क्रन्द् - क्रदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अक्रन्दिष्यत् / अक्रन्दिष्यद्
अक्रन्दिष्यत
अक्रन्दयिष्यत् / अक्रन्दयिष्यद्
अक्रन्दयिष्यत
अक्रन्दिष्यत / अक्रन्दयिष्यत
अचिक्रन्दिषिष्यत् / अचिक्रन्दिषिष्यद्
अचिक्रन्दिषिष्यत
अचाक्रन्दिष्यत
अचाक्रन्दिष्यत
अचाक्रन्दिष्यत् / अचाक्रन्दिष्यद्
अचाक्रन्दिष्यत
प्रथम  द्विवचनम्
अक्रन्दिष्यताम्
अक्रन्दिष्येताम्
अक्रन्दयिष्यताम्
अक्रन्दयिष्येताम्
अक्रन्दिष्येताम् / अक्रन्दयिष्येताम्
अचिक्रन्दिषिष्यताम्
अचिक्रन्दिषिष्येताम्
अचाक्रन्दिष्येताम्
अचाक्रन्दिष्येताम्
अचाक्रन्दिष्यताम्
अचाक्रन्दिष्येताम्
प्रथम  बहुवचनम्
अक्रन्दिष्यन्
अक्रन्दिष्यन्त
अक्रन्दयिष्यन्
अक्रन्दयिष्यन्त
अक्रन्दिष्यन्त / अक्रन्दयिष्यन्त
अचिक्रन्दिषिष्यन्
अचिक्रन्दिषिष्यन्त
अचाक्रन्दिष्यन्त
अचाक्रन्दिष्यन्त
अचाक्रन्दिष्यन्
अचाक्रन्दिष्यन्त
मध्यम  एकवचनम्
अक्रन्दिष्यः
अक्रन्दिष्यथाः
अक्रन्दयिष्यः
अक्रन्दयिष्यथाः
अक्रन्दिष्यथाः / अक्रन्दयिष्यथाः
अचिक्रन्दिषिष्यः
अचिक्रन्दिषिष्यथाः
अचाक्रन्दिष्यथाः
अचाक्रन्दिष्यथाः
अचाक्रन्दिष्यः
अचाक्रन्दिष्यथाः
मध्यम  द्विवचनम्
अक्रन्दिष्यतम्
अक्रन्दिष्येथाम्
अक्रन्दयिष्यतम्
अक्रन्दयिष्येथाम्
अक्रन्दिष्येथाम् / अक्रन्दयिष्येथाम्
अचिक्रन्दिषिष्यतम्
अचिक्रन्दिषिष्येथाम्
अचाक्रन्दिष्येथाम्
अचाक्रन्दिष्येथाम्
अचाक्रन्दिष्यतम्
अचाक्रन्दिष्येथाम्
मध्यम  बहुवचनम्
अक्रन्दिष्यत
अक्रन्दिष्यध्वम्
अक्रन्दयिष्यत
अक्रन्दयिष्यध्वम्
अक्रन्दिष्यध्वम् / अक्रन्दयिष्यध्वम्
अचिक्रन्दिषिष्यत
अचिक्रन्दिषिष्यध्वम्
अचाक्रन्दिष्यध्वम्
अचाक्रन्दिष्यध्वम्
अचाक्रन्दिष्यत
अचाक्रन्दिष्यध्वम्
उत्तम  एकवचनम्
अक्रन्दिष्यम्
अक्रन्दिष्ये
अक्रन्दयिष्यम्
अक्रन्दयिष्ये
अक्रन्दिष्ये / अक्रन्दयिष्ये
अचिक्रन्दिषिष्यम्
अचिक्रन्दिषिष्ये
अचाक्रन्दिष्ये
अचाक्रन्दिष्ये
अचाक्रन्दिष्यम्
अचाक्रन्दिष्ये
उत्तम  द्विवचनम्
अक्रन्दिष्याव
अक्रन्दिष्यावहि
अक्रन्दयिष्याव
अक्रन्दयिष्यावहि
अक्रन्दिष्यावहि / अक्रन्दयिष्यावहि
अचिक्रन्दिषिष्याव
अचिक्रन्दिषिष्यावहि
अचाक्रन्दिष्यावहि
अचाक्रन्दिष्यावहि
अचाक्रन्दिष्याव
अचाक्रन्दिष्यावहि
उत्तम  बहुवचनम्
अक्रन्दिष्याम
अक्रन्दिष्यामहि
अक्रन्दयिष्याम
अक्रन्दयिष्यामहि
अक्रन्दिष्यामहि / अक्रन्दयिष्यामहि
अचिक्रन्दिषिष्याम
अचिक्रन्दिषिष्यामहि
अचाक्रन्दिष्यामहि
अचाक्रन्दिष्यामहि
अचाक्रन्दिष्याम
अचाक्रन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
अक्रन्दिष्यत् / अक्रन्दिष्यद्
अक्रन्दयिष्यत् / अक्रन्दयिष्यद्
अक्रन्दिष्यत / अक्रन्दयिष्यत
अचिक्रन्दिषिष्यत् / अचिक्रन्दिषिष्यद्
अचाक्रन्दिष्यत् / अचाक्रन्दिष्यद्
प्रथमा  द्विवचनम्
अक्रन्दिष्यताम्
अक्रन्दिष्येताम्
अक्रन्दिष्येताम् / अक्रन्दयिष्येताम्
अचिक्रन्दिषिष्यताम्
अचिक्रन्दिषिष्येताम्
अचाक्रन्दिष्येताम्
अचाक्रन्दिष्येताम्
प्रथमा  बहुवचनम्
अक्रन्दिष्यन्त / अक्रन्दयिष्यन्त
अचिक्रन्दिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
अक्रन्दिष्यथाः / अक्रन्दयिष्यथाः
अचिक्रन्दिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अक्रन्दिष्येथाम्
अक्रन्दिष्येथाम् / अक्रन्दयिष्येथाम्
अचिक्रन्दिषिष्यतम्
अचिक्रन्दिषिष्येथाम्
अचाक्रन्दिष्येथाम्
अचाक्रन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्रन्दिष्यध्वम्
अक्रन्दिष्यध्वम् / अक्रन्दयिष्यध्वम्
अचिक्रन्दिषिष्यध्वम्
अचाक्रन्दिष्यध्वम्
अचाक्रन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अक्रन्दिष्ये / अक्रन्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
अक्रन्दिष्यावहि
अक्रन्दिष्यावहि / अक्रन्दयिष्यावहि
अचिक्रन्दिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अक्रन्दिष्यामहि
अक्रन्दिष्यामहि / अक्रन्दयिष्यामहि
अचिक्रन्दिषिष्यामहि