कुण - कुण - आमन्त्रणे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
कुणयति
कुणयते
कुण्यते
कुणयाञ्चकार / कुणयांचकार / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूवे / कुणयांबभूवे / कुणयामाहे
कुणयिता
कुणयिता
कुणिता / कुणयिता
कुणयिष्यति
कुणयिष्यते
कुणिष्यते / कुणयिष्यते
कुणयतात् / कुणयताद् / कुणयतु
कुणयताम्
कुण्यताम्
अकुणयत् / अकुणयद्
अकुणयत
अकुण्यत
कुणयेत् / कुणयेद्
कुणयेत
कुण्येत
कुण्यात् / कुण्याद्
कुणयिषीष्ट
कुणिषीष्ट / कुणयिषीष्ट
अचुकुणत् / अचुकुणद्
अचुकुणत
अकुणि
अकुणयिष्यत् / अकुणयिष्यद्
अकुणयिष्यत
अकुणिष्यत / अकुणयिष्यत
प्रथम  द्विवचनम्
कुणयतः
कुणयेते
कुण्येते
कुणयाञ्चक्रतुः / कुणयांचक्रतुः / कुणयाम्बभूवतुः / कुणयांबभूवतुः / कुणयामासतुः
कुणयाञ्चक्राते / कुणयांचक्राते / कुणयाम्बभूवतुः / कुणयांबभूवतुः / कुणयामासतुः
कुणयाञ्चक्राते / कुणयांचक्राते / कुणयाम्बभूवाते / कुणयांबभूवाते / कुणयामासाते
कुणयितारौ
कुणयितारौ
कुणितारौ / कुणयितारौ
कुणयिष्यतः
कुणयिष्येते
कुणिष्येते / कुणयिष्येते
कुणयताम्
कुणयेताम्
कुण्येताम्
अकुणयताम्
अकुणयेताम्
अकुण्येताम्
कुणयेताम्
कुणयेयाताम्
कुण्येयाताम्
कुण्यास्ताम्
कुणयिषीयास्ताम्
कुणिषीयास्ताम् / कुणयिषीयास्ताम्
अचुकुणताम्
अचुकुणेताम्
अकुणिषाताम् / अकुणयिषाताम्
अकुणयिष्यताम्
अकुणयिष्येताम्
अकुणिष्येताम् / अकुणयिष्येताम्
प्रथम  बहुवचनम्
कुणयन्ति
कुणयन्ते
कुण्यन्ते
कुणयाञ्चक्रुः / कुणयांचक्रुः / कुणयाम्बभूवुः / कुणयांबभूवुः / कुणयामासुः
कुणयाञ्चक्रिरे / कुणयांचक्रिरे / कुणयाम्बभूवुः / कुणयांबभूवुः / कुणयामासुः
कुणयाञ्चक्रिरे / कुणयांचक्रिरे / कुणयाम्बभूविरे / कुणयांबभूविरे / कुणयामासिरे
कुणयितारः
कुणयितारः
कुणितारः / कुणयितारः
कुणयिष्यन्ति
कुणयिष्यन्ते
कुणिष्यन्ते / कुणयिष्यन्ते
कुणयन्तु
कुणयन्ताम्
कुण्यन्ताम्
अकुणयन्
अकुणयन्त
अकुण्यन्त
कुणयेयुः
कुणयेरन्
कुण्येरन्
कुण्यासुः
कुणयिषीरन्
कुणिषीरन् / कुणयिषीरन्
अचुकुणन्
अचुकुणन्त
अकुणिषत / अकुणयिषत
अकुणयिष्यन्
अकुणयिष्यन्त
अकुणिष्यन्त / अकुणयिष्यन्त
मध्यम  एकवचनम्
कुणयसि
कुणयसे
कुण्यसे
कुणयाञ्चकर्थ / कुणयांचकर्थ / कुणयाम्बभूविथ / कुणयांबभूविथ / कुणयामासिथ
कुणयाञ्चकृषे / कुणयांचकृषे / कुणयाम्बभूविथ / कुणयांबभूविथ / कुणयामासिथ
कुणयाञ्चकृषे / कुणयांचकृषे / कुणयाम्बभूविषे / कुणयांबभूविषे / कुणयामासिषे
कुणयितासि
कुणयितासे
कुणितासे / कुणयितासे
कुणयिष्यसि
कुणयिष्यसे
कुणिष्यसे / कुणयिष्यसे
कुणयतात् / कुणयताद् / कुणय
कुणयस्व
कुण्यस्व
अकुणयः
अकुणयथाः
अकुण्यथाः
कुणयेः
कुणयेथाः
कुण्येथाः
कुण्याः
कुणयिषीष्ठाः
