कन्द् - कदिँ वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
कन्दतात् / कन्दताद् / कन्दतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
प्रथम पुरुषः  द्विवचनम्
कन्दताम्
क्ष्वेदताम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
कन्दन्तु
क्ष्वेदन्तु
तुदन्तु
भिन्दन्तु
मध्यम पुरुषः  एकवचनम्
कन्दतात् / कन्दताद् / कन्द
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
मध्यम पुरुषः  द्विवचनम्
कन्दतम्
क्ष्वेदतम्
तुदतम्
भिन्तम् / भिन्त्तम्
मध्यम पुरुषः  बहुवचनम्
कन्दत
क्ष्वेदत
तुदत
भिन्त / भिन्त्त
उत्तम पुरुषः  एकवचनम्
कन्दानि
क्ष्वेदानि
तुदानि
भिनदानि
उत्तम पुरुषः  द्विवचनम्
कन्दाव
क्ष्वेदाव
तुदाव
भिनदाव
उत्तम पुरुषः  बहुवचनम्
कन्दाम
क्ष्वेदाम
तुदाम
भिनदाम
प्रथम पुरुषः  एकवचनम्
कन्दतात् / कन्दताद् / कन्दतु
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु
तुदतात् / तुदताद् / तुदतु
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु
प्रथम पुरुषः  द्विवचनम्
तुदताम्
भिन्ताम् / भिन्त्ताम्
प्रथम पुरुषः  बहुवचनम्
तुदन्तु
भिन्दन्तु
मध्यम पुरुषः  एकवचनम्
कन्दतात् / कन्दताद् / कन्द
क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेद
तुदतात् / तुदताद् / तुद
भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिन्धि / भिन्द्धि
मध्यम पुरुषः  द्विवचनम्
भिन्तम् / भिन्त्तम्
मध्यम पुरुषः  बहुवचनम्
भिन्त / भिन्त्त
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्