कण्ड् - कडिँ - मदे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना
प्रथम एकवचनम्
कण्डते
कण्ड्यते
चकण्डे
चकण्डे
कण्डिता
कण्डिता
कण्डिष्यते
कण्डिष्यते
कण्डताम्
कण्ड्यताम्
अकण्डत
अकण्ड्यत
कण्डेत
कण्ड्येत
कण्डिषीष्ट
कण्डिषीष्ट
अकण्डिष्ट
अकण्डि
अकण्डिष्यत
अकण्डिष्यत
प्रथम द्विवचनम्
कण्डेते
कण्ड्येते
चकण्डाते
चकण्डाते
कण्डितारौ
कण्डितारौ
कण्डिष्येते
कण्डिष्येते
कण्डेताम्
कण्ड्येताम्
अकण्डेताम्
अकण्ड्येताम्
कण्डेयाताम्
कण्ड्येयाताम्
कण्डिषीयास्ताम्
कण्डिषीयास्ताम्
अकण्डिषाताम्
अकण्डिषाताम्
अकण्डिष्येताम्
अकण्डिष्येताम्
प्रथम बहुवचनम्
कण्डन्ते
कण्ड्यन्ते
चकण्डिरे
चकण्डिरे
कण्डितारः
कण्डितारः
कण्डिष्यन्ते
कण्डिष्यन्ते
कण्डन्ताम्
कण्ड्यन्ताम्
अकण्डन्त
अकण्ड्यन्त
कण्डेरन्
कण्ड्येरन्
कण्डिषीरन्
कण्डिषीरन्
अकण्डिषत
अकण्डिषत
अकण्डिष्यन्त
अकण्डिष्यन्त
मध्यम एकवचनम्
कण्डसे
कण्ड्यसे
चकण्डिषे
चकण्डिषे
कण्डितासे
कण्डितासे
कण्डिष्यसे
कण्डिष्यसे
कण्डस्व
कण्ड्यस्व
अकण्डथाः
अकण्ड्यथाः
कण्डेथाः
कण्ड्येथाः
कण्डिषीष्ठाः
कण्डिषीष्ठाः
अकण्डिष्ठाः
अकण्डिष्ठाः
अकण्डिष्यथाः
अकण्डिष्यथाः
मध्यम द्विवचनम्
कण्डेथे
कण्ड्येथे
चकण्डाथे
चकण्डाथे
कण्डितासाथे
कण्डितासाथे
कण्डिष्येथे
कण्डिष्येथे
कण्डेथाम्
कण्ड्येथाम्
अकण्डेथाम्
अकण्ड्येथाम्
कण्डेयाथाम्
कण्ड्येयाथाम्
कण्डिषीयास्थाम्
कण्डिषीयास्थाम्
अकण्डिषाथाम्
अकण्डिषाथाम्
अकण्डिष्येथाम्
अकण्डिष्येथाम्
मध्यम बहुवचनम्
कण्डध्वे
कण्ड्यध्वे
चकण्डिध्वे
चकण्डिध्वे
कण्डिताध्वे
कण्डिताध्वे
कण्डिष्यध्वे
कण्डिष्यध्वे
कण्डध्वम्
कण्ड्यध्वम्
अकण्डध्वम्
अकण्ड्यध्वम्
कण्डेध्वम्
कण्ड्येध्वम्
कण्डिषीध्वम्
कण्डिषीध्वम्
अकण्डिढ्वम्
अकण्डिढ्वम्
अकण्डिष्यध्वम्
अकण्डिष्यध्वम्
उत्तम एकवचनम्
कण्डे
कण्ड्ये
चकण्डे
चकण्डे
कण्डिताहे
कण्डिताहे
कण्डिष्ये
कण्डिष्ये
कण्डै
कण्ड्यै
अकण्डे
अकण्ड्ये
कण्डेय
कण्ड्येय
कण्डिषीय
कण्डिषीय
अकण्डिषि
अकण्डिषि
अकण्डिष्ये
अकण्डिष्ये
उत्तम द्विवचनम्
कण्डावहे
कण्ड्यावहे
चकण्डिवहे
चकण्डिवहे
कण्डितास्वहे
कण्डितास्वहे
कण्डिष्यावहे
कण्डिष्यावहे
कण्डावहै
कण्ड्यावहै
अकण्डावहि
अकण्ड्यावहि
कण्डेवहि
कण्ड्येवहि
कण्डिषीवहि
कण्डिषीवहि
अकण्डिष्वहि
अकण्डिष्वहि
अकण्डिष्यावहि
अकण्डिष्यावहि
उत्तम बहुवचनम्
कण्डामहे
कण्ड्यामहे
चकण्डिमहे
चकण्डिमहे
कण्डितास्महे
कण्डितास्महे
कण्डिष्यामहे
कण्डिष्यामहे
कण्डामहै
कण्ड्यामहै
अकण्डामहि
अकण्ड्यामहि
कण्डेमहि
कण्ड्येमहि
कण्डिषीमहि
कण्डिषीमहि
अकण्डिष्महि
अकण्डिष्महि
अकण्डिष्यामहि
