बहुवचनम्
अखद्यामहि
अवन्द्यामहि
अमुद्यामहि
और्द्यामहि
अमिद्यामहि
अक्रन्द्यामहि
अतुद्यामहि
अभिद्यामहि
प्रथम पुरुषः  एकवचनम्
अमुद्यत
अतुद्यत
प्रथम पुरुषः  द्विवचनम्
अमुद्येताम्
अमिद्येताम्
अक्रन्द्येताम्
अतुद्येताम्
अभिद्येताम्
प्रथम पुरुषः  बहुवचनम्
अमुद्यन्त
अमिद्यन्त
अतुद्यन्त
अभिद्यन्त
मध्यम पुरुषः  एकवचनम्
अमुद्यथाः
अमिद्यथाः
अतुद्यथाः
अभिद्यथाः
मध्यम पुरुषः  द्विवचनम्
अमुद्येथाम्
अमिद्येथाम्
अक्रन्द्येथाम्
अतुद्येथाम्
अभिद्येथाम्
मध्यम पुरुषः  बहुवचनम्
अमुद्यध्वम्
अमिद्यध्वम्
अक्रन्द्यध्वम्
अतुद्यध्वम्
अभिद्यध्वम्
उत्तम पुरुषः  एकवचनम्
अमुद्ये
अतुद्ये
उत्तम पुरुषः  द्विवचनम्
अमुद्यावहि
अमिद्यावहि
अतुद्यावहि
अभिद्यावहि
उत्तम पुरुषः  बहुवचनम्
अमुद्यामहि
अमिद्यामहि
अतुद्यामहि
अभिद्यामहि