कुञ्ज् - कुजिँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कुञ्जति
कुञ्ज्यते
चुकुञ्ज
चुकुञ्जे
कुञ्जिता
कुञ्जिता
कुञ्जिष्यति
कुञ्जिष्यते
कुञ्जतात् / कुञ्जताद् / कुञ्जतु
कुञ्ज्यताम्
अकुञ्जत् / अकुञ्जद्
अकुञ्ज्यत
कुञ्जेत् / कुञ्जेद्
कुञ्ज्येत
कुञ्ज्यात् / कुञ्ज्याद्
कुञ्जिषीष्ट
अकुञ्जीत् / अकुञ्जीद्
अकुञ्जि
अकुञ्जिष्यत् / अकुञ्जिष्यद्
अकुञ्जिष्यत
प्रथम  द्विवचनम्
कुञ्जतः
कुञ्ज्येते
चुकुञ्जतुः
चुकुञ्जाते
कुञ्जितारौ
कुञ्जितारौ
कुञ्जिष्यतः
कुञ्जिष्येते
कुञ्जताम्
कुञ्ज्येताम्
अकुञ्जताम्
अकुञ्ज्येताम्
कुञ्जेताम्
कुञ्ज्येयाताम्
कुञ्ज्यास्ताम्
कुञ्जिषीयास्ताम्
अकुञ्जिष्टाम्
अकुञ्जिषाताम्
अकुञ्जिष्यताम्
अकुञ्जिष्येताम्
प्रथम  बहुवचनम्
कुञ्जन्ति
कुञ्ज्यन्ते
चुकुञ्जुः
चुकुञ्जिरे
कुञ्जितारः
कुञ्जितारः
कुञ्जिष्यन्ति
कुञ्जिष्यन्ते
कुञ्जन्तु
कुञ्ज्यन्ताम्
अकुञ्जन्
अकुञ्ज्यन्त
कुञ्जेयुः
कुञ्ज्येरन्
कुञ्ज्यासुः
कुञ्जिषीरन्
अकुञ्जिषुः
अकुञ्जिषत
अकुञ्जिष्यन्
अकुञ्जिष्यन्त
मध्यम  एकवचनम्
कुञ्जसि
कुञ्ज्यसे
चुकुञ्जिथ
चुकुञ्जिषे
कुञ्जितासि
कुञ्जितासे
कुञ्जिष्यसि
कुञ्जिष्यसे
कुञ्जतात् / कुञ्जताद् / कुञ्ज
कुञ्ज्यस्व
अकुञ्जः
अकुञ्ज्यथाः
कुञ्जेः
कुञ्ज्येथाः
कुञ्ज्याः
कुञ्जिषीष्ठाः
अकुञ्जीः
अकुञ्जिष्ठाः
अकुञ्जिष्यः
अकुञ्जिष्यथाः
मध्यम  द्विवचनम्
कुञ्जथः
कुञ्ज्येथे
चुकुञ्जथुः
चुकुञ्जाथे
कुञ्जितास्थः
कुञ्जितासाथे
कुञ्जिष्यथः
कुञ्जिष्येथे
कुञ्जतम्
कुञ्ज्येथाम्
अकुञ्जतम्
अकुञ्ज्येथाम्
कुञ्जेतम्
कुञ्ज्येयाथाम्
कुञ्ज्यास्तम्
कुञ्जिषीयास्थाम्
अकुञ्जिष्टम्
अकुञ्जिषाथाम्
अकुञ्जिष्यतम्
अकुञ्जिष्येथाम्
मध्यम  बहुवचनम्
कुञ्जथ
कुञ्ज्यध्वे
चुकुञ्ज
चुकुञ्जिध्वे
कुञ्जितास्थ
कुञ्जिताध्वे
कुञ्जिष्यथ
कुञ्जिष्यध्वे
कुञ्जत
कुञ्ज्यध्वम्
अकुञ्जत
अकुञ्ज्यध्वम्
कुञ्जेत
कुञ्ज्येध्वम्
कुञ्ज्यास्त
कुञ्जिषीध्वम्
अकुञ्जिष्ट
अकुञ्जिढ्वम्
अकुञ्जिष्यत
अकुञ्जिष्यध्वम्
उत्तम  एकवचनम्
कुञ्जामि
कुञ्ज्ये
चुकुञ्ज
चुकुञ्जे
कुञ्जितास्मि
कुञ्जिताहे
कुञ्जिष्यामि
कुञ्जिष्ये
कुञ्जानि
कुञ्ज्यै
अकुञ्जम्
अकुञ्ज्ये
कुञ्जेयम्
कुञ्ज्येय
कुञ्ज्यासम्
कुञ्जिषीय
अकुञ्जिषम्
अकुञ्जिषि
अकुञ्जिष्यम्
अकुञ्जिष्ये
उत्तम  द्विवचनम्
कुञ्जावः
कुञ्ज्यावहे
चुकुञ्जिव
चुकुञ्जिवहे
कुञ्जितास्वः
कुञ्जितास्वहे
कुञ्जिष्यावः
कुञ्जिष्यावहे
कुञ्जाव
कुञ्ज्यावहै
अकुञ्जाव
अकुञ्ज्यावहि
कुञ्जेव
कुञ्ज्येवहि
कुञ्ज्यास्व
कुञ्जिषीवहि
अकुञ्जिष्व
अकुञ्जिष्वहि
अकुञ्जिष्याव
अकुञ्जिष्यावहि
उत्तम  बहुवचनम्
कुञ्जामः
कुञ्ज्यामहे
चुकुञ्जिम
चुकुञ्जिमहे
कुञ्जितास्मः
कुञ्जितास्महे
कुञ्जिष्यामः
कुञ्जिष्यामहे
कुञ्जाम
कुञ्ज्यामहै
अकुञ्जाम
अकुञ्ज्यामहि
कुञ्जेम
कुञ्ज्येमहि
कुञ्ज्यास्म
कुञ्जिषीमहि
अकुञ्जिष्म
अकुञ्जिष्महि
अकुञ्जिष्याम
अकुञ्जिष्यामहि
प्रथम पुरुषः  एकवचनम्
कुञ्जतात् / कुञ्जताद् / कुञ्जतु
अकुञ्जत् / अकुञ्जद्
कुञ्जेत् / कुञ्जेद्
कुञ्ज्यात् / कुञ्ज्याद्
अकुञ्जीत् / अकुञ्जीद्
अकुञ्जिष्यत् / अकुञ्जिष्यद्
प्रथमा  द्विवचनम्
अकुञ्जिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कुञ्जतात् / कुञ्जताद् / कुञ्ज
मध्यम पुरुषः  द्विवचनम्
अकुञ्जिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकुञ्जिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्