अकण्डिष्यामहि
प्रथम पुरुषः एकवचनम्
कण्डते
कण्ड्यते
चकण्डे
चकण्डे
कण्डिता
कण्डिता
कण्डिष्यते
कण्डिष्यते
कण्डताम्
कण्ड्यताम्
अकण्डत
अकण्ड्यत
कण्डेत
कण्ड्येत
कण्डिषीष्ट
कण्डिषीष्ट
अकण्डिष्ट
अकण्डि
अकण्डिष्यत
अकण्डिष्यत
प्रथमा द्विवचनम्
कण्डेते
कण्ड्येते
चकण्डाते
चकण्डाते
कण्डितारौ
कण्डितारौ
कण्डिष्येते
कण्डिष्येते
कण्डेताम्
कण्ड्येताम्
अकण्डेताम्
अकण्ड्येताम्
कण्डेयाताम्
कण्ड्येयाताम्
कण्डिषीयास्ताम्
कण्डिषीयास्ताम्
अकण्डिषाताम्
अकण्डिषाताम्
अकण्डिष्येताम्
अकण्डिष्येताम्
प्रथमा बहुवचनम्
कण्डन्ते
कण्ड्यन्ते
चकण्डिरे
चकण्डिरे
कण्डितारः
कण्डितारः
कण्डिष्यन्ते
कण्डिष्यन्ते
कण्डन्ताम्
कण्ड्यन्ताम्
अकण्डन्त
अकण्ड्यन्त
कण्डेरन्
कण्ड्येरन्
कण्डिषीरन्
कण्डिषीरन्
अकण्डिषत
अकण्डिषत
अकण्डिष्यन्त
अकण्डिष्यन्त
मध्यम पुरुषः एकवचनम्
कण्डसे
कण्ड्यसे
चकण्डिषे
चकण्डिषे
कण्डितासे
कण्डितासे
कण्डिष्यसे
कण्डिष्यसे
कण्डस्व
कण्ड्यस्व
अकण्डथाः
अकण्ड्यथाः
कण्डेथाः
कण्ड्येथाः
कण्डिषीष्ठाः
कण्डिषीष्ठाः
अकण्डिष्ठाः
अकण्डिष्ठाः
अकण्डिष्यथाः
अकण्डिष्यथाः
मध्यम पुरुषः द्विवचनम्
कण्डेथे
कण्ड्येथे
चकण्डाथे
चकण्डाथे
कण्डितासाथे
कण्डितासाथे
कण्डिष्येथे
कण्डिष्येथे
कण्डेथाम्
कण्ड्येथाम्
अकण्डेथाम्
अकण्ड्येथाम्
कण्डेयाथाम्
कण्ड्येयाथाम्
कण्डिषीयास्थाम्
कण्डिषीयास्थाम्
अकण्डिषाथाम्
अकण्डिषाथाम्
अकण्डिष्येथाम्
अकण्डिष्येथाम्
मध्यम पुरुषः बहुवचनम्
कण्डध्वे
कण्ड्यध्वे
चकण्डिध्वे
चकण्डिध्वे
कण्डिताध्वे
कण्डिताध्वे
कण्डिष्यध्वे
कण्डिष्यध्वे
कण्डध्वम्
कण्ड्यध्वम्
अकण्डध्वम्
अकण्ड्यध्वम्
कण्डेध्वम्
कण्ड्येध्वम्
कण्डिषीध्वम्
कण्डिषीध्वम्
अकण्डिढ्वम्
अकण्डिढ्वम्
अकण्डिष्यध्वम्
अकण्डिष्यध्वम्
उत्तम पुरुषः एकवचनम्
कण्डे
कण्ड्ये
चकण्डे
चकण्डे
कण्डिताहे
कण्डिताहे
कण्डिष्ये
कण्डिष्ये
कण्डै
कण्ड्यै
अकण्डे
अकण्ड्ये
कण्डेय
कण्ड्येय
कण्डिषीय
कण्डिषीय
अकण्डिषि
अकण्डिषि
अकण्डिष्ये
अकण्डिष्ये
उत्तम पुरुषः द्विवचनम्
कण्डावहे
कण्ड्यावहे
चकण्डिवहे
चकण्डिवहे
कण्डितास्वहे
कण्डितास्वहे
कण्डिष्यावहे
कण्डिष्यावहे
कण्डावहै
कण्ड्यावहै
अकण्डावहि
अकण्ड्यावहि
कण्डेवहि
कण्ड्येवहि
कण्डिषीवहि
कण्डिषीवहि
अकण्डिष्वहि
अकण्डिष्वहि
अकण्डिष्यावहि
अकण्डिष्यावहि
उत्तम पुरुषः बहुवचनम्
कण्डामहे
कण्ड्यामहे
चकण्डिमहे
चकण्डिमहे
कण्डितास्महे
कण्डितास्महे
कण्डिष्यामहे
कण्डिष्यामहे
कण्डामहै
कण्ड्यामहै
अकण्डामहि
अकण्ड्यामहि
कण्डेमहि
कण्ड्येमहि
कण्डिषीमहि
कण्डिषीमहि
अकण्डिष्महि
अकण्डिष्महि
अकण्डिष्यामहि
अकण्डिष्यामहि