कन्द् - कदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
कन्द्यते
चकन्दे
कन्दिता
कन्दिष्यते
कन्द्यताम्
अकन्द्यत
कन्द्येत
कन्दिषीष्ट
अकन्दि
अकन्दिष्यत
प्रथम  द्विवचनम्
कन्द्येते
चकन्दाते
कन्दितारौ
कन्दिष्येते
कन्द्येताम्
अकन्द्येताम्
कन्द्येयाताम्
कन्दिषीयास्ताम्
अकन्दिषाताम्
अकन्दिष्येताम्
प्रथम  बहुवचनम्
कन्द्यन्ते
चकन्दिरे
कन्दितारः
कन्दिष्यन्ते
कन्द्यन्ताम्
अकन्द्यन्त
कन्द्येरन्
कन्दिषीरन्
अकन्दिषत
अकन्दिष्यन्त
मध्यम  एकवचनम्
कन्द्यसे
चकन्दिषे
कन्दितासे
कन्दिष्यसे
कन्द्यस्व
अकन्द्यथाः
कन्द्येथाः
कन्दिषीष्ठाः
अकन्दिष्ठाः
अकन्दिष्यथाः
मध्यम  द्विवचनम्
कन्द्येथे
चकन्दाथे
कन्दितासाथे
कन्दिष्येथे
कन्द्येथाम्
अकन्द्येथाम्
कन्द्येयाथाम्
कन्दिषीयास्थाम्
अकन्दिषाथाम्
अकन्दिष्येथाम्
मध्यम  बहुवचनम्
कन्द्यध्वे
चकन्दिध्वे
कन्दिताध्वे
कन्दिष्यध्वे
कन्द्यध्वम्
अकन्द्यध्वम्
कन्द्येध्वम्
कन्दिषीध्वम्
अकन्दिढ्वम्
अकन्दिष्यध्वम्
उत्तम  एकवचनम्
कन्द्ये
चकन्दे
कन्दिताहे
कन्दिष्ये
कन्द्यै
अकन्द्ये
कन्द्येय
कन्दिषीय
अकन्दिषि
अकन्दिष्ये
उत्तम  द्विवचनम्
कन्द्यावहे
चकन्दिवहे
कन्दितास्वहे
कन्दिष्यावहे
कन्द्यावहै
अकन्द्यावहि
कन्द्येवहि
कन्दिषीवहि
अकन्दिष्वहि
अकन्दिष्यावहि
उत्तम  बहुवचनम्
कन्द्यामहे
चकन्दिमहे
कन्दितास्महे
कन्दिष्यामहे
कन्द्यामहै
अकन्द्यामहि
कन्द्येमहि
कन्दिषीमहि
अकन्दिष्महि
अकन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अकन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अकन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्