कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
कुन्थतात् / कुन्थताद् / कुन्थतु
पर्थयतात् / पर्थयताद् / पर्थयतु
प्रथम पुरुषः  द्विवचनम्
कुन्थताम्
पर्थयताम्
प्रथम पुरुषः  बहुवचनम्
कुन्थन्तु
पर्थयन्तु
मध्यम पुरुषः  एकवचनम्
कुन्थतात् / कुन्थताद् / कुन्थ
पर्थयतात् / पर्थयताद् / पर्थय
मध्यम पुरुषः  द्विवचनम्
कुन्थतम्
पर्थयतम्
मध्यम पुरुषः  बहुवचनम्
कुन्थत
पर्थयत
उत्तम पुरुषः  एकवचनम्
कुन्थानि
पर्थयानि
उत्तम पुरुषः  द्विवचनम्
कुन्थाव
पर्थयाव
उत्तम पुरुषः  बहुवचनम्
कुन्थाम
पर्थयाम
प्रथम पुरुषः  एकवचनम्
कुन्थतात् / कुन्थताद् / कुन्थतु
पर्थयतात् / पर्थयताद् / पर्थयतु
प्रथम पुरुषः  द्विवचनम्
पर्थयताम्
प्रथम पुरुषः  बहुवचनम्
पर्थयन्तु
मध्यम पुरुषः  एकवचनम्
कुन्थतात् / कुन्थताद् / कुन्थ
पर्थयतात् / पर्थयताद् / पर्थय
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्