क्षि - क्षि - निवासगत्योः तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
क्षियति
क्षीयते
चिक्षाय
चिक्षिये
क्षेता
क्षायिता / क्षेता
क्षेष्यति
क्षायिष्यते / क्षेष्यते
क्षियतात् / क्षियताद् / क्षियतु
क्षीयताम्
अक्षियत् / अक्षियद्
अक्षीयत
क्षियेत् / क्षियेद्
क्षीयेत
क्षीयात् / क्षीयाद्
क्षायिषीष्ट / क्षेषीष्ट
अक्षैषीत् / अक्षैषीद्
अक्षायि
अक्षेष्यत् / अक्षेष्यद्
अक्षायिष्यत / अक्षेष्यत
प्रथम  द्विवचनम्
क्षियतः
क्षीयेते
चिक्षियतुः
चिक्षियाते
क्षेतारौ
क्षायितारौ / क्षेतारौ
क्षेष्यतः
क्षायिष्येते / क्षेष्येते
क्षियताम्
क्षीयेताम्
अक्षियताम्
अक्षीयेताम्
क्षियेताम्
क्षीयेयाताम्
क्षीयास्ताम्
क्षायिषीयास्ताम् / क्षेषीयास्ताम्
अक्षैष्टाम्
अक्षायिषाताम् / अक्षेषाताम्
अक्षेष्यताम्
अक्षायिष्येताम् / अक्षेष्येताम्
प्रथम  बहुवचनम्
क्षियन्ति
क्षीयन्ते
चिक्षियुः
चिक्षियिरे
क्षेतारः
क्षायितारः / क्षेतारः
क्षेष्यन्ति
क्षायिष्यन्ते / क्षेष्यन्ते
क्षियन्तु
क्षीयन्ताम्
अक्षियन्
अक्षीयन्त
क्षियेयुः
क्षीयेरन्
क्षीयासुः
क्षायिषीरन् / क्षेषीरन्
अक्षैषुः
अक्षायिषत / अक्षेषत
अक्षेष्यन्
अक्षायिष्यन्त / अक्षेष्यन्त
मध्यम  एकवचनम्
क्षियसि
क्षीयसे
चिक्षयिथ / चिक्षेथ
चिक्षियिषे
क्षेतासि
क्षायितासे / क्षेतासे
क्षेष्यसि
क्षायिष्यसे / क्षेष्यसे
क्षियतात् / क्षियताद् / क्षिय
क्षीयस्व
अक्षियः
अक्षीयथाः
क्षियेः
क्षीयेथाः
क्षीयाः
क्षायिषीष्ठाः / क्षेषीष्ठाः
अक्षैषीः
अक्षायिष्ठाः / अक्षेष्ठाः
अक्षेष्यः
अक्षायिष्यथाः / अक्षेष्यथाः
मध्यम  द्विवचनम्
क्षियथः
क्षीयेथे
चिक्षियथुः
चिक्षियाथे
क्षेतास्थः
क्षायितासाथे / क्षेतासाथे
क्षेष्यथः
क्षायिष्येथे / क्षेष्येथे
क्षियतम्
क्षीयेथाम्
अक्षियतम्
अक्षीयेथाम्
क्षियेतम्
क्षीयेयाथाम्
क्षीयास्तम्
क्षायिषीयास्थाम् / क्षेषीयास्थाम्
अक्षैष्टम्
अक्षायिषाथाम् / अक्षेषाथाम्
अक्षेष्यतम्
अक्षायिष्येथाम् / अक्षेष्येथाम्
मध्यम  बहुवचनम्
क्षियथ
क्षीयध्वे
चिक्षिय
चिक्षियिढ्वे / चिक्षियिध्वे
क्षेतास्थ
क्षायिताध्वे / क्षेताध्वे
क्षेष्यथ
क्षायिष्यध्वे / क्षेष्यध्वे
क्षियत
क्षीयध्वम्
अक्षियत
अक्षीयध्वम्
क्षियेत
क्षीयेध्वम्
क्षीयास्त
क्षायिषीढ्वम् / क्षायिषीध्वम् / क्षेषीढ्वम्
अक्षैष्ट
अक्षायिढ्वम् / अक्षायिध्वम् / अक्षेढ्वम्
अक्षेष्यत
अक्षायिष्यध्वम् / अक्षेष्यध्वम्
उत्तम  एकवचनम्
क्षियामि
क्षीये
चिक्षय / चिक्षाय
चिक्षिये
क्षेतास्मि
क्षायिताहे / क्षेताहे
क्षेष्यामि
क्षायिष्ये / क्षेष्ये
क्षियाणि
क्षीयै
अक्षियम्
अक्षीये
क्षियेयम्
क्षीयेय
क्षीयासम्
क्षायिषीय / क्षेषीय
अक्षैषम्
अक्षायिषि / अक्षेषि
अक्षेष्यम्
अक्षायिष्ये / अक्षेष्ये
