कण् - कणँ - निमीलने चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
काणयति
काणयते
काण्यते
काणयाञ्चकार / काणयांचकार / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूवे / काणयांबभूवे / काणयामाहे
काणयिता
काणयिता
काणिता / काणयिता
काणयिष्यति
काणयिष्यते
काणिष्यते / काणयिष्यते
काणयतात् / काणयताद् / काणयतु
काणयताम्
काण्यताम्
अकाणयत् / अकाणयद्
अकाणयत
अकाण्यत
काणयेत् / काणयेद्
काणयेत
काण्येत
काण्यात् / काण्याद्
काणयिषीष्ट
काणिषीष्ट / काणयिषीष्ट
अचीकणत् / अचीकणद्
अचीकणत
अकाणि
अकाणयिष्यत् / अकाणयिष्यद्
अकाणयिष्यत
अकाणिष्यत / अकाणयिष्यत
प्रथम  द्विवचनम्
काणयतः
काणयेते
काण्येते
काणयाञ्चक्रतुः / काणयांचक्रतुः / काणयाम्बभूवतुः / काणयांबभूवतुः / काणयामासतुः
काणयाञ्चक्राते / काणयांचक्राते / काणयाम्बभूवतुः / काणयांबभूवतुः / काणयामासतुः
काणयाञ्चक्राते / काणयांचक्राते / काणयाम्बभूवाते / काणयांबभूवाते / काणयामासाते
काणयितारौ
काणयितारौ
काणितारौ / काणयितारौ
काणयिष्यतः
काणयिष्येते
काणिष्येते / काणयिष्येते
काणयताम्
काणयेताम्
काण्येताम्
अकाणयताम्
अकाणयेताम्
अकाण्येताम्
काणयेताम्
काणयेयाताम्
काण्येयाताम्
काण्यास्ताम्
काणयिषीयास्ताम्
काणिषीयास्ताम् / काणयिषीयास्ताम्
अचीकणताम्
अचीकणेताम्
अकाणिषाताम् / अकाणयिषाताम्
अकाणयिष्यताम्
अकाणयिष्येताम्
अकाणिष्येताम् / अकाणयिष्येताम्
प्रथम  बहुवचनम्
काणयन्ति
काणयन्ते
काण्यन्ते
काणयाञ्चक्रुः / काणयांचक्रुः / काणयाम्बभूवुः / काणयांबभूवुः / काणयामासुः
काणयाञ्चक्रिरे / काणयांचक्रिरे / काणयाम्बभूवुः / काणयांबभूवुः / काणयामासुः
काणयाञ्चक्रिरे / काणयांचक्रिरे / काणयाम्बभूविरे / काणयांबभूविरे / काणयामासिरे
काणयितारः
काणयितारः
काणितारः / काणयितारः
काणयिष्यन्ति
काणयिष्यन्ते
काणिष्यन्ते / काणयिष्यन्ते
काणयन्तु
काणयन्ताम्
काण्यन्ताम्
अकाणयन्
अकाणयन्त
अकाण्यन्त
काणयेयुः
काणयेरन्
काण्येरन्
काण्यासुः
काणयिषीरन्
काणिषीरन् / काणयिषीरन्
अचीकणन्
अचीकणन्त
अकाणिषत / अकाणयिषत
अकाणयिष्यन्
अकाणयिष्यन्त
अकाणिष्यन्त / अकाणयिष्यन्त
मध्यम  एकवचनम्
काणयसि
काणयसे
काण्यसे
काणयाञ्चकर्थ / काणयांचकर्थ / काणयाम्बभूविथ / काणयांबभूविथ / काणयामासिथ
काणयाञ्चकृषे / काणयांचकृषे / काणयाम्बभूविथ / काणयांबभूविथ / काणयामासिथ
काणयाञ्चकृषे / काणयांचकृषे / काणयाम्बभूविषे / काणयांबभूविषे / काणयामासिषे
काणयितासि
काणयितासे
काणितासे / काणयितासे
काणयिष्यसि
काणयिष्यसे
काणिष्यसे / काणयिष्यसे
काणयतात् / काणयताद् / काणय
काणयस्व
काण्यस्व
अकाणयः
अकाणयथाः
अकाण्यथाः
काणयेः
काणयेथाः
काण्येथाः
काण्याः
काणयिषीष्ठाः
काणिषीष्ठाः / काणयिषीष्ठाः
