कथ - कथ - वाक्यप्रबन्धे वाक्यप्रबन्धने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
कथयति
कथयते
कथ्यते
कथयाञ्चकार / कथयांचकार / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूवे / कथयांबभूवे / कथयामाहे
कथयिता
कथयिता
कथिता / कथयिता
कथयिष्यति
कथयिष्यते
कथिष्यते / कथयिष्यते
कथयतात् / कथयताद् / कथयतु
कथयताम्
कथ्यताम्
अकथयत् / अकथयद्
अकथयत
अकथ्यत
कथयेत् / कथयेद्
कथयेत
कथ्येत
कथ्यात् / कथ्याद्
कथयिषीष्ट
कथिषीष्ट / कथयिषीष्ट
अचकथत् / अचकथद्
अचकथत
अकथि
अकथयिष्यत् / अकथयिष्यद्
अकथयिष्यत
अकथिष्यत / अकथयिष्यत
प्रथम  द्विवचनम्
कथयतः
कथयेते
कथ्येते
कथयाञ्चक्रतुः / कथयांचक्रतुः / कथयाम्बभूवतुः / कथयांबभूवतुः / कथयामासतुः
कथयाञ्चक्राते / कथयांचक्राते / कथयाम्बभूवतुः / कथयांबभूवतुः / कथयामासतुः
कथयाञ्चक्राते / कथयांचक्राते / कथयाम्बभूवाते / कथयांबभूवाते / कथयामासाते
कथयितारौ
कथयितारौ
कथितारौ / कथयितारौ
कथयिष्यतः
कथयिष्येते
कथिष्येते / कथयिष्येते
कथयताम्
कथयेताम्
कथ्येताम्
अकथयताम्
अकथयेताम्
अकथ्येताम्
कथयेताम्
कथयेयाताम्
कथ्येयाताम्
कथ्यास्ताम्
कथयिषीयास्ताम्
कथिषीयास्ताम् / कथयिषीयास्ताम्
अचकथताम्
अचकथेताम्
अकथिषाताम् / अकथयिषाताम्
अकथयिष्यताम्
अकथयिष्येताम्
अकथिष्येताम् / अकथयिष्येताम्
प्रथम  बहुवचनम्
कथयन्ति
कथयन्ते
कथ्यन्ते
कथयाञ्चक्रुः / कथयांचक्रुः / कथयाम्बभूवुः / कथयांबभूवुः / कथयामासुः
कथयाञ्चक्रिरे / कथयांचक्रिरे / कथयाम्बभूवुः / कथयांबभूवुः / कथयामासुः
कथयाञ्चक्रिरे / कथयांचक्रिरे / कथयाम्बभूविरे / कथयांबभूविरे / कथयामासिरे
कथयितारः
कथयितारः
कथितारः / कथयितारः
कथयिष्यन्ति
कथयिष्यन्ते
कथिष्यन्ते / कथयिष्यन्ते
कथयन्तु
कथयन्ताम्
कथ्यन्ताम्
अकथयन्
अकथयन्त
अकथ्यन्त
कथयेयुः
कथयेरन्
कथ्येरन्
कथ्यासुः
कथयिषीरन्
कथिषीरन् / कथयिषीरन्
अचकथन्
अचकथन्त
अकथिषत / अकथयिषत
अकथयिष्यन्
अकथयिष्यन्त
अकथिष्यन्त / अकथयिष्यन्त
मध्यम  एकवचनम्
कथयसि
कथयसे
कथ्यसे
कथयाञ्चकर्थ / कथयांचकर्थ / कथयाम्बभूविथ / कथयांबभूविथ / कथयामासिथ
कथयाञ्चकृषे / कथयांचकृषे / कथयाम्बभूविथ / कथयांबभूविथ / कथयामासिथ
कथयाञ्चकृषे / कथयांचकृषे / कथयाम्बभूविषे / कथयांबभूविषे / कथयामासिषे
कथयितासि
कथयितासे
कथितासे / कथयितासे
कथयिष्यसि
कथयिष्यसे
कथिष्यसे / कथयिष्यसे
कथयतात् / कथयताद् / कथय
कथयस्व
कथ्यस्व
अकथयः
अकथयथाः
अकथ्यथाः
कथयेः
कथयेथाः
कथ्येथाः
कथ्याः
कथयिषीष्ठाः
