काल - काल - कालोपदेशे च इति पृथग्धातुरित्येके चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
कालयति
कालयते
काल्यते
कालयाञ्चकार / कालयांचकार / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चक्रे / कालयांचक्रे / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चक्रे / कालयांचक्रे / कालयाम्बभूवे / कालयांबभूवे / कालयामाहे
कालयिता
कालयिता
कालिता / कालयिता
कालयिष्यति
कालयिष्यते
कालिष्यते / कालयिष्यते
कालयतात् / कालयताद् / कालयतु
कालयताम्
काल्यताम्
अकालयत् / अकालयद्
अकालयत
अकाल्यत
कालयेत् / कालयेद्
कालयेत
काल्येत
काल्यात् / काल्याद्
कालयिषीष्ट
कालिषीष्ट / कालयिषीष्ट
अचकालत् / अचकालद्
अचकालत
अकालि
अकालयिष्यत् / अकालयिष्यद्
अकालयिष्यत
अकालिष्यत / अकालयिष्यत
प्रथम  द्विवचनम्
कालयतः
कालयेते
काल्येते
कालयाञ्चक्रतुः / कालयांचक्रतुः / कालयाम्बभूवतुः / कालयांबभूवतुः / कालयामासतुः
कालयाञ्चक्राते / कालयांचक्राते / कालयाम्बभूवतुः / कालयांबभूवतुः / कालयामासतुः
कालयाञ्चक्राते / कालयांचक्राते / कालयाम्बभूवाते / कालयांबभूवाते / कालयामासाते
कालयितारौ
कालयितारौ
कालितारौ / कालयितारौ
कालयिष्यतः
कालयिष्येते
कालिष्येते / कालयिष्येते
कालयताम्
कालयेताम्
काल्येताम्
अकालयताम्
अकालयेताम्
अकाल्येताम्
कालयेताम्
कालयेयाताम्
काल्येयाताम्
काल्यास्ताम्
कालयिषीयास्ताम्
कालिषीयास्ताम् / कालयिषीयास्ताम्
अचकालताम्
अचकालेताम्
अकालिषाताम् / अकालयिषाताम्
अकालयिष्यताम्
अकालयिष्येताम्
अकालिष्येताम् / अकालयिष्येताम्
प्रथम  बहुवचनम्
कालयन्ति
कालयन्ते
काल्यन्ते
कालयाञ्चक्रुः / कालयांचक्रुः / कालयाम्बभूवुः / कालयांबभूवुः / कालयामासुः
कालयाञ्चक्रिरे / कालयांचक्रिरे / कालयाम्बभूवुः / कालयांबभूवुः / कालयामासुः
कालयाञ्चक्रिरे / कालयांचक्रिरे / कालयाम्बभूविरे / कालयांबभूविरे / कालयामासिरे
कालयितारः
कालयितारः
कालितारः / कालयितारः
कालयिष्यन्ति
कालयिष्यन्ते
कालिष्यन्ते / कालयिष्यन्ते
कालयन्तु
कालयन्ताम्
काल्यन्ताम्
अकालयन्
अकालयन्त
अकाल्यन्त
कालयेयुः
कालयेरन्
काल्येरन्
काल्यासुः
कालयिषीरन्
कालिषीरन् / कालयिषीरन्
अचकालन्
अचकालन्त
अकालिषत / अकालयिषत
अकालयिष्यन्
अकालयिष्यन्त
अकालिष्यन्त / अकालयिष्यन्त
मध्यम  एकवचनम्
कालयसि
कालयसे
काल्यसे
कालयाञ्चकर्थ / कालयांचकर्थ / कालयाम्बभूविथ / कालयांबभूविथ / कालयामासिथ
कालयाञ्चकृषे / कालयांचकृषे / कालयाम्बभूविथ / कालयांबभूविथ / कालयामासिथ
कालयाञ्चकृषे / कालयांचकृषे / कालयाम्बभूविषे / कालयांबभूविषे / कालयामासिषे
कालयितासि
कालयितासे
कालितासे / कालयितासे
कालयिष्यसि
कालयिष्यसे
कालिष्यसे / कालयिष्यसे
कालयतात् / कालयताद् / कालय
कालयस्व
काल्यस्व
अकालयः
अकालयथाः
अकाल्यथाः
कालयेः
कालयेथाः
काल्येथाः
काल्याः
