कुस् - कुसँ - संश्लेषणे श्लेषणे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कुस्यति
कुस्यते
चुकोस
चुकुसे
कोसिता
कोसिता
कोसिष्यति
कोसिष्यते
कुस्यतात् / कुस्यताद् / कुस्यतु
कुस्यताम्
अकुस्यत् / अकुस्यद्
अकुस्यत
कुस्येत् / कुस्येद्
कुस्येत
कुस्यात् / कुस्याद्
कोसिषीष्ट
अकुसत् / अकुसद्
अकोसि
अकोसिष्यत् / अकोसिष्यद्
अकोसिष्यत
प्रथम  द्विवचनम्
कुस्यतः
कुस्येते
चुकुसतुः
चुकुसाते
कोसितारौ
कोसितारौ
कोसिष्यतः
कोसिष्येते
कुस्यताम्
कुस्येताम्
अकुस्यताम्
अकुस्येताम्
कुस्येताम्
कुस्येयाताम्
कुस्यास्ताम्
कोसिषीयास्ताम्
अकुसताम्
अकोसिषाताम्
अकोसिष्यताम्
अकोसिष्येताम्
प्रथम  बहुवचनम्
कुस्यन्ति
कुस्यन्ते
चुकुसुः
चुकुसिरे
कोसितारः
कोसितारः
कोसिष्यन्ति
कोसिष्यन्ते
कुस्यन्तु
कुस्यन्ताम्
अकुस्यन्
अकुस्यन्त
कुस्येयुः
कुस्येरन्
कुस्यासुः
कोसिषीरन्
अकुसन्
अकोसिषत
अकोसिष्यन्
अकोसिष्यन्त
मध्यम  एकवचनम्
कुस्यसि
कुस्यसे
चुकोसिथ
चुकुसिषे
कोसितासि
कोसितासे
कोसिष्यसि
कोसिष्यसे
कुस्यतात् / कुस्यताद् / कुस्य
कुस्यस्व
अकुस्यः
अकुस्यथाः
कुस्येः
कुस्येथाः
कुस्याः
कोसिषीष्ठाः
अकुसः
अकोसिष्ठाः
अकोसिष्यः
अकोसिष्यथाः
मध्यम  द्विवचनम्
कुस्यथः
कुस्येथे
चुकुसथुः
चुकुसाथे
कोसितास्थः
कोसितासाथे
कोसिष्यथः
कोसिष्येथे
कुस्यतम्
कुस्येथाम्
अकुस्यतम्
अकुस्येथाम्
कुस्येतम्
कुस्येयाथाम्
कुस्यास्तम्
कोसिषीयास्थाम्
अकुसतम्
अकोसिषाथाम्
अकोसिष्यतम्
अकोसिष्येथाम्
मध्यम  बहुवचनम्
कुस्यथ
कुस्यध्वे
चुकुस
चुकुसिध्वे
कोसितास्थ
कोसिताध्वे
कोसिष्यथ
कोसिष्यध्वे
कुस्यत
कुस्यध्वम्
अकुस्यत
अकुस्यध्वम्
कुस्येत
कुस्येध्वम्
कुस्यास्त
कोसिषीध्वम्
अकुसत
अकोसिढ्वम्
अकोसिष्यत
अकोसिष्यध्वम्
उत्तम  एकवचनम्
कुस्यामि
कुस्ये
चुकोस
चुकुसे
कोसितास्मि
कोसिताहे
कोसिष्यामि
कोसिष्ये
कुस्यानि
कुस्यै
अकुस्यम्
अकुस्ये
कुस्येयम्
कुस्येय
कुस्यासम्
कोसिषीय
अकुसम्
अकोसिषि
अकोसिष्यम्
अकोसिष्ये
उत्तम  द्विवचनम्
कुस्यावः
कुस्यावहे
चुकुसिव
चुकुसिवहे
कोसितास्वः
कोसितास्वहे
कोसिष्यावः
कोसिष्यावहे
कुस्याव
कुस्यावहै
अकुस्याव
अकुस्यावहि
कुस्येव
कुस्येवहि
कुस्यास्व
कोसिषीवहि
अकुसाव
अकोसिष्वहि
अकोसिष्याव
अकोसिष्यावहि
उत्तम  बहुवचनम्
कुस्यामः
कुस्यामहे
चुकुसिम
चुकुसिमहे
कोसितास्मः
कोसितास्महे
कोसिष्यामः
कोसिष्यामहे
कुस्याम
कुस्यामहै
अकुस्याम
अकुस्यामहि
कुस्येम
कुस्येमहि
कुस्यास्म
कोसिषीमहि
अकुसाम
अकोसिष्महि
अकोसिष्याम
अकोसिष्यामहि
प्रथम पुरुषः  एकवचनम्
कुस्यतात् / कुस्यताद् / कुस्यतु
अकुस्यत् / अकुस्यद्
कुस्येत् / कुस्येद्
कुस्यात् / कुस्याद्
अकुसत् / अकुसद्
अकोसिष्यत् / अकोसिष्यद्
प्रथमा  द्विवचनम्
अकोसिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कुस्यतात् / कुस्यताद् / कुस्य
मध्यम पुरुषः  द्विवचनम्
अकोसिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकोसिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्