कृष् - कृषँ - विलेखने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
कृषते
चकृषे
क्रष्टा / कर्ष्टा
क्रक्ष्यते / कर्क्ष्यते
कृषताम्
अकृषत
कृषेत
कृक्षीष्ट
अकृष्ट / अकृक्षत
अक्रक्ष्यत / अकर्क्ष्यत
प्रथम  द्विवचनम्
कृषेते
चकृषाते
क्रष्टारौ / कर्ष्टारौ
क्रक्ष्येते / कर्क्ष्येते
कृषेताम्
अकृषेताम्
कृषेयाताम्
कृक्षीयास्ताम्
अकृक्षाताम्
अक्रक्ष्येताम् / अकर्क्ष्येताम्
प्रथम  बहुवचनम्
कृषन्ते
चकृषिरे
क्रष्टारः / कर्ष्टारः
क्रक्ष्यन्ते / कर्क्ष्यन्ते
कृषन्ताम्
अकृषन्त
कृषेरन्
कृक्षीरन्
अकृक्षत / अकृक्षन्त
अक्रक्ष्यन्त / अकर्क्ष्यन्त
मध्यम  एकवचनम्
कृषसे
चकृषिषे
क्रष्टासे / कर्ष्टासे
क्रक्ष्यसे / कर्क्ष्यसे
कृषस्व
अकृषथाः
कृषेथाः
कृक्षीष्ठाः
अकृष्ठाः / अकृक्षथाः
अक्रक्ष्यथाः / अकर्क्ष्यथाः
मध्यम  द्विवचनम्
कृषेथे
चकृषाथे
क्रष्टासाथे / कर्ष्टासाथे
क्रक्ष्येथे / कर्क्ष्येथे
कृषेथाम्
अकृषेथाम्
कृषेयाथाम्
कृक्षीयास्थाम्
अकृक्षाथाम्
अक्रक्ष्येथाम् / अकर्क्ष्येथाम्
मध्यम  बहुवचनम्
कृषध्वे
चकृषिध्वे
क्रष्टाध्वे / कर्ष्टाध्वे
क्रक्ष्यध्वे / कर्क्ष्यध्वे
कृषध्वम्
अकृषध्वम्
कृषेध्वम्
कृक्षीध्वम्
अकृड्ढ्वम् / अकृक्षध्वम्
अक्रक्ष्यध्वम् / अकर्क्ष्यध्वम्
उत्तम  एकवचनम्
कृषे
चकृषे
क्रष्टाहे / कर्ष्टाहे
क्रक्ष्ये / कर्क्ष्ये
कृषै
अकृषे
कृषेय
कृक्षीय
अकृक्षि
अक्रक्ष्ये / अकर्क्ष्ये
उत्तम  द्विवचनम्
कृषावहे
चकृषिवहे
क्रष्टास्वहे / कर्ष्टास्वहे
क्रक्ष्यावहे / कर्क्ष्यावहे
कृषावहै
अकृषावहि
कृषेवहि
कृक्षीवहि
अकृक्ष्वहि / अकृक्षावहि
अक्रक्ष्यावहि / अकर्क्ष्यावहि
उत्तम  बहुवचनम्
कृषामहे
चकृषिमहे
क्रष्टास्महे / कर्ष्टास्महे
क्रक्ष्यामहे / कर्क्ष्यामहे
कृषामहै
अकृषामहि
कृषेमहि
कृक्षीमहि
अकृक्ष्महि / अकृक्षामहि
अक्रक्ष्यामहि / अकर्क्ष्यामहि
प्रथम पुरुषः  एकवचनम्
क्रष्टा / कर्ष्टा
क्रक्ष्यते / कर्क्ष्यते
अकृष्ट / अकृक्षत
अक्रक्ष्यत / अकर्क्ष्यत
प्रथमा  द्विवचनम्
क्रष्टारौ / कर्ष्टारौ
क्रक्ष्येते / कर्क्ष्येते
अक्रक्ष्येताम् / अकर्क्ष्येताम्
प्रथमा  बहुवचनम्
क्रष्टारः / कर्ष्टारः
क्रक्ष्यन्ते / कर्क्ष्यन्ते
अकृक्षत / अकृक्षन्त
अक्रक्ष्यन्त / अकर्क्ष्यन्त
मध्यम पुरुषः  एकवचनम्
क्रष्टासे / कर्ष्टासे
क्रक्ष्यसे / कर्क्ष्यसे
अकृष्ठाः / अकृक्षथाः
अक्रक्ष्यथाः / अकर्क्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
क्रष्टासाथे / कर्ष्टासाथे
क्रक्ष्येथे / कर्क्ष्येथे
अक्रक्ष्येथाम् / अकर्क्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
क्रष्टाध्वे / कर्ष्टाध्वे
क्रक्ष्यध्वे / कर्क्ष्यध्वे
अकृड्ढ्वम् / अकृक्षध्वम्
अक्रक्ष्यध्वम् / अकर्क्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
क्रष्टाहे / कर्ष्टाहे
क्रक्ष्ये / कर्क्ष्ये
अक्रक्ष्ये / अकर्क्ष्ये
उत्तम पुरुषः  द्विवचनम्
क्रष्टास्वहे / कर्ष्टास्वहे
क्रक्ष्यावहे / कर्क्ष्यावहे
अकृक्ष्वहि / अकृक्षावहि
अक्रक्ष्यावहि / अकर्क्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
क्रष्टास्महे / कर्ष्टास्महे
क्रक्ष्यामहे / कर्क्ष्यामहे
अकृक्ष्महि / अकृक्षामहि
अक्रक्ष्यामहि / अकर्क्ष्यामहि