कालयिषीष्ठाः
कालिषीष्ठाः / कालयिषीष्ठाः
अचकालः
अचकालथाः
अकालिष्ठाः / अकालयिष्ठाः
अकालयिष्यः
अकालयिष्यथाः
अकालिष्यथाः / अकालयिष्यथाः
मध्यम  द्विवचनम्
कालयथः
कालयेथे
काल्येथे
कालयाञ्चक्रथुः / कालयांचक्रथुः / कालयाम्बभूवथुः / कालयांबभूवथुः / कालयामासथुः
कालयाञ्चक्राथे / कालयांचक्राथे / कालयाम्बभूवथुः / कालयांबभूवथुः / कालयामासथुः
कालयाञ्चक्राथे / कालयांचक्राथे / कालयाम्बभूवाथे / कालयांबभूवाथे / कालयामासाथे
कालयितास्थः
कालयितासाथे
कालितासाथे / कालयितासाथे
कालयिष्यथः
कालयिष्येथे
कालिष्येथे / कालयिष्येथे
कालयतम्
कालयेथाम्
काल्येथाम्
अकालयतम्
अकालयेथाम्
अकाल्येथाम्
कालयेतम्
कालयेयाथाम्
काल्येयाथाम्
काल्यास्तम्
कालयिषीयास्थाम्
कालिषीयास्थाम् / कालयिषीयास्थाम्
अचकालतम्
अचकालेथाम्
अकालिषाथाम् / अकालयिषाथाम्
अकालयिष्यतम्
अकालयिष्येथाम्
अकालिष्येथाम् / अकालयिष्येथाम्
मध्यम  बहुवचनम्
कालयथ
कालयध्वे
काल्यध्वे
कालयाञ्चक्र / कालयांचक्र / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चकृढ्वे / कालयांचकृढ्वे / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चकृढ्वे / कालयांचकृढ्वे / कालयाम्बभूविध्वे / कालयांबभूविध्वे / कालयाम्बभूविढ्वे / कालयांबभूविढ्वे / कालयामासिध्वे
कालयितास्थ
कालयिताध्वे
कालिताध्वे / कालयिताध्वे
कालयिष्यथ
कालयिष्यध्वे
कालिष्यध्वे / कालयिष्यध्वे
कालयत
कालयध्वम्
काल्यध्वम्
अकालयत
अकालयध्वम्
अकाल्यध्वम्
कालयेत
कालयेध्वम्
काल्येध्वम्
काल्यास्त
कालयिषीढ्वम् / कालयिषीध्वम्
कालिषीढ्वम् / कालिषीध्वम् / कालयिषीढ्वम् / कालयिषीध्वम्
अचकालत
अचकालध्वम्
अकालिढ्वम् / अकालिध्वम् / अकालयिढ्वम् / अकालयिध्वम्
अकालयिष्यत
अकालयिष्यध्वम्
अकालिष्यध्वम् / अकालयिष्यध्वम्
उत्तम  एकवचनम्
कालयामि
कालये
काल्ये
कालयाञ्चकर / कालयांचकर / कालयाञ्चकार / कालयांचकार / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चक्रे / कालयांचक्रे / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चक्रे / कालयांचक्रे / कालयाम्बभूवे / कालयांबभूवे / कालयामाहे
कालयितास्मि
कालयिताहे
कालिताहे / कालयिताहे
कालयिष्यामि
कालयिष्ये
कालिष्ये / कालयिष्ये
कालयानि
कालयै
काल्यै
अकालयम्
अकालये
अकाल्ये
कालयेयम्
कालयेय
काल्येय
काल्यासम्
कालयिषीय
कालिषीय / कालयिषीय
अचकालम्
अचकाले
अकालिषि / अकालयिषि
अकालयिष्यम्
अकालयिष्ये
अकालिष्ये / अकालयिष्ये
उत्तम  द्विवचनम्
कालयावः
कालयावहे
काल्यावहे
कालयाञ्चकृव / कालयांचकृव / कालयाम्बभूविव / कालयांबभूविव / कालयामासिव
कालयाञ्चकृवहे / कालयांचकृवहे / कालयाम्बभूविव / कालयांबभूविव / कालयामासिव
कालयाञ्चकृवहे / कालयांचकृवहे / कालयाम्बभूविवहे / कालयांबभूविवहे / कालयामासिवहे
कालयितास्वः
कालयितास्वहे
कालितास्वहे / कालयितास्वहे