कुणिषीष्ठाः / कुणयिषीष्ठाः
अचुकुणः
अचुकुणथाः
अकुणिष्ठाः / अकुणयिष्ठाः
अकुणयिष्यः
अकुणयिष्यथाः
अकुणिष्यथाः / अकुणयिष्यथाः
मध्यम  द्विवचनम्
कुणयथः
कुणयेथे
कुण्येथे
कुणयाञ्चक्रथुः / कुणयांचक्रथुः / कुणयाम्बभूवथुः / कुणयांबभूवथुः / कुणयामासथुः
कुणयाञ्चक्राथे / कुणयांचक्राथे / कुणयाम्बभूवथुः / कुणयांबभूवथुः / कुणयामासथुः
कुणयाञ्चक्राथे / कुणयांचक्राथे / कुणयाम्बभूवाथे / कुणयांबभूवाथे / कुणयामासाथे
कुणयितास्थः
कुणयितासाथे
कुणितासाथे / कुणयितासाथे
कुणयिष्यथः
कुणयिष्येथे
कुणिष्येथे / कुणयिष्येथे
कुणयतम्
कुणयेथाम्
कुण्येथाम्
अकुणयतम्
अकुणयेथाम्
अकुण्येथाम्
कुणयेतम्
कुणयेयाथाम्
कुण्येयाथाम्
कुण्यास्तम्
कुणयिषीयास्थाम्
कुणिषीयास्थाम् / कुणयिषीयास्थाम्
अचुकुणतम्
अचुकुणेथाम्
अकुणिषाथाम् / अकुणयिषाथाम्
अकुणयिष्यतम्
अकुणयिष्येथाम्
अकुणिष्येथाम् / अकुणयिष्येथाम्
मध्यम  बहुवचनम्
कुणयथ
कुणयध्वे
कुण्यध्वे
कुणयाञ्चक्र / कुणयांचक्र / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चकृढ्वे / कुणयांचकृढ्वे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चकृढ्वे / कुणयांचकृढ्वे / कुणयाम्बभूविध्वे / कुणयांबभूविध्वे / कुणयाम्बभूविढ्वे / कुणयांबभूविढ्वे / कुणयामासिध्वे
कुणयितास्थ
कुणयिताध्वे
कुणिताध्वे / कुणयिताध्वे
कुणयिष्यथ
कुणयिष्यध्वे
कुणिष्यध्वे / कुणयिष्यध्वे
कुणयत
कुणयध्वम्
कुण्यध्वम्
अकुणयत
अकुणयध्वम्
अकुण्यध्वम्
कुणयेत
कुणयेध्वम्
कुण्येध्वम्
कुण्यास्त
कुणयिषीढ्वम् / कुणयिषीध्वम्
कुणिषीध्वम् / कुणयिषीढ्वम् / कुणयिषीध्वम्
अचुकुणत
अचुकुणध्वम्
अकुणिढ्वम् / अकुणयिढ्वम् / अकुणयिध्वम्
अकुणयिष्यत
अकुणयिष्यध्वम्
अकुणिष्यध्वम् / अकुणयिष्यध्वम्
उत्तम  एकवचनम्
कुणयामि
कुणये
कुण्ये
कुणयाञ्चकर / कुणयांचकर / कुणयाञ्चकार / कुणयांचकार / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूवे / कुणयांबभूवे / कुणयामाहे
कुणयितास्मि
कुणयिताहे
कुणिताहे / कुणयिताहे
कुणयिष्यामि
कुणयिष्ये
कुणिष्ये / कुणयिष्ये
कुणयानि
कुणयै
कुण्यै
अकुणयम्
अकुणये
अकुण्ये
कुणयेयम्
कुणयेय
कुण्येय
कुण्यासम्
कुणयिषीय
कुणिषीय / कुणयिषीय
अचुकुणम्
अचुकुणे
अकुणिषि / अकुणयिषि
अकुणयिष्यम्
अकुणयिष्ये
अकुणिष्ये / अकुणयिष्ये
उत्तम  द्विवचनम्
कुणयावः
कुणयावहे
कुण्यावहे
कुणयाञ्चकृव / कुणयांचकृव / कुणयाम्बभूविव / कुणयांबभूविव / कुणयामासिव
कुणयाञ्चकृवहे / कुणयांचकृवहे / कुणयाम्बभूविव / कुणयांबभूविव / कुणयामासिव
कुणयाञ्चकृवहे / कुणयांचकृवहे / कुणयाम्बभूविवहे / कुणयांबभूविवहे / कुणयामासिवहे
कुणयितास्वः
कुणयितास्वहे
कुणितास्वहे / कुणयितास्वहे
कुणयिष्यावः
कुणयिष्यावहे
कुणिष्यावहे / कुणयिष्यावहे
