कुद् - कुदृँ - अनृतभाषणे इत्येके चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
कोदयति
कोदयते
कोद्यते
कोदयाञ्चकार / कोदयांचकार / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूवे / कोदयांबभूवे / कोदयामाहे
कोदयिता
कोदयिता
कोदिता / कोदयिता
कोदयिष्यति
कोदयिष्यते
कोदिष्यते / कोदयिष्यते
कोदयतात् / कोदयताद् / कोदयतु
कोदयताम्
कोद्यताम्
अकोदयत् / अकोदयद्
अकोदयत
अकोद्यत
कोदयेत् / कोदयेद्
कोदयेत
कोद्येत
कोद्यात् / कोद्याद्
कोदयिषीष्ट
कोदिषीष्ट / कोदयिषीष्ट
अचूकुदत् / अचूकुदद्
अचूकुदत
अकोदि
अकोदयिष्यत् / अकोदयिष्यद्
अकोदयिष्यत
अकोदिष्यत / अकोदयिष्यत
प्रथम  द्विवचनम्
कोदयतः
कोदयेते
कोद्येते
कोदयाञ्चक्रतुः / कोदयांचक्रतुः / कोदयाम्बभूवतुः / कोदयांबभूवतुः / कोदयामासतुः
कोदयाञ्चक्राते / कोदयांचक्राते / कोदयाम्बभूवतुः / कोदयांबभूवतुः / कोदयामासतुः
कोदयाञ्चक्राते / कोदयांचक्राते / कोदयाम्बभूवाते / कोदयांबभूवाते / कोदयामासाते
कोदयितारौ
कोदयितारौ
कोदितारौ / कोदयितारौ
कोदयिष्यतः
कोदयिष्येते
कोदिष्येते / कोदयिष्येते
कोदयताम्
कोदयेताम्
कोद्येताम्
अकोदयताम्
अकोदयेताम्
अकोद्येताम्
कोदयेताम्
कोदयेयाताम्
कोद्येयाताम्
कोद्यास्ताम्
कोदयिषीयास्ताम्
कोदिषीयास्ताम् / कोदयिषीयास्ताम्
अचूकुदताम्
अचूकुदेताम्
अकोदिषाताम् / अकोदयिषाताम्
अकोदयिष्यताम्
अकोदयिष्येताम्
अकोदिष्येताम् / अकोदयिष्येताम्
प्रथम  बहुवचनम्
कोदयन्ति
कोदयन्ते
कोद्यन्ते
कोदयाञ्चक्रुः / कोदयांचक्रुः / कोदयाम्बभूवुः / कोदयांबभूवुः / कोदयामासुः
कोदयाञ्चक्रिरे / कोदयांचक्रिरे / कोदयाम्बभूवुः / कोदयांबभूवुः / कोदयामासुः
कोदयाञ्चक्रिरे / कोदयांचक्रिरे / कोदयाम्बभूविरे / कोदयांबभूविरे / कोदयामासिरे
कोदयितारः
कोदयितारः
कोदितारः / कोदयितारः
कोदयिष्यन्ति
कोदयिष्यन्ते
कोदिष्यन्ते / कोदयिष्यन्ते
कोदयन्तु
कोदयन्ताम्
कोद्यन्ताम्
अकोदयन्
अकोदयन्त
अकोद्यन्त
कोदयेयुः
कोदयेरन्
कोद्येरन्
कोद्यासुः
कोदयिषीरन्
कोदिषीरन् / कोदयिषीरन्
अचूकुदन्
अचूकुदन्त
अकोदिषत / अकोदयिषत
अकोदयिष्यन्
अकोदयिष्यन्त
अकोदिष्यन्त / अकोदयिष्यन्त
मध्यम  एकवचनम्
कोदयसि
कोदयसे
कोद्यसे
कोदयाञ्चकर्थ / कोदयांचकर्थ / कोदयाम्बभूविथ / कोदयांबभूविथ / कोदयामासिथ
कोदयाञ्चकृषे / कोदयांचकृषे / कोदयाम्बभूविथ / कोदयांबभूविथ / कोदयामासिथ
कोदयाञ्चकृषे / कोदयांचकृषे / कोदयाम्बभूविषे / कोदयांबभूविषे / कोदयामासिषे
कोदयितासि
कोदयितासे
कोदितासे / कोदयितासे
कोदयिष्यसि
कोदयिष्यसे
कोदिष्यसे / कोदयिष्यसे
कोदयतात् / कोदयताद् / कोदय
कोदयस्व
कोद्यस्व
अकोदयः
अकोदयथाः
अकोद्यथाः
कोदयेः
कोदयेथाः
कोद्येथाः
कोद्याः
कोदयिषीष्ठाः