कालयिष्यावः
कालयिष्यावहे
कालिष्यावहे / कालयिष्यावहे
कालयाव
कालयावहै
काल्यावहै
अकालयाव
अकालयावहि
अकाल्यावहि
कालयेव
कालयेवहि
काल्येवहि
काल्यास्व
कालयिषीवहि
कालिषीवहि / कालयिषीवहि
अचकालाव
अचकालावहि
अकालिष्वहि / अकालयिष्वहि
अकालयिष्याव
अकालयिष्यावहि
अकालिष्यावहि / अकालयिष्यावहि
उत्तम  बहुवचनम्
कालयामः
कालयामहे
काल्यामहे
कालयाञ्चकृम / कालयांचकृम / कालयाम्बभूविम / कालयांबभूविम / कालयामासिम
कालयाञ्चकृमहे / कालयांचकृमहे / कालयाम्बभूविम / कालयांबभूविम / कालयामासिम
कालयाञ्चकृमहे / कालयांचकृमहे / कालयाम्बभूविमहे / कालयांबभूविमहे / कालयामासिमहे
कालयितास्मः
कालयितास्महे
कालितास्महे / कालयितास्महे
कालयिष्यामः
कालयिष्यामहे
कालिष्यामहे / कालयिष्यामहे
कालयाम
कालयामहै
काल्यामहै
अकालयाम
अकालयामहि
अकाल्यामहि
कालयेम
कालयेमहि
काल्येमहि
काल्यास्म
कालयिषीमहि
कालिषीमहि / कालयिषीमहि
अचकालाम
अचकालामहि
अकालिष्महि / अकालयिष्महि
अकालयिष्याम
अकालयिष्यामहि
अकालिष्यामहि / अकालयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
कालयाञ्चकार / कालयांचकार / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चक्रे / कालयांचक्रे / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चक्रे / कालयांचक्रे / कालयाम्बभूवे / कालयांबभूवे / कालयामाहे
कालिता / कालयिता
कालिष्यते / कालयिष्यते
कालयतात् / कालयताद् / कालयतु
अकालयत् / अकालयद्
कालयेत् / कालयेद्
काल्यात् / काल्याद्
कालिषीष्ट / कालयिषीष्ट
अचकालत् / अचकालद्
अकालयिष्यत् / अकालयिष्यद्
अकालिष्यत / अकालयिष्यत
प्रथमा  द्विवचनम्
कालयाञ्चक्रतुः / कालयांचक्रतुः / कालयाम्बभूवतुः / कालयांबभूवतुः / कालयामासतुः
कालयाञ्चक्राते / कालयांचक्राते / कालयाम्बभूवतुः / कालयांबभूवतुः / कालयामासतुः
कालयाञ्चक्राते / कालयांचक्राते / कालयाम्बभूवाते / कालयांबभूवाते / कालयामासाते
कालितारौ / कालयितारौ
कालिष्येते / कालयिष्येते
कालिषीयास्ताम् / कालयिषीयास्ताम्
अकालिषाताम् / अकालयिषाताम्
अकालयिष्यताम्
अकालयिष्येताम्
अकालिष्येताम् / अकालयिष्येताम्
प्रथमा  बहुवचनम्
कालयाञ्चक्रुः / कालयांचक्रुः / कालयाम्बभूवुः / कालयांबभूवुः / कालयामासुः
कालयाञ्चक्रिरे / कालयांचक्रिरे / कालयाम्बभूवुः / कालयांबभूवुः / कालयामासुः
कालयाञ्चक्रिरे / कालयांचक्रिरे / कालयाम्बभूविरे / कालयांबभूविरे / कालयामासिरे
कालितारः / कालयितारः
कालिष्यन्ते / कालयिष्यन्ते
कालिषीरन् / कालयिषीरन्
अकालिषत / अकालयिषत
अकालिष्यन्त / अकालयिष्यन्त
मध्यम पुरुषः  एकवचनम्
कालयाञ्चकर्थ / कालयांचकर्थ / कालयाम्बभूविथ / कालयांबभूविथ / कालयामासिथ
कालयाञ्चकृषे / कालयांचकृषे / कालयाम्बभूविथ / कालयांबभूविथ / कालयामासिथ
कालयाञ्चकृषे / कालयांचकृषे / कालयाम्बभूविषे / कालयांबभूविषे / कालयामासिषे