कुणयाव
कुणयावहै
कुण्यावहै
अकुणयाव
अकुणयावहि
अकुण्यावहि
कुणयेव
कुणयेवहि
कुण्येवहि
कुण्यास्व
कुणयिषीवहि
कुणिषीवहि / कुणयिषीवहि
अचुकुणाव
अचुकुणावहि
अकुणिष्वहि / अकुणयिष्वहि
अकुणयिष्याव
अकुणयिष्यावहि
अकुणिष्यावहि / अकुणयिष्यावहि
उत्तम  बहुवचनम्
कुणयामः
कुणयामहे
कुण्यामहे
कुणयाञ्चकृम / कुणयांचकृम / कुणयाम्बभूविम / कुणयांबभूविम / कुणयामासिम
कुणयाञ्चकृमहे / कुणयांचकृमहे / कुणयाम्बभूविम / कुणयांबभूविम / कुणयामासिम
कुणयाञ्चकृमहे / कुणयांचकृमहे / कुणयाम्बभूविमहे / कुणयांबभूविमहे / कुणयामासिमहे
कुणयितास्मः
कुणयितास्महे
कुणितास्महे / कुणयितास्महे
कुणयिष्यामः
कुणयिष्यामहे
कुणिष्यामहे / कुणयिष्यामहे
कुणयाम
कुणयामहै
कुण्यामहै
अकुणयाम
अकुणयामहि
अकुण्यामहि
कुणयेम
कुणयेमहि
कुण्येमहि
कुण्यास्म
कुणयिषीमहि
कुणिषीमहि / कुणयिषीमहि
अचुकुणाम
अचुकुणामहि
अकुणिष्महि / अकुणयिष्महि
अकुणयिष्याम
अकुणयिष्यामहि
अकुणिष्यामहि / अकुणयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
कुणयाञ्चकार / कुणयांचकार / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूवे / कुणयांबभूवे / कुणयामाहे
कुणिता / कुणयिता
कुणिष्यते / कुणयिष्यते
कुणयतात् / कुणयताद् / कुणयतु
अकुणयत् / अकुणयद्
कुणयेत् / कुणयेद्
कुण्यात् / कुण्याद्
कुणिषीष्ट / कुणयिषीष्ट
अचुकुणत् / अचुकुणद्
अकुणयिष्यत् / अकुणयिष्यद्
अकुणिष्यत / अकुणयिष्यत
प्रथमा  द्विवचनम्
कुणयाञ्चक्रतुः / कुणयांचक्रतुः / कुणयाम्बभूवतुः / कुणयांबभूवतुः / कुणयामासतुः
कुणयाञ्चक्राते / कुणयांचक्राते / कुणयाम्बभूवतुः / कुणयांबभूवतुः / कुणयामासतुः
कुणयाञ्चक्राते / कुणयांचक्राते / कुणयाम्बभूवाते / कुणयांबभूवाते / कुणयामासाते
कुणितारौ / कुणयितारौ
कुणिष्येते / कुणयिष्येते
कुणिषीयास्ताम् / कुणयिषीयास्ताम्
अकुणिषाताम् / अकुणयिषाताम्
अकुणयिष्यताम्
अकुणयिष्येताम्
अकुणिष्येताम् / अकुणयिष्येताम्
प्रथमा  बहुवचनम्
कुणयाञ्चक्रुः / कुणयांचक्रुः / कुणयाम्बभूवुः / कुणयांबभूवुः / कुणयामासुः
कुणयाञ्चक्रिरे / कुणयांचक्रिरे / कुणयाम्बभूवुः / कुणयांबभूवुः / कुणयामासुः
कुणयाञ्चक्रिरे / कुणयांचक्रिरे / कुणयाम्बभूविरे / कुणयांबभूविरे / कुणयामासिरे
कुणितारः / कुणयितारः
कुणिष्यन्ते / कुणयिष्यन्ते
कुणिषीरन् / कुणयिषीरन्
अकुणिषत / अकुणयिषत
अकुणिष्यन्त / अकुणयिष्यन्त
मध्यम पुरुषः  एकवचनम्
कुणयाञ्चकर्थ / कुणयांचकर्थ / कुणयाम्बभूविथ / कुणयांबभूविथ / कुणयामासिथ
कुणयाञ्चकृषे / कुणयांचकृषे / कुणयाम्बभूविथ / कुणयांबभूविथ / कुणयामासिथ
कुणयाञ्चकृषे / कुणयांचकृषे / कुणयाम्बभूविषे / कुणयांबभूविषे / कुणयामासिषे
कुणितासे / कुणयितासे
