क्षुद् - क्षुदिँर् - सम्प्रेषणे रुधादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
क्षुणत्ति
क्षुन्ते / क्षुन्त्ते
क्षुद्यते
चुक्षोद
चुक्षुदे
चुक्षुदे
क्षोत्ता
क्षोत्ता
क्षोत्ता
क्षोत्स्यति
क्षोत्स्यते
क्षोत्स्यते
क्षुन्तात् / क्षुन्त्तात् / क्षुन्ताद् / क्षुन्त्ताद् / क्षुणत्तु
क्षुन्ताम् / क्षुन्त्ताम्
क्षुद्यताम्
अक्षुणत् / अक्षुणद्
अक्षुन्त / अक्षुन्त्त
अक्षुद्यत
क्षुन्द्यात् / क्षुन्द्याद्
क्षुन्दीत
क्षुद्येत
क्षुद्यात् / क्षुद्याद्
क्षुत्सीष्ट
क्षुत्सीष्ट
अक्षुदत् / अक्षुदद् / अक्षौत्सीत् / अक्षौत्सीद्
अक्षुत्त
अक्षोदि
अक्षोत्स्यत् / अक्षोत्स्यद्
अक्षोत्स्यत
अक्षोत्स्यत
प्रथम  द्विवचनम्
क्षुन्तः / क्षुन्त्तः
क्षुन्दाते
क्षुद्येते
चुक्षुदतुः
चुक्षुदाते
चुक्षुदाते
क्षोत्तारौ
क्षोत्तारौ
क्षोत्तारौ
क्षोत्स्यतः
क्षोत्स्येते
क्षोत्स्येते
क्षुन्ताम् / क्षुन्त्ताम्
क्षुन्दाताम्
क्षुद्येताम्
अक्षुन्ताम् / अक्षुन्त्ताम्
अक्षुन्दाताम्
अक्षुद्येताम्
क्षुन्द्याताम्
क्षुन्दीयाताम्
क्षुद्येयाताम्
क्षुद्यास्ताम्
क्षुत्सीयास्ताम्
क्षुत्सीयास्ताम्
अक्षुदताम् / अक्षौत्ताम्
अक्षुत्साताम्
अक्षुत्साताम्
अक्षोत्स्यताम्
अक्षोत्स्येताम्
अक्षोत्स्येताम्
प्रथम  बहुवचनम्
क्षुन्दन्ति
क्षुन्दते
क्षुद्यन्ते
चुक्षुदुः
चुक्षुदिरे
चुक्षुदिरे
क्षोत्तारः
क्षोत्तारः
क्षोत्तारः
क्षोत्स्यन्ति
क्षोत्स्यन्ते
क्षोत्स्यन्ते
क्षुन्दन्तु
क्षुन्दताम्
क्षुद्यन्ताम्
अक्षुन्दन्
अक्षुन्दत
अक्षुद्यन्त
क्षुन्द्युः
क्षुन्दीरन्
क्षुद्येरन्
क्षुद्यासुः
क्षुत्सीरन्
क्षुत्सीरन्
अक्षुदन् / अक्षौत्सुः
अक्षुत्सत
अक्षुत्सत
अक्षोत्स्यन्
अक्षोत्स्यन्त
अक्षोत्स्यन्त
मध्यम  एकवचनम्
क्षुणत्सि
क्षुन्त्से
क्षुद्यसे
चुक्षोदिथ
चुक्षुदिषे
चुक्षुदिषे
क्षोत्तासि
क्षोत्तासे
क्षोत्तासे
क्षोत्स्यसि
क्षोत्स्यसे
क्षोत्स्यसे
क्षुन्तात् / क्षुन्त्तात् / क्षुन्ताद् / क्षुन्त्ताद् / क्षुन्धि / क्षुन्द्धि
क्षुन्त्स्व
क्षुद्यस्व
अक्षुणः / अक्षुणत् / अक्षुणद्