अचीकणः
अचीकणथाः
अकाणिष्ठाः / अकाणयिष्ठाः
अकाणयिष्यः
अकाणयिष्यथाः
अकाणिष्यथाः / अकाणयिष्यथाः
मध्यम  द्विवचनम्
काणयथः
काणयेथे
काण्येथे
काणयाञ्चक्रथुः / काणयांचक्रथुः / काणयाम्बभूवथुः / काणयांबभूवथुः / काणयामासथुः
काणयाञ्चक्राथे / काणयांचक्राथे / काणयाम्बभूवथुः / काणयांबभूवथुः / काणयामासथुः
काणयाञ्चक्राथे / काणयांचक्राथे / काणयाम्बभूवाथे / काणयांबभूवाथे / काणयामासाथे
काणयितास्थः
काणयितासाथे
काणितासाथे / काणयितासाथे
काणयिष्यथः
काणयिष्येथे
काणिष्येथे / काणयिष्येथे
काणयतम्
काणयेथाम्
काण्येथाम्
अकाणयतम्
अकाणयेथाम्
अकाण्येथाम्
काणयेतम्
काणयेयाथाम्
काण्येयाथाम्
काण्यास्तम्
काणयिषीयास्थाम्
काणिषीयास्थाम् / काणयिषीयास्थाम्
अचीकणतम्
अचीकणेथाम्
अकाणिषाथाम् / अकाणयिषाथाम्
अकाणयिष्यतम्
अकाणयिष्येथाम्
अकाणिष्येथाम् / अकाणयिष्येथाम्
मध्यम  बहुवचनम्
काणयथ
काणयध्वे
काण्यध्वे
काणयाञ्चक्र / काणयांचक्र / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चकृढ्वे / काणयांचकृढ्वे / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चकृढ्वे / काणयांचकृढ्वे / काणयाम्बभूविध्वे / काणयांबभूविध्वे / काणयाम्बभूविढ्वे / काणयांबभूविढ्वे / काणयामासिध्वे
काणयितास्थ
काणयिताध्वे
काणिताध्वे / काणयिताध्वे
काणयिष्यथ
काणयिष्यध्वे
काणिष्यध्वे / काणयिष्यध्वे
काणयत
काणयध्वम्
काण्यध्वम्
अकाणयत
अकाणयध्वम्
अकाण्यध्वम्
काणयेत
काणयेध्वम्
काण्येध्वम्
काण्यास्त
काणयिषीढ्वम् / काणयिषीध्वम्
काणिषीध्वम् / काणयिषीढ्वम् / काणयिषीध्वम्
अचीकणत
अचीकणध्वम्
अकाणिढ्वम् / अकाणयिढ्वम् / अकाणयिध्वम्
अकाणयिष्यत
अकाणयिष्यध्वम्
अकाणिष्यध्वम् / अकाणयिष्यध्वम्
उत्तम  एकवचनम्
काणयामि
काणये
काण्ये
काणयाञ्चकर / काणयांचकर / काणयाञ्चकार / काणयांचकार / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूवे / काणयांबभूवे / काणयामाहे
काणयितास्मि
काणयिताहे
काणिताहे / काणयिताहे
काणयिष्यामि
काणयिष्ये
काणिष्ये / काणयिष्ये
काणयानि
काणयै
काण्यै
अकाणयम्
अकाणये
अकाण्ये
काणयेयम्
काणयेय
काण्येय
काण्यासम्
काणयिषीय
काणिषीय / काणयिषीय
अचीकणम्
अचीकणे
अकाणिषि / अकाणयिषि
अकाणयिष्यम्
अकाणयिष्ये
अकाणिष्ये / अकाणयिष्ये
उत्तम  द्विवचनम्
काणयावः
काणयावहे
काण्यावहे
काणयाञ्चकृव / काणयांचकृव / काणयाम्बभूविव / काणयांबभूविव / काणयामासिव
काणयाञ्चकृवहे / काणयांचकृवहे / काणयाम्बभूविव / काणयांबभूविव / काणयामासिव
काणयाञ्चकृवहे / काणयांचकृवहे / काणयाम्बभूविवहे / काणयांबभूविवहे / काणयामासिवहे
काणयितास्वः
काणयितास्वहे
काणितास्वहे / काणयितास्वहे
काणयिष्यावः
काणयिष्यावहे
काणिष्यावहे / काणयिष्यावहे