कुणिष्यसे / कुणयिष्यसे
कुणयतात् / कुणयताद् / कुणय
कुणिषीष्ठाः / कुणयिषीष्ठाः
अकुणिष्ठाः / अकुणयिष्ठाः
अकुणिष्यथाः / अकुणयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
कुणयाञ्चक्रथुः / कुणयांचक्रथुः / कुणयाम्बभूवथुः / कुणयांबभूवथुः / कुणयामासथुः
कुणयाञ्चक्राथे / कुणयांचक्राथे / कुणयाम्बभूवथुः / कुणयांबभूवथुः / कुणयामासथुः
कुणयाञ्चक्राथे / कुणयांचक्राथे / कुणयाम्बभूवाथे / कुणयांबभूवाथे / कुणयामासाथे
कुणितासाथे / कुणयितासाथे
कुणिष्येथे / कुणयिष्येथे
कुणिषीयास्थाम् / कुणयिषीयास्थाम्
अकुणिषाथाम् / अकुणयिषाथाम्
अकुणयिष्येथाम्
अकुणिष्येथाम् / अकुणयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
कुणयाञ्चक्र / कुणयांचक्र / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चकृढ्वे / कुणयांचकृढ्वे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चकृढ्वे / कुणयांचकृढ्वे / कुणयाम्बभूविध्वे / कुणयांबभूविध्वे / कुणयाम्बभूविढ्वे / कुणयांबभूविढ्वे / कुणयामासिध्वे
कुणिताध्वे / कुणयिताध्वे
कुणिष्यध्वे / कुणयिष्यध्वे
कुणयिषीढ्वम् / कुणयिषीध्वम्
कुणिषीध्वम् / कुणयिषीढ्वम् / कुणयिषीध्वम्
अकुणिढ्वम् / अकुणयिढ्वम् / अकुणयिध्वम्
अकुणयिष्यध्वम्
अकुणिष्यध्वम् / अकुणयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कुणयाञ्चकर / कुणयांचकर / कुणयाञ्चकार / कुणयांचकार / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूव / कुणयांबभूव / कुणयामास
कुणयाञ्चक्रे / कुणयांचक्रे / कुणयाम्बभूवे / कुणयांबभूवे / कुणयामाहे
कुणिताहे / कुणयिताहे
कुणिष्ये / कुणयिष्ये
कुणिषीय / कुणयिषीय
अकुणिषि / अकुणयिषि
अकुणिष्ये / अकुणयिष्ये
उत्तम पुरुषः  द्विवचनम्
कुणयाञ्चकृव / कुणयांचकृव / कुणयाम्बभूविव / कुणयांबभूविव / कुणयामासिव
कुणयाञ्चकृवहे / कुणयांचकृवहे / कुणयाम्बभूविव / कुणयांबभूविव / कुणयामासिव
कुणयाञ्चकृवहे / कुणयांचकृवहे / कुणयाम्बभूविवहे / कुणयांबभूविवहे / कुणयामासिवहे
कुणितास्वहे / कुणयितास्वहे
कुणिष्यावहे / कुणयिष्यावहे
कुणिषीवहि / कुणयिषीवहि
अकुणिष्वहि / अकुणयिष्वहि
अकुणयिष्यावहि
अकुणिष्यावहि / अकुणयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
कुणयाञ्चकृम / कुणयांचकृम / कुणयाम्बभूविम / कुणयांबभूविम / कुणयामासिम
कुणयाञ्चकृमहे / कुणयांचकृमहे / कुणयाम्बभूविम / कुणयांबभूविम / कुणयामासिम
कुणयाञ्चकृमहे / कुणयांचकृमहे / कुणयाम्बभूविमहे / कुणयांबभूविमहे / कुणयामासिमहे
कुणितास्महे / कुणयितास्महे
कुणिष्यामहे / कुणयिष्यामहे
कुणिषीमहि / कुणयिषीमहि
अकुणिष्महि / अकुणयिष्महि
अकुणयिष्यामहि
अकुणिष्यामहि / अकुणयिष्यामहि