कख् - कखँ - हसने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
कखेत् / कखेद्
कख्येत
काखयेत् / काखयेद्
काखयेत
काख्येत
चिकखिषेत् / चिकखिषेद्
चिकखिष्येत
चाकख्येत
चाकख्येत
चाकख्यात् / चाकख्याद्
चाकख्येत
प्रथम  द्विवचनम्
कखेताम्
कख्येयाताम्
काखयेताम्
काखयेयाताम्
काख्येयाताम्
चिकखिषेताम्
चिकखिष्येयाताम्
चाकख्येयाताम्
चाकख्येयाताम्
चाकख्याताम्
चाकख्येयाताम्
प्रथम  बहुवचनम्
कखेयुः
कख्येरन्
काखयेयुः
काखयेरन्
काख्येरन्
चिकखिषेयुः
चिकखिष्येरन्
चाकख्येरन्
चाकख्येरन्
चाकख्युः
चाकख्येरन्
मध्यम  एकवचनम्
कखेः
कख्येथाः
काखयेः
काखयेथाः
काख्येथाः
चिकखिषेः
चिकखिष्येथाः
चाकख्येथाः
चाकख्येथाः
चाकख्याः
चाकख्येथाः
मध्यम  द्विवचनम्
कखेतम्
कख्येयाथाम्
काखयेतम्
काखयेयाथाम्
काख्येयाथाम्
चिकखिषेतम्
चिकखिष्येयाथाम्
चाकख्येयाथाम्
चाकख्येयाथाम्
चाकख्यातम्
चाकख्येयाथाम्
मध्यम  बहुवचनम्
कखेत
कख्येध्वम्
काखयेत
काखयेध्वम्
काख्येध्वम्
चिकखिषेत
चिकखिष्येध्वम्
चाकख्येध्वम्
चाकख्येध्वम्
चाकख्यात
चाकख्येध्वम्
उत्तम  एकवचनम्
कखेयम्
कख्येय
काखयेयम्
काखयेय
काख्येय
चिकखिषेयम्
चिकखिष्येय
चाकख्येय
चाकख्येय
चाकख्याम्
चाकख्येय
उत्तम  द्विवचनम्
कखेव
कख्येवहि
काखयेव
काखयेवहि
काख्येवहि
चिकखिषेव
चिकखिष्येवहि
चाकख्येवहि
चाकख्येवहि
चाकख्याव
चाकख्येवहि
उत्तम  बहुवचनम्
कखेम
कख्येमहि
काखयेम
काखयेमहि
काख्येमहि
चिकखिषेम
चिकखिष्येमहि
चाकख्येमहि
चाकख्येमहि
चाकख्याम
चाकख्येमहि
प्रथम पुरुषः  एकवचनम्
चिकखिषेत् / चिकखिषेद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्