कथिषीष्ठाः / कथयिषीष्ठाः
अचकथः
अचकथथाः
अकथिष्ठाः / अकथयिष्ठाः
अकथयिष्यः
अकथयिष्यथाः
अकथिष्यथाः / अकथयिष्यथाः
मध्यम  द्विवचनम्
कथयथः
कथयेथे
कथ्येथे
कथयाञ्चक्रथुः / कथयांचक्रथुः / कथयाम्बभूवथुः / कथयांबभूवथुः / कथयामासथुः
कथयाञ्चक्राथे / कथयांचक्राथे / कथयाम्बभूवथुः / कथयांबभूवथुः / कथयामासथुः
कथयाञ्चक्राथे / कथयांचक्राथे / कथयाम्बभूवाथे / कथयांबभूवाथे / कथयामासाथे
कथयितास्थः
कथयितासाथे
कथितासाथे / कथयितासाथे
कथयिष्यथः
कथयिष्येथे
कथिष्येथे / कथयिष्येथे
कथयतम्
कथयेथाम्
कथ्येथाम्
अकथयतम्
अकथयेथाम्
अकथ्येथाम्
कथयेतम्
कथयेयाथाम्
कथ्येयाथाम्
कथ्यास्तम्
कथयिषीयास्थाम्
कथिषीयास्थाम् / कथयिषीयास्थाम्
अचकथतम्
अचकथेथाम्
अकथिषाथाम् / अकथयिषाथाम्
अकथयिष्यतम्
अकथयिष्येथाम्
अकथिष्येथाम् / अकथयिष्येथाम्
मध्यम  बहुवचनम्
कथयथ
कथयध्वे
कथ्यध्वे
कथयाञ्चक्र / कथयांचक्र / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चकृढ्वे / कथयांचकृढ्वे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चकृढ्वे / कथयांचकृढ्वे / कथयाम्बभूविध्वे / कथयांबभूविध्वे / कथयाम्बभूविढ्वे / कथयांबभूविढ्वे / कथयामासिध्वे
कथयितास्थ
कथयिताध्वे
कथिताध्वे / कथयिताध्वे
कथयिष्यथ
कथयिष्यध्वे
कथिष्यध्वे / कथयिष्यध्वे
कथयत
कथयध्वम्
कथ्यध्वम्
अकथयत
अकथयध्वम्
अकथ्यध्वम्
कथयेत
कथयेध्वम्
कथ्येध्वम्
कथ्यास्त
कथयिषीढ्वम् / कथयिषीध्वम्
कथिषीध्वम् / कथयिषीढ्वम् / कथयिषीध्वम्
अचकथत
अचकथध्वम्
अकथिढ्वम् / अकथयिढ्वम् / अकथयिध्वम्
अकथयिष्यत
अकथयिष्यध्वम्
अकथिष्यध्वम् / अकथयिष्यध्वम्
उत्तम  एकवचनम्
कथयामि
कथये
कथ्ये
कथयाञ्चकर / कथयांचकर / कथयाञ्चकार / कथयांचकार / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूवे / कथयांबभूवे / कथयामाहे
कथयितास्मि
कथयिताहे
कथिताहे / कथयिताहे
कथयिष्यामि
कथयिष्ये
कथिष्ये / कथयिष्ये
कथयानि
कथयै
कथ्यै
अकथयम्
अकथये
अकथ्ये
कथयेयम्
कथयेय
कथ्येय
कथ्यासम्
कथयिषीय
कथिषीय / कथयिषीय
अचकथम्
अचकथे
अकथिषि / अकथयिषि
अकथयिष्यम्
अकथयिष्ये
अकथिष्ये / अकथयिष्ये
उत्तम  द्विवचनम्
कथयावः
कथयावहे
कथ्यावहे
कथयाञ्चकृव / कथयांचकृव / कथयाम्बभूविव / कथयांबभूविव / कथयामासिव
कथयाञ्चकृवहे / कथयांचकृवहे / कथयाम्बभूविव / कथयांबभूविव / कथयामासिव
कथयाञ्चकृवहे / कथयांचकृवहे / कथयाम्बभूविवहे / कथयांबभूविवहे / कथयामासिवहे
कथयितास्वः
कथयितास्वहे
कथितास्वहे / कथयितास्वहे
कथयिष्यावः
कथयिष्यावहे
कथिष्यावहे / कथयिष्यावहे