काणयाव
काणयावहै
काण्यावहै
अकाणयाव
अकाणयावहि
अकाण्यावहि
काणयेव
काणयेवहि
काण्येवहि
काण्यास्व
काणयिषीवहि
काणिषीवहि / काणयिषीवहि
अचीकणाव
अचीकणावहि
अकाणिष्वहि / अकाणयिष्वहि
अकाणयिष्याव
अकाणयिष्यावहि
अकाणिष्यावहि / अकाणयिष्यावहि
उत्तम  बहुवचनम्
काणयामः
काणयामहे
काण्यामहे
काणयाञ्चकृम / काणयांचकृम / काणयाम्बभूविम / काणयांबभूविम / काणयामासिम
काणयाञ्चकृमहे / काणयांचकृमहे / काणयाम्बभूविम / काणयांबभूविम / काणयामासिम
काणयाञ्चकृमहे / काणयांचकृमहे / काणयाम्बभूविमहे / काणयांबभूविमहे / काणयामासिमहे
काणयितास्मः
काणयितास्महे
काणितास्महे / काणयितास्महे
काणयिष्यामः
काणयिष्यामहे
काणिष्यामहे / काणयिष्यामहे
काणयाम
काणयामहै
काण्यामहै
अकाणयाम
अकाणयामहि
अकाण्यामहि
काणयेम
काणयेमहि
काण्येमहि
काण्यास्म
काणयिषीमहि
काणिषीमहि / काणयिषीमहि
अचीकणाम
अचीकणामहि
अकाणिष्महि / अकाणयिष्महि
अकाणयिष्याम
अकाणयिष्यामहि
अकाणिष्यामहि / अकाणयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
काणयाञ्चकार / काणयांचकार / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूवे / काणयांबभूवे / काणयामाहे
काणिता / काणयिता
काणिष्यते / काणयिष्यते
काणयतात् / काणयताद् / काणयतु
अकाणयत् / अकाणयद्
काणयेत् / काणयेद्
काण्यात् / काण्याद्
काणिषीष्ट / काणयिषीष्ट
अचीकणत् / अचीकणद्
अकाणयिष्यत् / अकाणयिष्यद्
अकाणिष्यत / अकाणयिष्यत
प्रथमा  द्विवचनम्
काणयाञ्चक्रतुः / काणयांचक्रतुः / काणयाम्बभूवतुः / काणयांबभूवतुः / काणयामासतुः
काणयाञ्चक्राते / काणयांचक्राते / काणयाम्बभूवतुः / काणयांबभूवतुः / काणयामासतुः
काणयाञ्चक्राते / काणयांचक्राते / काणयाम्बभूवाते / काणयांबभूवाते / काणयामासाते
काणितारौ / काणयितारौ
काणिष्येते / काणयिष्येते
काणिषीयास्ताम् / काणयिषीयास्ताम्
अकाणिषाताम् / अकाणयिषाताम्
अकाणयिष्यताम्
अकाणयिष्येताम्
अकाणिष्येताम् / अकाणयिष्येताम्
प्रथमा  बहुवचनम्
काणयाञ्चक्रुः / काणयांचक्रुः / काणयाम्बभूवुः / काणयांबभूवुः / काणयामासुः
काणयाञ्चक्रिरे / काणयांचक्रिरे / काणयाम्बभूवुः / काणयांबभूवुः / काणयामासुः
काणयाञ्चक्रिरे / काणयांचक्रिरे / काणयाम्बभूविरे / काणयांबभूविरे / काणयामासिरे
काणितारः / काणयितारः
काणिष्यन्ते / काणयिष्यन्ते
काणिषीरन् / काणयिषीरन्
अकाणिषत / अकाणयिषत
अकाणिष्यन्त / अकाणयिष्यन्त
मध्यम पुरुषः  एकवचनम्
काणयाञ्चकर्थ / काणयांचकर्थ / काणयाम्बभूविथ / काणयांबभूविथ / काणयामासिथ
काणयाञ्चकृषे / काणयांचकृषे / काणयाम्बभूविथ / काणयांबभूविथ / काणयामासिथ
काणयाञ्चकृषे / काणयांचकृषे / काणयाम्बभूविषे / काणयांबभूविषे / काणयामासिषे
काणितासे / काणयितासे