कालितासे / कालयितासे
कालिष्यसे / कालयिष्यसे
कालयतात् / कालयताद् / कालय
कालिषीष्ठाः / कालयिषीष्ठाः
अकालिष्ठाः / अकालयिष्ठाः
अकालिष्यथाः / अकालयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
कालयाञ्चक्रथुः / कालयांचक्रथुः / कालयाम्बभूवथुः / कालयांबभूवथुः / कालयामासथुः
कालयाञ्चक्राथे / कालयांचक्राथे / कालयाम्बभूवथुः / कालयांबभूवथुः / कालयामासथुः
कालयाञ्चक्राथे / कालयांचक्राथे / कालयाम्बभूवाथे / कालयांबभूवाथे / कालयामासाथे
कालितासाथे / कालयितासाथे
कालिष्येथे / कालयिष्येथे
कालिषीयास्थाम् / कालयिषीयास्थाम्
अकालिषाथाम् / अकालयिषाथाम्
अकालयिष्येथाम्
अकालिष्येथाम् / अकालयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
कालयाञ्चक्र / कालयांचक्र / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चकृढ्वे / कालयांचकृढ्वे / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चकृढ्वे / कालयांचकृढ्वे / कालयाम्बभूविध्वे / कालयांबभूविध्वे / कालयाम्बभूविढ्वे / कालयांबभूविढ्वे / कालयामासिध्वे
कालिताध्वे / कालयिताध्वे
कालिष्यध्वे / कालयिष्यध्वे
कालयिषीढ्वम् / कालयिषीध्वम्
कालिषीढ्वम् / कालिषीध्वम् / कालयिषीढ्वम् / कालयिषीध्वम्
अकालिढ्वम् / अकालिध्वम् / अकालयिढ्वम् / अकालयिध्वम्
अकालयिष्यध्वम्
अकालिष्यध्वम् / अकालयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कालयाञ्चकर / कालयांचकर / कालयाञ्चकार / कालयांचकार / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चक्रे / कालयांचक्रे / कालयाम्बभूव / कालयांबभूव / कालयामास
कालयाञ्चक्रे / कालयांचक्रे / कालयाम्बभूवे / कालयांबभूवे / कालयामाहे
कालिताहे / कालयिताहे
कालिष्ये / कालयिष्ये
कालिषीय / कालयिषीय
अकालिषि / अकालयिषि
अकालिष्ये / अकालयिष्ये
उत्तम पुरुषः  द्विवचनम्
कालयाञ्चकृव / कालयांचकृव / कालयाम्बभूविव / कालयांबभूविव / कालयामासिव
कालयाञ्चकृवहे / कालयांचकृवहे / कालयाम्बभूविव / कालयांबभूविव / कालयामासिव
कालयाञ्चकृवहे / कालयांचकृवहे / कालयाम्बभूविवहे / कालयांबभूविवहे / कालयामासिवहे
कालितास्वहे / कालयितास्वहे
कालिष्यावहे / कालयिष्यावहे
कालिषीवहि / कालयिषीवहि
अकालिष्वहि / अकालयिष्वहि
अकालयिष्यावहि
अकालिष्यावहि / अकालयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
कालयाञ्चकृम / कालयांचकृम / कालयाम्बभूविम / कालयांबभूविम / कालयामासिम
कालयाञ्चकृमहे / कालयांचकृमहे / कालयाम्बभूविम / कालयांबभूविम / कालयामासिम
कालयाञ्चकृमहे / कालयांचकृमहे / कालयाम्बभूविमहे / कालयांबभूविमहे / कालयामासिमहे
कालितास्महे / कालयितास्महे
कालिष्यामहे / कालयिष्यामहे
कालिषीमहि / कालयिषीमहि
अकालिष्महि / अकालयिष्महि
अकालयिष्यामहि
अकालिष्यामहि / अकालयिष्यामहि