कोदिषीष्ठाः / कोदयिषीष्ठाः
अचूकुदः
अचूकुदथाः
अकोदिष्ठाः / अकोदयिष्ठाः
अकोदयिष्यः
अकोदयिष्यथाः
अकोदिष्यथाः / अकोदयिष्यथाः
मध्यम  द्विवचनम्
कोदयथः
कोदयेथे
कोद्येथे
कोदयाञ्चक्रथुः / कोदयांचक्रथुः / कोदयाम्बभूवथुः / कोदयांबभूवथुः / कोदयामासथुः
कोदयाञ्चक्राथे / कोदयांचक्राथे / कोदयाम्बभूवथुः / कोदयांबभूवथुः / कोदयामासथुः
कोदयाञ्चक्राथे / कोदयांचक्राथे / कोदयाम्बभूवाथे / कोदयांबभूवाथे / कोदयामासाथे
कोदयितास्थः
कोदयितासाथे
कोदितासाथे / कोदयितासाथे
कोदयिष्यथः
कोदयिष्येथे
कोदिष्येथे / कोदयिष्येथे
कोदयतम्
कोदयेथाम्
कोद्येथाम्
अकोदयतम्
अकोदयेथाम्
अकोद्येथाम्
कोदयेतम्
कोदयेयाथाम्
कोद्येयाथाम्
कोद्यास्तम्
कोदयिषीयास्थाम्
कोदिषीयास्थाम् / कोदयिषीयास्थाम्
अचूकुदतम्
अचूकुदेथाम्
अकोदिषाथाम् / अकोदयिषाथाम्
अकोदयिष्यतम्
अकोदयिष्येथाम्
अकोदिष्येथाम् / अकोदयिष्येथाम्
मध्यम  बहुवचनम्
कोदयथ
कोदयध्वे
कोद्यध्वे
कोदयाञ्चक्र / कोदयांचक्र / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चकृढ्वे / कोदयांचकृढ्वे / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चकृढ्वे / कोदयांचकृढ्वे / कोदयाम्बभूविध्वे / कोदयांबभूविध्वे / कोदयाम्बभूविढ्वे / कोदयांबभूविढ्वे / कोदयामासिध्वे
कोदयितास्थ
कोदयिताध्वे
कोदिताध्वे / कोदयिताध्वे
कोदयिष्यथ
कोदयिष्यध्वे
कोदिष्यध्वे / कोदयिष्यध्वे
कोदयत
कोदयध्वम्
कोद्यध्वम्
अकोदयत
अकोदयध्वम्
अकोद्यध्वम्
कोदयेत
कोदयेध्वम्
कोद्येध्वम्
कोद्यास्त
कोदयिषीढ्वम् / कोदयिषीध्वम्
कोदिषीध्वम् / कोदयिषीढ्वम् / कोदयिषीध्वम्
अचूकुदत
अचूकुदध्वम्
अकोदिढ्वम् / अकोदयिढ्वम् / अकोदयिध्वम्
अकोदयिष्यत
अकोदयिष्यध्वम्
अकोदिष्यध्वम् / अकोदयिष्यध्वम्
उत्तम  एकवचनम्
कोदयामि
कोदये
कोद्ये
कोदयाञ्चकर / कोदयांचकर / कोदयाञ्चकार / कोदयांचकार / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूवे / कोदयांबभूवे / कोदयामाहे
कोदयितास्मि
कोदयिताहे
कोदिताहे / कोदयिताहे
कोदयिष्यामि
कोदयिष्ये
कोदिष्ये / कोदयिष्ये
कोदयानि
कोदयै
कोद्यै
अकोदयम्
अकोदये
अकोद्ये
कोदयेयम्
कोदयेय
कोद्येय
कोद्यासम्
कोदयिषीय
कोदिषीय / कोदयिषीय
अचूकुदम्
अचूकुदे
अकोदिषि / अकोदयिषि
अकोदयिष्यम्
अकोदयिष्ये
अकोदिष्ये / अकोदयिष्ये
उत्तम  द्विवचनम्
कोदयावः
कोदयावहे
कोद्यावहे
कोदयाञ्चकृव / कोदयांचकृव / कोदयाम्बभूविव / कोदयांबभूविव / कोदयामासिव
कोदयाञ्चकृवहे / कोदयांचकृवहे / कोदयाम्बभूविव / कोदयांबभूविव / कोदयामासिव
कोदयाञ्चकृवहे / कोदयांचकृवहे / कोदयाम्बभूविवहे / कोदयांबभूविवहे / कोदयामासिवहे
कोदयितास्वः
कोदयितास्वहे
कोदितास्वहे / कोदयितास्वहे
कोदयिष्यावः