कथयाव
कथयावहै
कथ्यावहै
अकथयाव
अकथयावहि
अकथ्यावहि
कथयेव
कथयेवहि
कथ्येवहि
कथ्यास्व
कथयिषीवहि
कथिषीवहि / कथयिषीवहि
अचकथाव
अचकथावहि
अकथिष्वहि / अकथयिष्वहि
अकथयिष्याव
अकथयिष्यावहि
अकथिष्यावहि / अकथयिष्यावहि
उत्तम  बहुवचनम्
कथयामः
कथयामहे
कथ्यामहे
कथयाञ्चकृम / कथयांचकृम / कथयाम्बभूविम / कथयांबभूविम / कथयामासिम
कथयाञ्चकृमहे / कथयांचकृमहे / कथयाम्बभूविम / कथयांबभूविम / कथयामासिम
कथयाञ्चकृमहे / कथयांचकृमहे / कथयाम्बभूविमहे / कथयांबभूविमहे / कथयामासिमहे
कथयितास्मः
कथयितास्महे
कथितास्महे / कथयितास्महे
कथयिष्यामः
कथयिष्यामहे
कथिष्यामहे / कथयिष्यामहे
कथयाम
कथयामहै
कथ्यामहै
अकथयाम
अकथयामहि
अकथ्यामहि
कथयेम
कथयेमहि
कथ्येमहि
कथ्यास्म
कथयिषीमहि
कथिषीमहि / कथयिषीमहि
अचकथाम
अचकथामहि
अकथिष्महि / अकथयिष्महि
अकथयिष्याम
अकथयिष्यामहि
अकथिष्यामहि / अकथयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
कथयाञ्चकार / कथयांचकार / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूवे / कथयांबभूवे / कथयामाहे
कथिता / कथयिता
कथिष्यते / कथयिष्यते
कथयतात् / कथयताद् / कथयतु
अकथयत् / अकथयद्
कथ्यात् / कथ्याद्
कथिषीष्ट / कथयिषीष्ट
अचकथत् / अचकथद्
अकथयिष्यत् / अकथयिष्यद्
अकथिष्यत / अकथयिष्यत
प्रथमा  द्विवचनम्
कथयाञ्चक्रतुः / कथयांचक्रतुः / कथयाम्बभूवतुः / कथयांबभूवतुः / कथयामासतुः
कथयाञ्चक्राते / कथयांचक्राते / कथयाम्बभूवतुः / कथयांबभूवतुः / कथयामासतुः
कथयाञ्चक्राते / कथयांचक्राते / कथयाम्बभूवाते / कथयांबभूवाते / कथयामासाते
कथितारौ / कथयितारौ
कथिष्येते / कथयिष्येते
कथिषीयास्ताम् / कथयिषीयास्ताम्
अकथिषाताम् / अकथयिषाताम्
अकथयिष्यताम्
अकथयिष्येताम्
अकथिष्येताम् / अकथयिष्येताम्
प्रथमा  बहुवचनम्
कथयाञ्चक्रुः / कथयांचक्रुः / कथयाम्बभूवुः / कथयांबभूवुः / कथयामासुः
कथयाञ्चक्रिरे / कथयांचक्रिरे / कथयाम्बभूवुः / कथयांबभूवुः / कथयामासुः
कथयाञ्चक्रिरे / कथयांचक्रिरे / कथयाम्बभूविरे / कथयांबभूविरे / कथयामासिरे
कथितारः / कथयितारः
कथिष्यन्ते / कथयिष्यन्ते
कथिषीरन् / कथयिषीरन्
अकथिषत / अकथयिषत
अकथिष्यन्त / अकथयिष्यन्त
मध्यम पुरुषः  एकवचनम्
कथयाञ्चकर्थ / कथयांचकर्थ / कथयाम्बभूविथ / कथयांबभूविथ / कथयामासिथ
कथयाञ्चकृषे / कथयांचकृषे / कथयाम्बभूविथ / कथयांबभूविथ / कथयामासिथ
कथयाञ्चकृषे / कथयांचकृषे / कथयाम्बभूविषे / कथयांबभूविषे / कथयामासिषे
कथितासे / कथयितासे
कथिष्यसे / कथयिष्यसे
