कर्द् - कर्दँ कुत्सिते शब्दे भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
कर्द्यते
वन्द्यते
मुद्यते
ऊर्द्यते
मिद्यते
क्रन्द्यते
तुद्यते
भिद्यते
प्रथम पुरुषः  द्विवचनम्
कर्द्येते
वन्द्येते
मुद्येते
ऊर्द्येते
मिद्येते
क्रन्द्येते
तुद्येते
भिद्येते
प्रथम पुरुषः  बहुवचनम्
कर्द्यन्ते
वन्द्यन्ते
मुद्यन्ते
ऊर्द्यन्ते
मिद्यन्ते
क्रन्द्यन्ते
तुद्यन्ते
भिद्यन्ते
मध्यम पुरुषः  एकवचनम्
कर्द्यसे
वन्द्यसे
मुद्यसे
ऊर्द्यसे
मिद्यसे
क्रन्द्यसे
तुद्यसे
भिद्यसे
मध्यम पुरुषः  द्विवचनम्
कर्द्येथे
वन्द्येथे
मुद्येथे
ऊर्द्येथे
मिद्येथे
क्रन्द्येथे
तुद्येथे
भिद्येथे
मध्यम पुरुषः  बहुवचनम्
कर्द्यध्वे
वन्द्यध्वे
मुद्यध्वे
ऊर्द्यध्वे
मिद्यध्वे
क्रन्द्यध्वे
तुद्यध्वे
भिद्यध्वे
उत्तम पुरुषः  एकवचनम्
कर्द्ये
वन्द्ये
मुद्ये
ऊर्द्ये
मिद्ये
क्रन्द्ये
तुद्ये
भिद्ये
उत्तम पुरुषः  द्विवचनम्
कर्द्यावहे
वन्द्यावहे
मुद्यावहे
ऊर्द्यावहे
मिद्यावहे
क्रन्द्यावहे
तुद्यावहे
भिद्यावहे
उत्तम पुरुषः  बहुवचनम्
कर्द्यामहे
वन्द्यामहे
मुद्यामहे
ऊर्द्यामहे
मिद्यामहे
क्रन्द्यामहे
तुद्यामहे
भिद्यामहे
प्रथम पुरुषः  एकवचनम्
मुद्यते
तुद्यते
प्रथम पुरुषः  द्विवचनम्
मुद्येते
मिद्येते
तुद्येते
भिद्येते
प्रथम पुरुषः  बहुवचनम्
मुद्यन्ते
मिद्यन्ते
तुद्यन्ते
भिद्यन्ते
मध्यम पुरुषः  एकवचनम्
मुद्यसे
तुद्यसे
मध्यम पुरुषः  द्विवचनम्
मुद्येथे
मिद्येथे
तुद्येथे
भिद्येथे
मध्यम पुरुषः  बहुवचनम्
मुद्यध्वे
मिद्यध्वे
तुद्यध्वे
भिद्यध्वे
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
मुद्यावहे
मिद्यावहे
तुद्यावहे
भिद्यावहे
उत्तम पुरुषः  बहुवचनम्
मुद्यामहे
मिद्यामहे
तुद्यामहे
भिद्यामहे