काणिष्यसे / काणयिष्यसे
काणयतात् / काणयताद् / काणय
काणिषीष्ठाः / काणयिषीष्ठाः
अकाणिष्ठाः / अकाणयिष्ठाः
अकाणिष्यथाः / अकाणयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
काणयाञ्चक्रथुः / काणयांचक्रथुः / काणयाम्बभूवथुः / काणयांबभूवथुः / काणयामासथुः
काणयाञ्चक्राथे / काणयांचक्राथे / काणयाम्बभूवथुः / काणयांबभूवथुः / काणयामासथुः
काणयाञ्चक्राथे / काणयांचक्राथे / काणयाम्बभूवाथे / काणयांबभूवाथे / काणयामासाथे
काणितासाथे / काणयितासाथे
काणिष्येथे / काणयिष्येथे
काणिषीयास्थाम् / काणयिषीयास्थाम्
अकाणिषाथाम् / अकाणयिषाथाम्
अकाणयिष्येथाम्
अकाणिष्येथाम् / अकाणयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
काणयाञ्चक्र / काणयांचक्र / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चकृढ्वे / काणयांचकृढ्वे / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चकृढ्वे / काणयांचकृढ्वे / काणयाम्बभूविध्वे / काणयांबभूविध्वे / काणयाम्बभूविढ्वे / काणयांबभूविढ्वे / काणयामासिध्वे
काणिताध्वे / काणयिताध्वे
काणिष्यध्वे / काणयिष्यध्वे
काणयिषीढ्वम् / काणयिषीध्वम्
काणिषीध्वम् / काणयिषीढ्वम् / काणयिषीध्वम्
अकाणिढ्वम् / अकाणयिढ्वम् / अकाणयिध्वम्
अकाणयिष्यध्वम्
अकाणिष्यध्वम् / अकाणयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
काणयाञ्चकर / काणयांचकर / काणयाञ्चकार / काणयांचकार / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूव / काणयांबभूव / काणयामास
काणयाञ्चक्रे / काणयांचक्रे / काणयाम्बभूवे / काणयांबभूवे / काणयामाहे
काणिताहे / काणयिताहे
काणिष्ये / काणयिष्ये
काणिषीय / काणयिषीय
अकाणिषि / अकाणयिषि
अकाणिष्ये / अकाणयिष्ये
उत्तम पुरुषः  द्विवचनम्
काणयाञ्चकृव / काणयांचकृव / काणयाम्बभूविव / काणयांबभूविव / काणयामासिव
काणयाञ्चकृवहे / काणयांचकृवहे / काणयाम्बभूविव / काणयांबभूविव / काणयामासिव
काणयाञ्चकृवहे / काणयांचकृवहे / काणयाम्बभूविवहे / काणयांबभूविवहे / काणयामासिवहे
काणितास्वहे / काणयितास्वहे
काणिष्यावहे / काणयिष्यावहे
काणिषीवहि / काणयिषीवहि
अकाणिष्वहि / अकाणयिष्वहि
अकाणयिष्यावहि
अकाणिष्यावहि / अकाणयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
काणयाञ्चकृम / काणयांचकृम / काणयाम्बभूविम / काणयांबभूविम / काणयामासिम
काणयाञ्चकृमहे / काणयांचकृमहे / काणयाम्बभूविम / काणयांबभूविम / काणयामासिम
काणयाञ्चकृमहे / काणयांचकृमहे / काणयाम्बभूविमहे / काणयांबभूविमहे / काणयामासिमहे
काणितास्महे / काणयितास्महे
काणिष्यामहे / काणयिष्यामहे
काणिषीमहि / काणयिषीमहि
अकाणिष्महि / अकाणयिष्महि
अकाणयिष्यामहि
अकाणिष्यामहि / अकाणयिष्यामहि