कोदयिष्यावहे
कोदिष्यावहे / कोदयिष्यावहे
कोदयाव
कोदयावहै
कोद्यावहै
अकोदयाव
अकोदयावहि
अकोद्यावहि
कोदयेव
कोदयेवहि
कोद्येवहि
कोद्यास्व
कोदयिषीवहि
कोदिषीवहि / कोदयिषीवहि
अचूकुदाव
अचूकुदावहि
अकोदिष्वहि / अकोदयिष्वहि
अकोदयिष्याव
अकोदयिष्यावहि
अकोदिष्यावहि / अकोदयिष्यावहि
उत्तम  बहुवचनम्
कोदयामः
कोदयामहे
कोद्यामहे
कोदयाञ्चकृम / कोदयांचकृम / कोदयाम्बभूविम / कोदयांबभूविम / कोदयामासिम
कोदयाञ्चकृमहे / कोदयांचकृमहे / कोदयाम्बभूविम / कोदयांबभूविम / कोदयामासिम
कोदयाञ्चकृमहे / कोदयांचकृमहे / कोदयाम्बभूविमहे / कोदयांबभूविमहे / कोदयामासिमहे
कोदयितास्मः
कोदयितास्महे
कोदितास्महे / कोदयितास्महे
कोदयिष्यामः
कोदयिष्यामहे
कोदिष्यामहे / कोदयिष्यामहे
कोदयाम
कोदयामहै
कोद्यामहै
अकोदयाम
अकोदयामहि
अकोद्यामहि
कोदयेम
कोदयेमहि
कोद्येमहि
कोद्यास्म
कोदयिषीमहि
कोदिषीमहि / कोदयिषीमहि
अचूकुदाम
अचूकुदामहि
अकोदिष्महि / अकोदयिष्महि
अकोदयिष्याम
अकोदयिष्यामहि
अकोदिष्यामहि / अकोदयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
कोदयाञ्चकार / कोदयांचकार / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूवे / कोदयांबभूवे / कोदयामाहे
कोदिता / कोदयिता
कोदिष्यते / कोदयिष्यते
कोदयतात् / कोदयताद् / कोदयतु
अकोदयत् / अकोदयद्
कोद्यात् / कोद्याद्
कोदिषीष्ट / कोदयिषीष्ट
अचूकुदत् / अचूकुदद्
अकोदयिष्यत् / अकोदयिष्यद्
अकोदिष्यत / अकोदयिष्यत
प्रथमा  द्विवचनम्
कोदयाञ्चक्रतुः / कोदयांचक्रतुः / कोदयाम्बभूवतुः / कोदयांबभूवतुः / कोदयामासतुः
कोदयाञ्चक्राते / कोदयांचक्राते / कोदयाम्बभूवतुः / कोदयांबभूवतुः / कोदयामासतुः
कोदयाञ्चक्राते / कोदयांचक्राते / कोदयाम्बभूवाते / कोदयांबभूवाते / कोदयामासाते
कोदितारौ / कोदयितारौ
कोदिष्येते / कोदयिष्येते
कोदिषीयास्ताम् / कोदयिषीयास्ताम्
अकोदिषाताम् / अकोदयिषाताम्
अकोदयिष्यताम्
अकोदयिष्येताम्
अकोदिष्येताम् / अकोदयिष्येताम्
प्रथमा  बहुवचनम्
कोदयाञ्चक्रुः / कोदयांचक्रुः / कोदयाम्बभूवुः / कोदयांबभूवुः / कोदयामासुः
कोदयाञ्चक्रिरे / कोदयांचक्रिरे / कोदयाम्बभूवुः / कोदयांबभूवुः / कोदयामासुः
कोदयाञ्चक्रिरे / कोदयांचक्रिरे / कोदयाम्बभूविरे / कोदयांबभूविरे / कोदयामासिरे
कोदितारः / कोदयितारः
कोदिष्यन्ते / कोदयिष्यन्ते
कोदिषीरन् / कोदयिषीरन्
अकोदिषत / अकोदयिषत
अकोदिष्यन्त / अकोदयिष्यन्त
मध्यम पुरुषः  एकवचनम्
कोदयाञ्चकर्थ / कोदयांचकर्थ / कोदयाम्बभूविथ / कोदयांबभूविथ / कोदयामासिथ
कोदयाञ्चकृषे / कोदयांचकृषे / कोदयाम्बभूविथ / कोदयांबभूविथ / कोदयामासिथ
कोदयाञ्चकृषे / कोदयांचकृषे / कोदयाम्बभूविषे / कोदयांबभूविषे / कोदयामासिषे