अक्षुन्थाः / अक्षुन्त्थाः
अक्षुद्यथाः
क्षुन्द्याः
क्षुन्दीथाः
क्षुद्येथाः
क्षुद्याः
क्षुत्सीष्ठाः
क्षुत्सीष्ठाः
अक्षुदः / अक्षौत्सीः
अक्षुत्थाः
अक्षुत्थाः
अक्षोत्स्यः
अक्षोत्स्यथाः
अक्षोत्स्यथाः
मध्यम  द्विवचनम्
क्षुन्थः / क्षुन्त्थः
क्षुन्दाथे
क्षुद्येथे
चुक्षुदथुः
चुक्षुदाथे
चुक्षुदाथे
क्षोत्तास्थः
क्षोत्तासाथे
क्षोत्तासाथे
क्षोत्स्यथः
क्षोत्स्येथे
क्षोत्स्येथे
क्षुन्तम् / क्षुन्त्तम्
क्षुन्दाथाम्
क्षुद्येथाम्
अक्षुन्तम् / अक्षुन्त्तम्
अक्षुन्दाथाम्
अक्षुद्येथाम्
क्षुन्द्यातम्
क्षुन्दीयाथाम्
क्षुद्येयाथाम्
क्षुद्यास्तम्
क्षुत्सीयास्थाम्
क्षुत्सीयास्थाम्
अक्षुदतम् / अक्षौत्तम्
अक्षुत्साथाम्
अक्षुत्साथाम्
अक्षोत्स्यतम्
अक्षोत्स्येथाम्
अक्षोत्स्येथाम्
मध्यम  बहुवचनम्
क्षुन्थ / क्षुन्त्थ
क्षुन्ध्वे / क्षुन्द्ध्वे
क्षुद्यध्वे
चुक्षुद
चुक्षुदिध्वे
चुक्षुदिध्वे
क्षोत्तास्थ
क्षोत्ताध्वे
क्षोत्ताध्वे
क्षोत्स्यथ
क्षोत्स्यध्वे
क्षोत्स्यध्वे
क्षुन्त / क्षुन्त्त
क्षुन्ध्वम् / क्षुन्द्ध्वम्
क्षुद्यध्वम्
अक्षुन्त / अक्षुन्त्त
अक्षुन्ध्वम् / अक्षुन्द्ध्वम्
अक्षुद्यध्वम्
क्षुन्द्यात
क्षुन्दीध्वम्
क्षुद्येध्वम्
क्षुद्यास्त
क्षुत्सीध्वम्
क्षुत्सीध्वम्
अक्षुदत / अक्षौत्त
अक्षुद्ध्वम्
अक्षुद्ध्वम्
अक्षोत्स्यत
अक्षोत्स्यध्वम्
अक्षोत्स्यध्वम्
उत्तम  एकवचनम्
क्षुणद्मि
क्षुन्दे
क्षुद्ये
चुक्षोद
चुक्षुदे
चुक्षुदे
क्षोत्तास्मि
क्षोत्ताहे
क्षोत्ताहे
क्षोत्स्यामि
क्षोत्स्ये
क्षोत्स्ये
क्षुणदानि
क्षुणदै
क्षुद्यै
अक्षुणदम्
अक्षुन्दि
अक्षुद्ये
क्षुन्द्याम्
क्षुन्दीय
क्षुद्येय
क्षुद्यासम्
क्षुत्सीय
क्षुत्सीय
अक्षुदम् / अक्षौत्सम्
अक्षुत्सि
अक्षुत्सि
अक्षोत्स्यम्
अक्षोत्स्ये
अक्षोत्स्ये
उत्तम  द्विवचनम्
क्षुन्द्वः
क्षुन्द्वहे
क्षुद्यावहे
चुक्षुदिव
चुक्षुदिवहे
चुक्षुदिवहे
क्षोत्तास्वः
क्षोत्तास्वहे
क्षोत्तास्वहे
क्षोत्स्यावः
क्षोत्स्यावहे
क्षोत्स्यावहे
क्षुणदाव
क्षुणदावहै
क्षुद्यावहै
अक्षुन्द्व
अक्षुन्द्वहि
अक्षुद्यावहि
क्षुन्द्याव