कथयतात् / कथयताद् / कथय
कथिषीष्ठाः / कथयिषीष्ठाः
अकथिष्ठाः / अकथयिष्ठाः
अकथिष्यथाः / अकथयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
कथयाञ्चक्रथुः / कथयांचक्रथुः / कथयाम्बभूवथुः / कथयांबभूवथुः / कथयामासथुः
कथयाञ्चक्राथे / कथयांचक्राथे / कथयाम्बभूवथुः / कथयांबभूवथुः / कथयामासथुः
कथयाञ्चक्राथे / कथयांचक्राथे / कथयाम्बभूवाथे / कथयांबभूवाथे / कथयामासाथे
कथितासाथे / कथयितासाथे
कथिष्येथे / कथयिष्येथे
कथिषीयास्थाम् / कथयिषीयास्थाम्
अकथिषाथाम् / अकथयिषाथाम्
अकथयिष्येथाम्
अकथिष्येथाम् / अकथयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
कथयाञ्चक्र / कथयांचक्र / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चकृढ्वे / कथयांचकृढ्वे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चकृढ्वे / कथयांचकृढ्वे / कथयाम्बभूविध्वे / कथयांबभूविध्वे / कथयाम्बभूविढ्वे / कथयांबभूविढ्वे / कथयामासिध्वे
कथिताध्वे / कथयिताध्वे
कथिष्यध्वे / कथयिष्यध्वे
कथयिषीढ्वम् / कथयिषीध्वम्
कथिषीध्वम् / कथयिषीढ्वम् / कथयिषीध्वम्
अकथिढ्वम् / अकथयिढ्वम् / अकथयिध्वम्
अकथयिष्यध्वम्
अकथिष्यध्वम् / अकथयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कथयाञ्चकर / कथयांचकर / कथयाञ्चकार / कथयांचकार / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूव / कथयांबभूव / कथयामास
कथयाञ्चक्रे / कथयांचक्रे / कथयाम्बभूवे / कथयांबभूवे / कथयामाहे
कथिताहे / कथयिताहे
कथिष्ये / कथयिष्ये
अकथिषि / अकथयिषि
अकथिष्ये / अकथयिष्ये
उत्तम पुरुषः  द्विवचनम्
कथयाञ्चकृव / कथयांचकृव / कथयाम्बभूविव / कथयांबभूविव / कथयामासिव
कथयाञ्चकृवहे / कथयांचकृवहे / कथयाम्बभूविव / कथयांबभूविव / कथयामासिव
कथयाञ्चकृवहे / कथयांचकृवहे / कथयाम्बभूविवहे / कथयांबभूविवहे / कथयामासिवहे
कथितास्वहे / कथयितास्वहे
कथिष्यावहे / कथयिष्यावहे
कथिषीवहि / कथयिषीवहि
अकथिष्वहि / अकथयिष्वहि
अकथयिष्यावहि
अकथिष्यावहि / अकथयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
कथयाञ्चकृम / कथयांचकृम / कथयाम्बभूविम / कथयांबभूविम / कथयामासिम
कथयाञ्चकृमहे / कथयांचकृमहे / कथयाम्बभूविम / कथयांबभूविम / कथयामासिम
कथयाञ्चकृमहे / कथयांचकृमहे / कथयाम्बभूविमहे / कथयांबभूविमहे / कथयामासिमहे
कथितास्महे / कथयितास्महे
कथिष्यामहे / कथयिष्यामहे
कथिषीमहि / कथयिषीमहि
अकथिष्महि / अकथयिष्महि
अकथयिष्यामहि
अकथिष्यामहि / अकथयिष्यामहि