उत्तम  द्विवचनम्
क्षियावः
क्षीयावहे
चिक्षियिव
चिक्षियिवहे
क्षेतास्वः
क्षायितास्वहे / क्षेतास्वहे
क्षेष्यावः
क्षायिष्यावहे / क्षेष्यावहे
क्षियाव
क्षीयावहै
अक्षियाव
अक्षीयावहि
क्षियेव
क्षीयेवहि
क्षीयास्व
क्षायिषीवहि / क्षेषीवहि
अक्षैष्व
अक्षायिष्वहि / अक्षेष्वहि
अक्षेष्याव
अक्षायिष्यावहि / अक्षेष्यावहि
उत्तम  बहुवचनम्
क्षियामः
क्षीयामहे
चिक्षियिम
चिक्षियिमहे
क्षेतास्मः
क्षायितास्महे / क्षेतास्महे
क्षेष्यामः
क्षायिष्यामहे / क्षेष्यामहे
क्षियाम
क्षीयामहै
अक्षियाम
अक्षीयामहि
क्षियेम
क्षीयेमहि
क्षीयास्म
क्षायिषीमहि / क्षेषीमहि
अक्षैष्म
अक्षायिष्महि / अक्षेष्महि
अक्षेष्याम
अक्षायिष्यामहि / अक्षेष्यामहि
प्रथम पुरुषः  एकवचनम्
क्षायिता / क्षेता
क्षायिष्यते / क्षेष्यते
क्षियतात् / क्षियताद् / क्षियतु
अक्षियत् / अक्षियद्
क्षियेत् / क्षियेद्
क्षीयात् / क्षीयाद्
क्षायिषीष्ट / क्षेषीष्ट
अक्षैषीत् / अक्षैषीद्
अक्षेष्यत् / अक्षेष्यद्
अक्षायिष्यत / अक्षेष्यत
प्रथमा  द्विवचनम्
क्षायितारौ / क्षेतारौ
क्षायिष्येते / क्षेष्येते
क्षायिषीयास्ताम् / क्षेषीयास्ताम्
अक्षायिषाताम् / अक्षेषाताम्
अक्षायिष्येताम् / अक्षेष्येताम्
प्रथमा  बहुवचनम्
क्षायितारः / क्षेतारः
क्षायिष्यन्ते / क्षेष्यन्ते
क्षायिषीरन् / क्षेषीरन्
अक्षायिषत / अक्षेषत
अक्षायिष्यन्त / अक्षेष्यन्त
मध्यम पुरुषः  एकवचनम्
चिक्षयिथ / चिक्षेथ
क्षायितासे / क्षेतासे
क्षायिष्यसे / क्षेष्यसे
क्षियतात् / क्षियताद् / क्षिय
क्षायिषीष्ठाः / क्षेषीष्ठाः
अक्षायिष्ठाः / अक्षेष्ठाः
अक्षायिष्यथाः / अक्षेष्यथाः
मध्यम पुरुषः  द्विवचनम्
क्षायितासाथे / क्षेतासाथे
क्षायिष्येथे / क्षेष्येथे
क्षायिषीयास्थाम् / क्षेषीयास्थाम्
अक्षायिषाथाम् / अक्षेषाथाम्
अक्षायिष्येथाम् / अक्षेष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चिक्षियिढ्वे / चिक्षियिध्वे
क्षायिताध्वे / क्षेताध्वे
क्षायिष्यध्वे / क्षेष्यध्वे
क्षायिषीढ्वम् / क्षायिषीध्वम् / क्षेषीढ्वम्
अक्षायिढ्वम् / अक्षायिध्वम् / अक्षेढ्वम्
अक्षायिष्यध्वम् / अक्षेष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चिक्षय / चिक्षाय
क्षायिताहे / क्षेताहे
क्षायिष्ये / क्षेष्ये
क्षायिषीय / क्षेषीय
अक्षायिषि / अक्षेषि
अक्षायिष्ये / अक्षेष्ये
उत्तम पुरुषः  द्विवचनम्
क्षायितास्वहे / क्षेतास्वहे
क्षायिष्यावहे / क्षेष्यावहे
क्षायिषीवहि / क्षेषीवहि
अक्षायिष्वहि / अक्षेष्वहि
अक्षायिष्यावहि / अक्षेष्यावहि
उत्तम पुरुषः  बहुवचनम्
क्षायितास्महे / क्षेतास्महे
क्षायिष्यामहे / क्षेष्यामहे
क्षायिषीमहि / क्षेषीमहि
अक्षायिष्महि / अक्षेष्महि
अक्षायिष्यामहि / अक्षेष्यामहि