कुन्थ् - कुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अकुन्थत् / अकुन्थद्
अकुन्थ्यत
अकुन्थयत् / अकुन्थयद्
अकुन्थयत
अकुन्थ्यत
अचुकुन्थिषत् / अचुकुन्थिषद्
अचुकुन्थिष्यत
अचोकुन्थ्यत
अचोकुन्थ्यत
अचोकुन्थीत् / अचोकुन्थीद् / अचोकुन्
अचोकुथ्यत
प्रथम  द्विवचनम्
अकुन्थताम्
अकुन्थ्येताम्
अकुन्थयताम्
अकुन्थयेताम्
अकुन्थ्येताम्
अचुकुन्थिषताम्
अचुकुन्थिष्येताम्
अचोकुन्थ्येताम्
अचोकुन्थ्येताम्
अचोकुत्ताम्
अचोकुथ्येताम्
प्रथम  बहुवचनम्
अकुन्थन्
अकुन्थ्यन्त
अकुन्थयन्
अकुन्थयन्त
अकुन्थ्यन्त
अचुकुन्थिषन्
अचुकुन्थिष्यन्त
अचोकुन्थ्यन्त
अचोकुन्थ्यन्त
अचोकुथुः
अचोकुथ्यन्त
मध्यम  एकवचनम्
अकुन्थः
अकुन्थ्यथाः
अकुन्थयः
अकुन्थयथाः
अकुन्थ्यथाः
अचुकुन्थिषः
अचुकुन्थिष्यथाः
अचोकुन्थ्यथाः
अचोकुन्थ्यथाः
अचोकुन्थीः / अचोकुन्
अचोकुथ्यथाः
मध्यम  द्विवचनम्
अकुन्थतम्
अकुन्थ्येथाम्
अकुन्थयतम्
अकुन्थयेथाम्
अकुन्थ्येथाम्
अचुकुन्थिषतम्
अचुकुन्थिष्येथाम्
अचोकुन्थ्येथाम्
अचोकुन्थ्येथाम्
अचोकुत्तम्
अचोकुथ्येथाम्
मध्यम  बहुवचनम्
अकुन्थत
अकुन्थ्यध्वम्
अकुन्थयत
अकुन्थयध्वम्
अकुन्थ्यध्वम्
अचुकुन्थिषत
अचुकुन्थिष्यध्वम्
अचोकुन्थ्यध्वम्
अचोकुन्थ्यध्वम्
अचोकुत्त
अचोकुथ्यध्वम्
उत्तम  एकवचनम्
अकुन्थम्
अकुन्थ्ये
अकुन्थयम्
अकुन्थये
अकुन्थ्ये
अचुकुन्थिषम्
अचुकुन्थिष्ये
अचोकुन्थ्ये
अचोकुन्थ्ये
अचोकुन्थम्
अचोकुथ्ये
उत्तम  द्विवचनम्
अकुन्थाव
अकुन्थ्यावहि
अकुन्थयाव
अकुन्थयावहि
अकुन्थ्यावहि
अचुकुन्थिषाव
अचुकुन्थिष्यावहि
अचोकुन्थ्यावहि
अचोकुन्थ्यावहि
अचोकुथ्व
अचोकुथ्यावहि
उत्तम  बहुवचनम्
अकुन्थाम
अकुन्थ्यामहि
अकुन्थयाम
अकुन्थयामहि
अकुन्थ्यामहि
अचुकुन्थिषाम
अचुकुन्थिष्यामहि
अचोकुन्थ्यामहि
अचोकुन्थ्यामहि
अचोकुथ्म
अचोकुथ्यामहि
प्रथम पुरुषः  एकवचनम्
अकुन्थत् / अकुन्थद्
अकुन्थयत् / अकुन्थयद्
अचुकुन्थिषत् / अचुकुन्थिषद्
अचोकुन्थीत् / अचोकुन्थीद् / अचोकुन्
प्रथमा  द्विवचनम्
अचुकुन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अचुकुन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अचुकुन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्