क्षुन्दीवहि
क्षुद्येवहि
क्षुद्यास्व
क्षुत्सीवहि
क्षुत्सीवहि
अक्षुदाव / अक्षौत्स्व
अक्षुत्स्वहि
अक्षुत्स्वहि
अक्षोत्स्याव
अक्षोत्स्यावहि
अक्षोत्स्यावहि
उत्तम  बहुवचनम्
क्षुन्द्मः
क्षुन्द्महे
क्षुद्यामहे
चुक्षुदिम
चुक्षुदिमहे
चुक्षुदिमहे
क्षोत्तास्मः
क्षोत्तास्महे
क्षोत्तास्महे
क्षोत्स्यामः
क्षोत्स्यामहे
क्षोत्स्यामहे
क्षुणदाम
क्षुणदामहै
क्षुद्यामहै
अक्षुन्द्म
अक्षुन्द्महि
अक्षुद्यामहि
क्षुन्द्याम
क्षुन्दीमहि
क्षुद्येमहि
क्षुद्यास्म
क्षुत्सीमहि
क्षुत्सीमहि
अक्षुदाम / अक्षौत्स्म
अक्षुत्स्महि
अक्षुत्स्महि
अक्षोत्स्याम
अक्षोत्स्यामहि
अक्षोत्स्यामहि
 
प्रथम पुरुषः  एकवचनम्
क्षुन्ते / क्षुन्त्ते
क्षुन्तात् / क्षुन्त्तात् / क्षुन्ताद् / क्षुन्त्ताद् / क्षुणत्तु
क्षुन्ताम् / क्षुन्त्ताम्
अक्षुणत् / अक्षुणद्
अक्षुन्त / अक्षुन्त्त
क्षुन्द्यात् / क्षुन्द्याद्
क्षुद्यात् / क्षुद्याद्
अक्षुदत् / अक्षुदद् / अक्षौत्सीत् / अक्षौत्सीद्
अक्षोत्स्यत् / अक्षोत्स्यद्
प्रथमा  द्विवचनम्
क्षुन्तः / क्षुन्त्तः
क्षुन्ताम् / क्षुन्त्ताम्
अक्षुन्ताम् / अक्षुन्त्ताम्
अक्षुदताम् / अक्षौत्ताम्
अक्षोत्स्येताम्
अक्षोत्स्येताम्
प्रथमा  बहुवचनम्
अक्षुदन् / अक्षौत्सुः
मध्यम पुरुषः  एकवचनम्
क्षुन्तात् / क्षुन्त्तात् / क्षुन्ताद् / क्षुन्त्ताद् / क्षुन्धि / क्षुन्द्धि
अक्षुणः / अक्षुणत् / अक्षुणद्
अक्षुन्थाः / अक्षुन्त्थाः
अक्षुदः / अक्षौत्सीः
मध्यम पुरुषः  द्विवचनम्
क्षुन्थः / क्षुन्त्थः
क्षुन्तम् / क्षुन्त्तम्
अक्षुन्तम् / अक्षुन्त्तम्
अक्षुदतम् / अक्षौत्तम्
अक्षोत्स्येथाम्
अक्षोत्स्येथाम्
मध्यम पुरुषः  बहुवचनम्
क्षुन्थ / क्षुन्त्थ
क्षुन्ध्वे / क्षुन्द्ध्वे
क्षुन्त / क्षुन्त्त
क्षुन्ध्वम् / क्षुन्द्ध्वम्
अक्षुन्त / अक्षुन्त्त
अक्षुन्ध्वम् / अक्षुन्द्ध्वम्
अक्षुदत / अक्षौत्त
अक्षोत्स्यध्वम्
अक्षोत्स्यध्वम्
उत्तम पुरुषः  एकवचनम्
अक्षुदम् / अक्षौत्सम्
उत्तम पुरुषः  द्विवचनम्
अक्षुदाव / अक्षौत्स्व
उत्तम पुरुषः  बहुवचनम्
अक्षुदाम / अक्षौत्स्म