क्वथ् - क्वथेँ - निष्पाके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
क्वथति
क्वथ्यते
चक्वाथ
चक्वथे
क्वथिता
क्वथिता
क्वथिष्यति
क्वथिष्यते
क्वथतात् / क्वथताद् / क्वथतु
क्वथ्यताम्
अक्वथत् / अक्वथद्
अक्वथ्यत
क्वथेत् / क्वथेद्
क्वथ्येत
क्वथ्यात् / क्वथ्याद्
क्वथिषीष्ट
अक्वथीत् / अक्वथीद्
अक्वाथि
अक्वथिष्यत् / अक्वथिष्यद्
अक्वथिष्यत
प्रथम  द्विवचनम्
क्वथतः
क्वथ्येते
चक्वथतुः
चक्वथाते
क्वथितारौ
क्वथितारौ
क्वथिष्यतः
क्वथिष्येते
क्वथताम्
क्वथ्येताम्
अक्वथताम्
अक्वथ्येताम्
क्वथेताम्
क्वथ्येयाताम्
क्वथ्यास्ताम्
क्वथिषीयास्ताम्
अक्वथिष्टाम्
अक्वथिषाताम्
अक्वथिष्यताम्
अक्वथिष्येताम्
प्रथम  बहुवचनम्
क्वथन्ति
क्वथ्यन्ते
चक्वथुः
चक्वथिरे
क्वथितारः
क्वथितारः
क्वथिष्यन्ति
क्वथिष्यन्ते
क्वथन्तु
क्वथ्यन्ताम्
अक्वथन्
अक्वथ्यन्त
क्वथेयुः
क्वथ्येरन्
क्वथ्यासुः
क्वथिषीरन्
अक्वथिषुः
अक्वथिषत
अक्वथिष्यन्
अक्वथिष्यन्त
मध्यम  एकवचनम्
क्वथसि
क्वथ्यसे
चक्वथिथ
चक्वथिषे
क्वथितासि
क्वथितासे
क्वथिष्यसि
क्वथिष्यसे
क्वथतात् / क्वथताद् / क्वथ
क्वथ्यस्व
अक्वथः
अक्वथ्यथाः
क्वथेः
क्वथ्येथाः
क्वथ्याः
क्वथिषीष्ठाः
अक्वथीः
अक्वथिष्ठाः
अक्वथिष्यः
अक्वथिष्यथाः
मध्यम  द्विवचनम्
क्वथथः
क्वथ्येथे
चक्वथथुः
चक्वथाथे
क्वथितास्थः
क्वथितासाथे
क्वथिष्यथः
क्वथिष्येथे
क्वथतम्
क्वथ्येथाम्
अक्वथतम्
अक्वथ्येथाम्
क्वथेतम्
क्वथ्येयाथाम्
क्वथ्यास्तम्
क्वथिषीयास्थाम्
अक्वथिष्टम्
अक्वथिषाथाम्
अक्वथिष्यतम्
अक्वथिष्येथाम्
मध्यम  बहुवचनम्
क्वथथ
क्वथ्यध्वे
चक्वथ
चक्वथिध्वे
क्वथितास्थ
क्वथिताध्वे
क्वथिष्यथ
क्वथिष्यध्वे
क्वथत
क्वथ्यध्वम्
अक्वथत
अक्वथ्यध्वम्
क्वथेत
क्वथ्येध्वम्
क्वथ्यास्त
क्वथिषीध्वम्
अक्वथिष्ट
अक्वथिढ्वम्
अक्वथिष्यत
अक्वथिष्यध्वम्
उत्तम  एकवचनम्
क्वथामि
क्वथ्ये
चक्वथ / चक्वाथ
चक्वथे
क्वथितास्मि
क्वथिताहे
क्वथिष्यामि
क्वथिष्ये
क्वथानि
क्वथ्यै
अक्वथम्
अक्वथ्ये
क्वथेयम्
क्वथ्येय
क्वथ्यासम्
क्वथिषीय
अक्वथिषम्
अक्वथिषि
अक्वथिष्यम्
अक्वथिष्ये
उत्तम  द्विवचनम्
क्वथावः
क्वथ्यावहे
चक्वथिव
चक्वथिवहे
क्वथितास्वः
क्वथितास्वहे
क्वथिष्यावः
क्वथिष्यावहे
क्वथाव
क्वथ्यावहै
अक्वथाव
अक्वथ्यावहि
क्वथेव
क्वथ्येवहि
क्वथ्यास्व
क्वथिषीवहि
अक्वथिष्व
अक्वथिष्वहि
अक्वथिष्याव
अक्वथिष्यावहि
उत्तम  बहुवचनम्
क्वथामः
क्वथ्यामहे
चक्वथिम
चक्वथिमहे
क्वथितास्मः
क्वथितास्महे
क्वथिष्यामः
क्वथिष्यामहे
क्वथाम
क्वथ्यामहै
अक्वथाम
अक्वथ्यामहि
क्वथेम
क्वथ्येमहि
क्वथ्यास्म
क्वथिषीमहि
अक्वथिष्म
अक्वथिष्महि
अक्वथिष्याम
अक्वथिष्यामहि
प्रथम पुरुषः  एकवचनम्
क्वथतात् / क्वथताद् / क्वथतु
अक्वथत् / अक्वथद्
क्वथ्यात् / क्वथ्याद्
अक्वथीत् / अक्वथीद्
अक्वथिष्यत् / अक्वथिष्यद्
प्रथमा  द्विवचनम्
अक्वथिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
क्वथतात् / क्वथताद् / क्वथ
मध्यम पुरुषः  द्विवचनम्
अक्वथिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्वथिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्