क्लिन्द् - क्लिदिँ - परिदेवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
क्लिन्दति
चिक्लिन्द
क्लिन्दिता
क्लिन्दिष्यति
क्लिन्दतात् / क्लिन्दताद् / क्लिन्दतु
अक्लिन्दत् / अक्लिन्दद्
क्लिन्देत् / क्लिन्देद्
क्लिन्द्यात् / क्लिन्द्याद्
अक्लिन्दीत् / अक्लिन्दीद्
अक्लिन्दिष्यत् / अक्लिन्दिष्यद्
प्रथम  द्विवचनम्
क्लिन्दतः
चिक्लिन्दतुः
क्लिन्दितारौ
क्लिन्दिष्यतः
क्लिन्दताम्
अक्लिन्दताम्
क्लिन्देताम्
क्लिन्द्यास्ताम्
अक्लिन्दिष्टाम्
अक्लिन्दिष्यताम्
प्रथम  बहुवचनम्
क्लिन्दन्ति
चिक्लिन्दुः
क्लिन्दितारः
क्लिन्दिष्यन्ति
क्लिन्दन्तु
अक्लिन्दन्
क्लिन्देयुः
क्लिन्द्यासुः
अक्लिन्दिषुः
अक्लिन्दिष्यन्
मध्यम  एकवचनम्
क्लिन्दसि
चिक्लिन्दिथ
क्लिन्दितासि
क्लिन्दिष्यसि
क्लिन्दतात् / क्लिन्दताद् / क्लिन्द
अक्लिन्दः
क्लिन्देः
क्लिन्द्याः
अक्लिन्दीः
अक्लिन्दिष्यः
मध्यम  द्विवचनम्
क्लिन्दथः
चिक्लिन्दथुः
क्लिन्दितास्थः
क्लिन्दिष्यथः
क्लिन्दतम्
अक्लिन्दतम्
क्लिन्देतम्
क्लिन्द्यास्तम्
अक्लिन्दिष्टम्
अक्लिन्दिष्यतम्
मध्यम  बहुवचनम्
क्लिन्दथ
चिक्लिन्द
क्लिन्दितास्थ
क्लिन्दिष्यथ
क्लिन्दत
अक्लिन्दत
क्लिन्देत
क्लिन्द्यास्त
अक्लिन्दिष्ट
अक्लिन्दिष्यत
उत्तम  एकवचनम्
क्लिन्दामि
चिक्लिन्द
क्लिन्दितास्मि
क्लिन्दिष्यामि
क्लिन्दानि
अक्लिन्दम्
क्लिन्देयम्
क्लिन्द्यासम्
अक्लिन्दिषम्
अक्लिन्दिष्यम्
उत्तम  द्विवचनम्
क्लिन्दावः
चिक्लिन्दिव
क्लिन्दितास्वः
क्लिन्दिष्यावः
क्लिन्दाव
अक्लिन्दाव
क्लिन्देव
क्लिन्द्यास्व
अक्लिन्दिष्व
अक्लिन्दिष्याव
उत्तम  बहुवचनम्
क्लिन्दामः
चिक्लिन्दिम
क्लिन्दितास्मः
क्लिन्दिष्यामः
क्लिन्दाम
अक्लिन्दाम
क्लिन्देम
क्लिन्द्यास्म
अक्लिन्दिष्म
अक्लिन्दिष्याम
प्रथम पुरुषः  एकवचनम्
क्लिन्दतात् / क्लिन्दताद् / क्लिन्दतु
अक्लिन्दत् / अक्लिन्दद्
क्लिन्देत् / क्लिन्देद्
क्लिन्द्यात् / क्लिन्द्याद्
अक्लिन्दीत् / अक्लिन्दीद्
अक्लिन्दिष्यत् / अक्लिन्दिष्यद्
प्रथमा  द्विवचनम्
अक्लिन्दिष्यताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
क्लिन्दतात् / क्लिन्दताद् / क्लिन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्