कोदितासे / कोदयितासे
कोदिष्यसे / कोदयिष्यसे
कोदयतात् / कोदयताद् / कोदय
कोदिषीष्ठाः / कोदयिषीष्ठाः
अकोदिष्ठाः / अकोदयिष्ठाः
अकोदिष्यथाः / अकोदयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
कोदयाञ्चक्रथुः / कोदयांचक्रथुः / कोदयाम्बभूवथुः / कोदयांबभूवथुः / कोदयामासथुः
कोदयाञ्चक्राथे / कोदयांचक्राथे / कोदयाम्बभूवथुः / कोदयांबभूवथुः / कोदयामासथुः
कोदयाञ्चक्राथे / कोदयांचक्राथे / कोदयाम्बभूवाथे / कोदयांबभूवाथे / कोदयामासाथे
कोदितासाथे / कोदयितासाथे
कोदिष्येथे / कोदयिष्येथे
कोदिषीयास्थाम् / कोदयिषीयास्थाम्
अकोदिषाथाम् / अकोदयिषाथाम्
अकोदयिष्येथाम्
अकोदिष्येथाम् / अकोदयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
कोदयाञ्चक्र / कोदयांचक्र / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चकृढ्वे / कोदयांचकृढ्वे / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चकृढ्वे / कोदयांचकृढ्वे / कोदयाम्बभूविध्वे / कोदयांबभूविध्वे / कोदयाम्बभूविढ्वे / कोदयांबभूविढ्वे / कोदयामासिध्वे
कोदिताध्वे / कोदयिताध्वे
कोदिष्यध्वे / कोदयिष्यध्वे
कोदयिषीढ्वम् / कोदयिषीध्वम्
कोदिषीध्वम् / कोदयिषीढ्वम् / कोदयिषीध्वम्
अकोदिढ्वम् / अकोदयिढ्वम् / अकोदयिध्वम्
अकोदयिष्यध्वम्
अकोदिष्यध्वम् / अकोदयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कोदयाञ्चकर / कोदयांचकर / कोदयाञ्चकार / कोदयांचकार / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूव / कोदयांबभूव / कोदयामास
कोदयाञ्चक्रे / कोदयांचक्रे / कोदयाम्बभूवे / कोदयांबभूवे / कोदयामाहे
कोदिताहे / कोदयिताहे
कोदिष्ये / कोदयिष्ये
अकोदिषि / अकोदयिषि
अकोदिष्ये / अकोदयिष्ये
उत्तम पुरुषः  द्विवचनम्
कोदयाञ्चकृव / कोदयांचकृव / कोदयाम्बभूविव / कोदयांबभूविव / कोदयामासिव
कोदयाञ्चकृवहे / कोदयांचकृवहे / कोदयाम्बभूविव / कोदयांबभूविव / कोदयामासिव
कोदयाञ्चकृवहे / कोदयांचकृवहे / कोदयाम्बभूविवहे / कोदयांबभूविवहे / कोदयामासिवहे
कोदितास्वहे / कोदयितास्वहे
कोदिष्यावहे / कोदयिष्यावहे
कोदिषीवहि / कोदयिषीवहि
अकोदिष्वहि / अकोदयिष्वहि
अकोदयिष्यावहि
अकोदिष्यावहि / अकोदयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
कोदयाञ्चकृम / कोदयांचकृम / कोदयाम्बभूविम / कोदयांबभूविम / कोदयामासिम
कोदयाञ्चकृमहे / कोदयांचकृमहे / कोदयाम्बभूविम / कोदयांबभूविम / कोदयामासिम
कोदयाञ्चकृमहे / कोदयांचकृमहे / कोदयाम्बभूविमहे / कोदयांबभूविमहे / कोदयामासिमहे
कोदितास्महे / कोदयितास्महे
कोदिष्यामहे / कोदयिष्यामहे
कोदिषीमहि / कोदयिषीमहि
अकोदिष्महि / अकोदयिष्महि
अकोदयिष्यामहि
अकोदिष्यामहि / अकोदयिष्यामहि